समाचारं

राष्ट्रीयस्वास्थ्यचिकित्साआयोगेन बहिःरोगीणां (आपातकालीन) निदानस्य उपचारसूचनायाश्च पञ्जीकरणार्थं नवीनविनियमानाम् एकं दस्तावेजं जारीकृतम्→

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के राष्ट्रियस्वास्थ्यआयोगस्य समाचारानुसारं राष्ट्रियस्वास्थ्यआयोगेन अद्यैव "बहिःरोगी (आपातकालीन) चिकित्सालयनिदानस्य उपचारसूचनापृष्ठानां (परीक्षणस्य) गुणवत्ताप्रबन्धनविनियमाः" (अतः परं "विनियमाः" इति उच्यन्ते), चिकित्सागुणवत्ताप्रबन्धनं अधिकं सुदृढं कर्तुं सुधारं च कर्तुं उद्दिश्य बहिःरोगी (आपातकालीन) चिकित्सालयेषु सम्बद्धानि सूचनानि एकत्रयितुं चिकित्साप्रबन्धनार्थं आँकडाधारं समेकयितुं च। "विनियमाः" २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्कात् प्रवर्तन्ते ।
"विनियम" इत्यस्मिन् उल्लिखितं बहिःरोगी (आपातकालीन) चिकित्सालयनिदानं चिकित्सासूचनापृष्ठं च बहिःरोगी (आपातकालीन) चिकित्सालयस्य चिकित्सा अभिलेखानां आधारेण तथा च रोगी बहिःरोगी (आपातकालीन) चिकित्सालयस्य भ्रमणस्य समये उत्पन्नविविधसूचनायाः आधारेण अस्पतालेन निर्मितः सारांशः अस्ति अस्पतालं रोगी वर्तमानचिकित्साप्रक्रियाम् प्रतिबिम्बयितुं सूचनासारांशः, यत्र मूलभूतरोगीसूचना, उपचारप्रक्रियासूचना, निदानस्य उपचारस्य च सूचना, व्ययसूचना इत्यादयः सन्ति। सूचनापृष्ठानि बहिःरोगी (आपातकालीन) चिकित्सा अभिलेखेषु न समाविष्टानि सन्ति तथा च वास्तविकस्थित्याधारितं इलेक्ट्रॉनिकदत्तांशसमूहं वा इलेक्ट्रॉनिकदस्तावेजं वा इत्यादिषु समुचितरूपेण अस्पतालेन रक्षितं भविष्यति।
"विनियमाः" मुख्यतया त्रयः पक्षाः समाविष्टाः सन्ति: प्रथमं, स्पष्टं भवति यत् चिकित्सासंस्थाः बहिःरोगी (आपातकालीन) निदानस्य उपचारसूचनायाः ७२ वस्तूनि शीघ्रमेव 4 श्रेणीषु सारांशतः रक्षितुं च अर्हन्ति, यत्र मूलभूतरोगीसूचना, चिकित्साप्रक्रियासूचना, निदानं चिकित्सा च सन्ति सूचना, तथा व्ययसूचना। द्वितीयं प्रासंगिकसूचनावस्तूनाम् विशिष्टसङ्केतस्य, संग्रहणस्य, भण्डारणस्य च आवश्यकतानां स्पष्टीकरणं, तथा च सूचनादत्तांशविनिर्देशाः उपलब्धाः इति सुनिश्चित्य प्रासंगिकसूचनागुणवत्तां, अन्तरफलकमानकानां च सूत्रीकरणं भवति तृतीयं गुणवत्तानियन्त्रणकार्यं कर्तुं चिकित्सासंस्थाभिः प्रासंगिकसूचनायाः उपयोगस्य विषये मार्गदर्शनं प्रदातुं, तथा च बहिःरोगी (आपातकालीन) चिकित्सालयप्रबन्धनं निदानं चिकित्सां च गुणवत्तायां निरन्तरं सुधारं कर्तुं चिकित्सालयानाम् प्रचारः।
राष्ट्रीयस्वास्थ्यआयोगस्य आवश्यकता अस्ति यत् सर्वेषु स्तरेषु प्रकारेषु च चिकित्सालयेषु "विनियमानाम् आवश्यकताः" सम्यक् अवगन्तुं, अस्पतालस्य वास्तविककार्यं संयोजयितुं, प्रचारार्थं प्रासंगिकसूचनाः संग्रहीतुं, रक्षितुं, विश्लेषणं कर्तुं, प्रतिक्रियां दातुं च सूचनाप्रौद्योगिक्याः उपयोगः करणीयः बहिःरोगी (आपातकालीन) निदानस्य उपचारस्य च गुणवत्तां प्रवर्धयति। अस्माकं चिकित्सालयः सूचनाप्रौद्योगिक्याः माध्यमेन ये सूचनावस्तूनि संग्रहीतुं न शक्नोति, ते तावत्पर्यन्तं सारांशे न समाविष्टाः भविष्यन्ति। एतेषां नियमानाम् उपयोगः चिकित्साकर्मचारिणां अतिरिक्तलेखनकार्यं योजयितुं अग्रपङ्क्तिचिकित्साकर्मचारिणां भारं वर्धयितुं च बहानारूपेण न उपयुज्यते।
nanfang.com, गुआंगडोंग अध्ययन रिपोर्टर नी शिक्सुआन
प्रतिवेदन/प्रतिक्रिया