समाचारं

माध्यमिकव्यावसायिकविद्यालयेभ्यः "रिक्तछात्रपञ्जीकरणं" व्यवसायरूपेण उपयोक्तुं एतादृशं साहसं केन दत्तम्?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः सीसीटीवी-सम्वादकः अन्वेषणं कृत्वा ज्ञातवान् यत् केचन माध्यमिकव्यावसायिकविद्यालयाः वास्तवतः "रिक्तछात्रपदवीं" व्यापाररूपेण उपयुञ्जते।
एषा अराजकता यथार्थतया आश्चर्यजनकः अस्ति।
एतेषु विद्यालयेषु केचन "छात्राः" केवलं विद्यालये पञ्जीकरणार्थं धनं व्यययन्ति तथा च वास्तवतः अध्ययनार्थं विद्यालयं न गत्वा स्वस्य डिप्लोमा प्राप्तुं शक्नुवन्ति। एतादृशी धोखाधड़ी मूलतः छात्रपदवीं डिप्लोमा च वस्तुरूपेण विक्रयणं भवति । एतत् न केवलं शैक्षिकन्यायस्य सिद्धान्तस्य उल्लङ्घनम्, अपितु अवैधत्वस्य अपराधस्य च शङ्का अपि अस्ति ।
औपचारिकरूपेण प्रतीयमानः विद्यालयः एतादृशे कार्ये प्रवृत्तः भवितुम् अर्हति इति पर्याप्तं आक्रोशजनकम्। किं अधिकं आक्रोशजनकं यत् एतेषु विद्यालयेषु एतादृशं कार्यं कुर्वन् किमपि लज्जा न दृश्यते।
यावत् कोऽपि "स्वनामाङ्कनस्थितिं रिक्तं कर्तुम्" इच्छति तावत् एते विद्यालयाः तान् न अङ्गीकुर्वन्ति, सक्रियरूपेण "सहकार्यं" च करिष्यन्ति । "सञ्चालनम्" प्रायः जनसामान्यस्य कृते उद्घाटितम् अस्ति "रिक्तनामाङ्कनस्य" व्यवसायस्य प्रचारार्थं केचन विद्यालयाः अपि सार्वजनिकरूपेण प्रतिज्ञां करिष्यन्ति यत् मातापितरौ राज्यस्य अनुदानस्य धोखाधड़ीयां सहायतां करिष्यन्ति।
एतेषां विद्यालयानां साहसिकत्वस्य मुख्यकारणद्वयं स्तः-
एकं लाभेन मनः मूर्च्छितं भवति। "अतिरिक्तं आयं" वर्धयितुं सर्वकारीयवित्तपोषणं तत्सम्बद्धं च अनुदानं प्राप्तुं एतेषां विद्यालयानां निराशाजनकं जोखिमं स्वीकृतम्, केषाञ्चन जनानां अनुचितानाम् आवश्यकतानां पूर्तिः अथवा उत्तेजना अपि कृता, एकेन वा सहकारेण वा "छात्रपदवीं रिक्तं कर्तुं" ग्रे-व्यापारः आरब्धः केनचित् मध्यस्थैः सह .
द्वितीयं अपर्याप्तं पर्यवेक्षणम्। एतेषु विद्यालयेषु "रिक्तनामाङ्कनम्" एकं मुक्तं रहस्यं भवति यावत् जलपानं परोक्ष्यते तावत् नियामकानाम् अस्य विषये न ज्ञातुं असम्भवम्। एतेषां विद्यालयानां कृते पर्यवेक्षणस्य निवारणस्य साधनानि अपि अतीव सरलाः सन्ति । "छात्रस्थितिं रिक्तं कुर्वन्ति" ये जनाः यथासमये विद्यालये प्रवेशं कर्तुं याचन्ते, अथवा "छात्रस्थितिं रिक्तं कुर्वन्ति" तेषां अध्ययननिलम्बनार्थम् आवेदनं कर्तुं वा अनुदानार्थं वा आवेदनं कर्तुं वा सहायतां कर्तुं मिथ्यासूचनाः उपयुज्यन्ते वा, तत् कठिनं न भवति तस्य माध्यमेन द्रष्टुं । एतादृशेषु परिस्थितिषु एते विद्यालयाः किमपि न घटितम् इव "रिक्तछात्रनामाङ्कनं" कर्तुं शक्नुवन्ति, तेषां पर्यवेक्षणस्य अभावः च स्पष्टः भवति ।
यदि नियामकप्रधिकारिणः निकटतया दृष्टिपातं कृत्वा अधिकं कठोररूपेण नियन्त्रणं कर्तुं शक्नुवन्ति तर्हि "छात्रस्य स्थितिं रिक्तं कर्तुं" अधिकांशं "सञ्चालनं" सम्पन्नं न स्यात् । यदि व्यक्तिगतविद्यालयाः यदा कदा "सफलाः" भवन्ति चेदपि "रिक्तछात्रनामाङ्कनं" दीर्घकालीनधूसरव्यापाररूपेण परिणतुं कठिनं भविष्यति ।
मम देशस्य वर्तमानशिक्षाव्यवस्थायां माध्यमिकव्यावसायिकविद्यालयाः सर्वदा अतीव स्पष्टाः न अभवन् । परन्तु माध्यमिकव्यावसायिकशिक्षायाः महत्त्वं नास्ति, तस्य सावधानीपूर्वकं निरीक्षणस्य आवश्यकता नास्ति इति अस्य अर्थः न भवति । माध्यमिकव्यावसायिकविद्यालयेषु विद्यमानसमस्यानां विषये नियामकप्रधिकारिणः विचलिताः, व्यर्थाः च न भवितुम् अर्हन्ति । यदा माध्यमिकव्यावसायिकविद्यालयाः "रिक्तनामाङ्कनस्य" उपयोगं व्यवसायरूपेण कुर्वन्ति तदा नियामकप्रधिकारिणः यथाशीघ्रं तत् "द्रष्टव्याः" तथा च कानूनविनियमानाम् अनुसारं घोरदण्डं दातव्यम्। तस्मिन् एव काले अस्मिन् व्यापारे क्रेता, साझेदारी च ज्ञातुं सूचकानाम् अनुसरणं कुर्वन्तु, तेषां महत् मूल्यं दातुं च कुर्वन्तु ।
संक्षेपेण, प्रासंगिकविभागानाम् कृते माध्यमिकव्यावसायिकविद्यालयानाम् पर्यवेक्षणं सुदृढं करणं सर्वोच्चप्राथमिकता अभवत्।
(लोकप्रिय समाचार qilu one point टिप्पणीकार वांग xuejun)
प्रतिवेदन/प्रतिक्रिया