समाचारं

तियानजिन्-नगरे ड्रोन्-इत्यनेन व्यापकं विमानविलम्बं जातम् यात्रिकाः : ते "तिआन्जिन्-नगरस्य नेत्रम्" दृष्टवन्तः परन्तु अद्यापि बीजिंग-नगरं प्रति प्रेषिताः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के रात्रौ प्रायः ८ वादनात् आरभ्य नेटिजनाः क्रमेण वार्ताम् अस्थापयत् यत् तियानजिन् बिन्हाई विमानस्थानकस्य विशाले क्षेत्रे विमानयानानि उड्डीय अवतरितुं असमर्थाः सन्ति, यत्र ड्रोन्-यानैः प्रभाविताः इति शङ्का अस्ति

११ सितम्बर् दिनाङ्के सायं तियानजिन् बिन्हाई विमानस्थानकस्य ग्राहकसेवाकर्मचारिणः रेड स्टार न्यूजस्य संवाददातृभ्यः अवदन् यत् सूचनानुसारं तस्मिन् दिने सायं ७:४० वादनस्य समीपे आरभ्य तियानजिन् बिन्हाई विमानस्थानकस्य सर्वाणि आगच्छन्तीनि बहिर्गच्छन्तीनि च विमानयानानि उड्डयनं अवतरणं च स्थगयिष्यन्ति।

११ सितम्बर् दिनाङ्के रात्रौ प्रायः ११ वादने तियानजिन् बिन्हाई विमानस्थानकेन घोषितं यत् ड्रोन्-यानानां जनसुरक्षाकारणात् ११ दिनाङ्के रात्रौ ११ वादनपर्यन्तं २९ विमानयानानि विलम्बितानि, ८ विमानयानानि रद्दीकृतानि, ३२ विमानयानानि च अभवन् बहिःक्षेत्रं प्रति प्रेषितम्, ३,००० तः अधिकानां यात्रिकाणां यात्रा च प्रभाविता अभवत् ।

सुश्री ली ११ दिनाङ्के अपराह्णे उरुम्कीतः तियानजिन्-नगरं प्रति विमानं गृहीतवती, मूलतः च तियानजिन् बिन्हाई-अन्तर्राष्ट्रीयविमानस्थानके प्रायः ९ वादने अवतरितुं योजनां कृतवती परन्तु विमानस्य अवरोहणात् किञ्चित्कालपूर्वं विमानसेविका यात्रिकान् सूचितवान् यत् विमानस्य बीजिंग-डाक्सिङ्ग-विमानस्थानकं प्रति मार्गान्तरणस्य आवश्यकता अस्ति "विमानसेविका अवदत् यत् तियानजिन्-विमानस्थानकं इदानीं अवतरितुं न शक्नोति। मया पूर्वमेव 'तियान्जिन्-नगरस्य नेत्रम्' फेरिस्-चक्रं दृष्टम् आसीत् plane, but the plane it’s better to divert to beijing instead” इति ली महोदया अवदत् यत् ११ दिनाङ्के रात्रौ प्रायः ११:५० वादनपर्यन्तं सा अद्यापि बीजिंग-डाक्सिङ्ग-विमानस्थानके वार्ताम् प्रतीक्षते स्म

वेई महोदया मूलतः ११ दिनाङ्के सायं चोङ्गकिङ्ग्-नगरात् तियानजिन्-नगरं प्रति विमानं ग्रहीतुं योजनां कृतवती परन्तु यदा विमानं पूर्वमेव धावनमार्गं प्रति टैक्सी-यानं गच्छति स्म तदा विमान-सेविका यात्रिकान् सूचितवती यत् तियानजिन्-विमानस्थानकं अवतरितुं न शक्नोति इति कारणतः ते केवलं टैक्सी-यानं कर्तुं शक्नुवन्ति इति पुनः आगत्य चोङ्गकिङ्ग्-नगरे प्रतीक्षां निरन्तरं कुर्वन्ति ।

▲तियानजिन् बिन्हाई विमानस्थानकस्य सूचनापट्टिकायां दृश्यते यत् आगच्छन्त्याः बहिर्गच्छन्त्याः च उड्डयनयोः व्यापकरूपेण विलम्बः भवति (चित्रस्य स्रोतः: साक्षात्कारिणा प्रदत्तः चित्रः)

हाङ्गल्व् ज़ोन्गेङ्ग्, फेइचाङ्गझुन् इत्यादीनां विमानयात्रा-एप्स-विषये सूचनाः अपि दर्शयन्ति यत् तियानजिन् बिन्हाई-विमानस्थानकं ११ दिनाङ्के रात्रौ प्रायः ८ वादने आगच्छन्त्याः बहिर्गमन-विमानयानानां व्यापकविलम्बः भवितुं आरब्धवान् ततः रेड स्टार न्यूजस्य संवाददाता तियानजिन् बिन्हाई विमानस्थानकस्य ग्राहकसेवाकर्मचारिभिः सह यात्रीरूपेण परामर्शं कृतवान् तेषां कथनमस्ति यत् जनसुरक्षाकारणात् तियानजिन् बिन्हाई विमानस्थानकेन ११ दिनाङ्के सायं ७:४० वादनात् आरभ्य सर्वाणि विमानस्य उड्डयनं अवरोहणं च रद्दं कृतम् सूचना दर्शयति यत्, १२ दिनाङ्के प्रातःकाले विमानयानम् अद्यापि यथानियोजितम् अस्ति।

११ दिनाङ्के प्रायः ११ वादने तियानजिन् बिन्हाई अन्तर्राष्ट्रीयविमानस्थानककम्पनी लिमिटेड् इत्यस्य विपणनविभागेन वेइबो इत्यत्र प्रकाशितं यत् ११ सितम्बर् दिनाङ्के सायं ७:३३ वादने तियानजिन् बिन्हाई विमानस्थानके विमानस्य उड्डयनं, अवरोहणं च जनसुरक्षाकारणात् प्रभावितम् अभवत् ड्रोनैः । सायं ९:३५ वादने तियानजिन् बिन्हाई विमानस्थानकेन बृहत्-स्तरीय-विमान-विलम्बस्य संयुक्त-आपातकालीन-प्रतिक्रिया-योजनायाः पीत-स्तरीय-प्रतिक्रिया आरब्धा । सायं ११ वादनपर्यन्तं २९ विमानयानानि विलम्बितानि, ८ विमानयानानि रद्दीकृतानि, ३२ विमानयानानि बहिःस्थानेषु प्रेषितानि, येन ३,००० तः अधिकाः यात्रिकाः प्रभाविताः तियानजिन् बिन्हाई विमानस्थानकेन शीघ्रमेव आपत्कालीनपरिहाराः आरब्धाः, विभिन्नविमानसेवाभिः सह सक्रियरूपेण समन्वयः कृतः, तथा च फसितानां यात्रिकाणां सम्यक् स्थानान्तरणं, आवासः च तियानजिन् नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य डोङ्गलीशाखा वर्तमानकाले स्थले एव स्थितिं नियन्त्रयति यात्रिकाणां कृते विमानस्य सूचनासु निकटतया ध्यानं दत्त्वा यात्रायाः सम्यक् व्यवस्थां कर्तुं सल्लाहः दत्तः अस्ति ।