समाचारं

केन्द्रीयपर्यावरणसंरक्षणनिरीक्षणालयेन स्थले एव निरीक्षणं कृतम्, एसटी इन्वेस्टमेण्ट् होल्डिङ्ग्स् इत्यस्य एकस्याः सहायककम्पन्योः पर्यावरणविषयेषु दण्डः अपि कृतः।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन शुद्धवित्त, सितम्बर 11 समाचारः : 10 सितम्बरस्य सायं एसटी ट्रेडिंग् (002200.sz) इत्यनेन घोषितं यत् पर्यावरणसंरक्षणसम्बद्धानां विषयाणां कारणात् तस्य होल्डिङ्गसहायककम्पनी tonghai shanxiu water development co., ltd. इत्यस्मै युक्सी इत्यस्मात् सूचना प्राप्ता नगरीयपारिस्थितिकीपर्यावरणब्यूरो "प्रशासनिकदण्डनिर्णयः" तथा "अवैधव्यवहारसुधारस्य आदेशनिर्णयः" इत्यादयः दस्तावेजाः।
घोषणायाम् ज्ञायते यत् २०२४ तमस्य वर्षस्य मे-मासस्य १८ दिनाङ्के सप्तम-केन्द्रीय-पारिस्थितिक-पर्यावरण-संरक्षण-निरीक्षण-दलेन टोन्घाई-कम्पनीद्वारा संचालितस्य युनान्-प्रान्तस्य युक्सी-नगरस्य टोन्घाई-मण्डले द्वितीय-मलजल-उपचार-संयंत्रस्य स्थल-निरीक्षणं कृतम्, युन्नान्-प्रान्तीय-विभागं च न्यस्तम् of ecology and environment to monitor the ecological environment in yuxi city इदं स्टेशनं निर्वहननिर्गमस्य नमूनाकरणं निगरानीयं च करोति युनानप्रान्तीयपारिस्थितिकीपर्यावरणविभागस्य युक्सी पारिस्थितिकीपर्यावरणनिरीक्षणस्थानकेन जारीनिरीक्षणप्रतिवेदनानुसारं जलस्य सान्द्रता प्रदूषकाणां नमूनाकरणं कृत्वा स्थले निगरानीयतायां कुलफास्फोरसः ३.३७ मिग्रा/लीटरः अमोनिया नाइट्रोजनः च ८.३० मिग्रा/लीटरः अस्ति, यत् " शहरीमलजलशुद्धिकरणसंस्थानानां प्रदूषकनिर्वाहमानकस्य (gb18918-2002) वर्गस्य क वर्गस्य अनुमतं उत्सर्जनसान्द्रतासीमा 18918-2002 इत्यस्य प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यस्य जलप्रदूषणनिवारणनियन्त्रणकानूनस्य अनुच्छेदः १० ।
"चीनगणराज्यस्य जलप्रदूषणनिवारणनियन्त्रणकानूनस्य" अनुच्छेदस्य ८३, अनुच्छेदस्य २ प्रावधानानाम् अनुसारं युक्सीनगरपालिकापारिस्थितिकीपर्यावरणब्यूरो इत्यनेन टोन्घाईकम्पनीं १२९,००० युआन् दण्डस्य प्रशासनिकदण्डनिर्णयः कृतः, तस्य आदेशः च दत्तः तत्कालं सुधारं कुर्वन्तु।
आँकडानुसारं एसटी ट्रेडिंग् इत्यस्य मुख्यव्यापाराः हरितीकरणव्यापारः, नगरपालिकासार्वजनिकनिर्माणं, पर्यावरणशासनं, पारिस्थितिकीपुनर्स्थापनं च वर्तमानकाले सम्बन्धितक्षेत्रेषु निर्माणपरियोजनानां, सरकारीक्रयणसेवापरियोजनानां, पीपीपीपरियोजनानां च सक्रियरूपेण विस्तारं कुर्वन् अस्ति
पूर्वं २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवान्, प्रतिवेदनकालस्य कालखण्डे कुलसञ्चालनआयः २३७ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २४.५५% वृद्धिः अभवत्, शुद्धलाभः -१४.५५६४ मिलियनः आसीत्, ५०७.१२% न्यूनता गतवर्षस्य समानकालस्य तुलने।
प्रतिवेदन/प्रतिक्रिया