समाचारं

अन्झेन्-नगरस्य निवासिनः चन्द्रमाकं सेकयित्वा कूरियर-बालकाय ददति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं उत्सवस्य ऋतौ वयं स्वप्रियजनानाम् अधिकं स्मरणं कुर्मः। यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा बहवः श्रमिकाः पुनर्मिलनार्थं स्वगृहनगरं गन्तुं न शक्नुवन्ति । चाओयाङ्ग-मण्डलस्य अन्झेन्-वीथि-निवासिनः आस्तीनं लुठयित्वा गृहे निर्मितं मूनकेक् कृतवन्तः, कुरियर-वितरण-युवकानां कृते स्वादिष्टं भोजनं, उष्णतां च वितरन्ति स्म
प्रातः ९ वादने संवाददाता एन्झेन् स्ट्रीट् इत्यस्य पार्टी एण्ड् मास् एक्टिविटी सेण्टर इत्यत्र आगतः, यत्र निवासी क्रमेण चन्द्रकेक्सं निर्मान्ति स्म । व्यावसायिकाः चन्द्रमाकेकनिर्मातारः विस्तृतपदानि प्रदर्शितवन्तः निवासिनः कृष्णतिलबीजानि, ताम्बूलपेस्ट्, पञ्चगुटिका, अण्डस्य पिष्टिकाः इत्यादीनि पूरणानि गोलरूपेण समतलं कृत्वा पाई-पर्पट्यां स्थापयित्वा तत् सीलीकरणार्थं चिमटयित्वा, ततः साचे स्थापयन्ति स्म च प्रतिमानं निर्मातुं तत् निपीडितवान्।
पिष्टिकां पिष्ट्वा, पूरयित्वा, समतलीकरणं, ढालनं, डिमोल्डिंग्, ततः बेकिंगार्थं अण्डे प्रेषणं च शीघ्रमेव प्रत्येकं प्रियं प्रेम्णं च चन्द्रमाकं सर्वेषां हस्तेषु सम्पन्नम्।
अनेकाः कूरियर-युवकाः अपि एकत्र चन्द्र-मण्डपं निर्मातुं दृश्यं आगतवन्तः ते स्वयमेव निर्मितैः चन्द्रक-कक्षैः सह फोटो-क्षेत्रे चित्राणि गृहीतवन्तः । "कूरियर-प्रसव-जनानाम् कृते इदं कठिनम् अस्ति, अवकाश-दिनेषु ते अपि अधिकं व्यस्ताः भवन्ति। वयं आशास्महे यत् वयं स्वयमेव ये चन्द्र-कक्षाः निर्मीयन्ते, तेभ्यः मध्य-शरद-महोत्सवस्य वातावरणं अनुभवितुं शक्नुवन्ति!
अस्य आयोजनस्य आयोजकाः अन्झेन् स्ट्रीट् फेडरेशन आफ् ट्रेड यूनियन्स् तथा शि चाओकी मॉडल वर्कर् लव् फोटोग्राफी टीम च आसन् । शि चाओकी अन्झेन्-नगरस्य निवासी, बीजिंग-नगरस्य आदर्शकार्यकर्ता च अस्ति सः १६ वर्षे बीजिंग-नगरम् आगतः, सः क्रमशः हरितीकरण-इञ्जिनीयरः, हरित-दलस्य चालकः, मोबाईल-चलच्चित्र-प्रक्षेपणकारः, चालकः च, छायाचित्रकारः, स्वयंसेविकस्य नेता च इति रूपेण कार्यं कृतवान् सेवा दल। "अवकाशदिनेषु गृहं गन्तुं न शक्नुवन् इति गृहविरहं अहं अवगन्तुं शक्नोमि।" चन्द्रमाकं कृत्वा सर्वे अपि मार्गपार्श्वे कार्यं कुर्वतः कूरियरवितरणबालकस्य कृते चन्द्रकाणि वितरन्ति स्म ।
प्रतिवेदन/प्रतिक्रिया