समाचारं

चीनदेशः आफ्रिकादेशश्च साइबरसुरक्षाक्षेत्रे सहकार्यं सुदृढं करिष्यति इति विदेशमन्त्रालयेन प्रतिक्रिया दत्ता

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्सीसीटीवी-सम्वादकः - अस्माभिः अवलोकितं यत् चीन-आफ्रिका-सहकार-मञ्चस्य सद्यः समाप्ते बीजिंग-शिखरसम्मेलने स्वीकृता कार्ययोजनायां उल्लेखः अस्ति यत् चीन-आफ्रिका-देशयोः साइबर-सुरक्षा-क्षेत्रे सहकार्यं सुदृढं भविष्यति |. प्रवक्ता विशिष्टविवरणं दातुं शक्नोति वा ?
माओ निङ्गः - साइबरसुरक्षा सर्वेषां देशानाम् एकः सामान्यः चुनौती अस्ति, साइबरस्पेस् मध्ये अन्तर्राष्ट्रीयव्यवस्थायाः रक्षणं, साइबरशान्तिं सुरक्षां च निर्वाहयितुम् अन्तर्राष्ट्रीयसमुदायस्य साधारणदायित्वम् अस्ति। चीनदेशः आफ्रिकासहितैः विश्वस्य देशैः सह साइबरसुरक्षासहकार्यं गभीरं कर्तुं सक्रियरूपेण प्रतिबद्धः अस्ति । बीजिंग-शिखरसम्मेलने स्वीकृतायाः कार्ययोजनायाः अनुसारं चीन-आफ्रिका-देशयोः सीमापार-आँकडा-प्रवाहेषु, नवीन-प्रौद्योगिकीनां अनुपालन-अनुप्रयोगेषु, अन्तर्जाल-कायदानेषु विनियमेषु च आदान-प्रदानं सुदृढं करिष्यति, वैश्विक-डिजिटल-शासन-नियमानाम् निर्माणं च संयुक्तरूपेण प्रवर्धयिष्यति |. चीन-आफ्रिका-देशयोः राष्ट्रिय-सङ्गणक-आपातकालीन-प्रतिक्रिया-सङ्गठनान् अपि सम्पर्कं स्थापयितुं सीमापार-साइबर-सुरक्षा-घटना-नियन्त्रणं, सूचना-साझेदारी, अनुभव-आदान-प्रदानं च कर्तुं च द्वयोः पक्षयोः प्रोत्साहनं करिष्यति |.
अयं सप्ताहः चीनस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य २०२४ इत्यनेन सह सङ्गच्छते। स्वस्य साइबरस्पेस्-शासनं निरन्तरं सुदृढं कुर्वन् चीनदेशः सर्वैः पक्षैः सह मिलित्वा साइबर-स्पेस्-सुरक्षां निर्वाहयितुम्, अन्तर्जालस्य विश्वस्य जनानां कृते उत्तम-लाभं कर्तुं च सहकार्यं करिष्यति |.
प्रतिवेदन/प्रतिक्रिया