समाचारं

पर्यावरणसंरक्षणदायित्वस्य पालनम् कुर्वन् सुमितोमो रबरः पर्यावरणसंरक्षणदानस्य प्रदर्शनं सफलतया कृतवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के सुमिटोमो रबर (चाङ्गशु) कम्पनी लिमिटेड् इत्यस्य ८ तमे पर्यावरणसंरक्षणदानप्रदर्शनस्य आयोजनं चाङ्गशु आर्थिकप्रौद्योगिकीविकासक्षेत्रे जियांग्नान् इम्प्रेशन वाणिज्यिककेन्द्रे अभवत् आयोजनेन "रिवरसाइड ग्रीन सुमिटोमो न्यू टाउन" इत्यस्य प्रशंसार्थं भावुकं गायनम् नृत्यं च इति पूर्वविषयं निरन्तरं कृतम्, हरितसंकल्पनानां संप्रेषणं कृत्वा पर्यावरणसंरक्षणस्य भावनां प्रवर्धयन्, परितः निवासिनः प्रायः सहस्रं जनान् आकर्षितवान्
तदतिरिक्तं पर्यावरणसंरक्षणदानस्य अस्य प्रदर्शनस्य स्थानीयसर्वकारस्य अपि प्रबलसमर्थनं प्राप्तम् प्रदर्शनस्य दिने चाङ्गशु आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य नेतारः आयोजने उपस्थिताः भवितुम् आमन्त्रिताः आसन् तथा च पर्यावरणसंरक्षणे सुमितोमो रबरस्य सकारात्मकयोगदानस्य अत्यन्तं प्रशंसाम् अकरोत्। सुमिटोमो रबर (चाङ्गशु) कम्पनी लिमिटेड् महाप्रबन्धकः त्सुबोनो फुमिहिरो इत्यनेन कम्पनीयाः पक्षतः भाषणं कृतम् । सः अवदत् यत् सुमिटोमो रबरस्य उद्देश्यं सर्वदा प्रकृत्या सह सामञ्जस्यं कृत्वा विकसितं "क्षेत्रीयसहजीवी उद्यमम्" निर्मातुं वर्तते, तथा च २०५० वर्षं तत् वर्षं इति निर्धारितवान् यदा कम्पनी स्वस्य कार्बन तटस्थतायाः लक्ष्यं प्राप्नोति। कम्पनी पर्यावरणसंरक्षणप्रौद्योगिकीसंशोधनविकासयोः, ऊर्जासंरक्षणं उत्सर्जननिवृत्तौ च निवेशं अविचलतया वर्धयिष्यति, वैश्विकहरितविकासलक्ष्याणां साकारीकरणे च योगदानं करिष्यति।
अस्य पर्यावरणसंरक्षणदानप्रदर्शनस्य सामग्रीयां सांस्कृतिकप्रदर्शनं, पर्यावरणसंरक्षणज्ञानप्रश्नोत्तरं, स्वैच्छिकटायरपरीक्षणं, स्वास्थ्यविशेषज्ञैः सह निःशुल्कचिकित्सालयानि च सन्ति आयोजने वातावरणं उष्णम् आसीत् मञ्चे अभिनेतृभिः पर्यावरणसंरक्षणतत्त्वान् पूर्णतया उत्साहेन एकीकृत्य अनेकाः अद्भुताः कार्यक्रमाः प्रस्तुताः, येन प्रेक्षकाणां तालीवादनस्य, जयजयकारस्य च विस्फोटः अभवत् पर्यावरणसंरक्षणज्ञानस्य विषये प्रश्नोत्तरसत्रं कार्यक्रमानां मध्ये विच्छिन्नम् वातावरणं क्रमेण पराकाष्ठां प्राप्तवान्। रोचकं प्रश्नोत्तरस्वरूपं न केवलं नागरिकान् स्वस्य पर्यावरणसंरक्षणज्ञानं वर्धयितुं शक्नोति, अपितु हरितजीवनस्य अवधारणायाः विषये तेषां अवगमनं, मान्यतां च गभीरं करोति। तस्मिन् एव काले अस्य आयोजनस्य मातापितृ-बाल-विनोद-क्रियाकलापाः बालकानां कृते स्वस्य सृजनशीलतायाः उपयोगं कर्तुं पर्यावरण-अनुकूल-जीवनस्य अनुभवाय च अवसरं प्रददति |. बालानां रङ्गिणः चित्राणि पृथिवीमातुः कृते सुन्दराशीर्वादैः पूर्णानि सन्ति ।
आयोजनस्थले स्वैच्छिकटायरपरीक्षणक्षेत्रे सुमिटोमो रबरस्य व्यावसायिकाः नागरिकान् निःशुल्कं टायरपरीक्षणसेवाः प्रदत्तवन्तः तथा च निःशुल्कस्वास्थ्यचिकित्सालये टायरस्य सुरक्षितप्रयोगस्य परिपालनस्य च विषये ज्ञानं लोकप्रियं कृतवन्तः, व्यावसायिकचिकित्साकर्मचारिणः नागरिकानां शवस्य जाँचं कृतवन्तः तथा च आरोग्यज्ञानं व्याख्यातवान्। जनकल्याणप्रदर्शनस्य माध्यमरूपेण उपयोगं कृत्वा सुमिटोमो रबरस्य पर्यावरणसंरक्षणसंकल्पना साधारणे उष्णतायाः सह प्रकाशते।
अधुना पर्यावरणस्य रक्षणं सर्वेषां मानवजातेः साधारणं दायित्वं मिशनं च जातम् अस्ति सुमिटोमो रबरः अपि हरितप्रमाणपत्राणि क्रीय टायर-उत्पाद-उत्पादने शतप्रतिशतम् हरित-विद्युत्-उपभोगं प्राप्तुं प्रयत्नाः निरन्तरं कृतवान् अस्ति तथा च co2 उत्सर्जनम् इत्यादीनि न्यूनीकर्तुं चाङ्गशु-कारखानानि। एते उपायाः न केवलं सुमिटोमो रबरस्य कार्बनतटस्थतालक्ष्यं प्राप्तुं ठोसमूलं स्थापयन्ति, अपितु टायर-उद्योगस्य हरितविकासाय अपि एकं मानदण्डं स्थापयन्ति
भविष्ये सुमिटोमो रबरः "टायरद्वारा वैश्विकपर्यावरणे योगदानं दातुं" पर्यावरणसंरक्षणसंकल्पनायाः अभ्यासं निरन्तरं करिष्यति, अधिकानि उच्चप्रदर्शनयुक्तानि, पर्यावरणसौहृदं टायर-उत्पादं प्रक्षेपयिष्यति, उद्योगस्य समाजस्य च स्थायिविकासे योगदानं करिष्यति च तस्मिन् एव काले सुमितोमो रबरः स्वस्य मूलआकांक्षेषु निष्ठावान् तिष्ठति, पर्यावरणसंरक्षणस्य जनकल्याणकार्याणां च मार्गे दृढतया अग्रे गमिष्यति।
प्रतिवेदन/प्रतिक्रिया