समाचारं

कृषि, ग्रामीण क्षेत्र एवं कृषक पर लोकप्रिय विज्ञान|व्यावसायिक खरबूजाभक्षी कीट - खरबूजा रेशमकीट

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-क्षेत्रे एकः लेपिडोप्टेरन्-कीटः अस्ति यः खरबूजानां खादने विशेषज्ञः अस्ति, सः खरबूजस्य रेशमस्य बोररः सामान्यतया अयं कीटः अगस्तमासस्य अन्ते सेप्टेम्बरमासस्य अन्ते यावत् स्वस्य चरमकालं प्रविशति सेप्टेम्बरमासे कीट-रोग-अनुसन्धातारः अनेकेषु उद्यानेषु तेषां क्षति-लेशान् आविष्कृतवन्तः दुर्भाग्येन बहवः उत्पादकाः अस्य कीटस्य विषये बहु न जानन्ति स्म, केचन कीटान् रोगाः इति भ्रान्त्या अपि नियन्त्रण-अवकाशान् चूकितवन्तः अद्य नगरस्य वनस्पतिसंरक्षणप्रविधिज्ञाः खरबूजभक्षणविशेषज्ञस्य अस्य कीटस्य विस्तरेण परिचयं करिष्यन्ति।
कीदृशं दृश्यते
चित्राणि पश्यन्तु तान् चिन्तयितुं!प्रौढःसमग्रं शरीरं कृष्णं भवति यत्र किञ्चित् धातुकान्तिः भवति, शरीरस्य दीर्घता प्रायः ११ मि.मी., पक्षविस्तारः च प्रायः २३-२६ मि.मी. द्वौ स्पष्टौ लक्षणौ स्तः- प्रथमं बाह्यपरिधिः कृष्णवर्णीयः, मध्ये विशालः श्वेतत्रिकोणः भवति; प्रौढाः पेटीकृमिना सह सर्वाधिकं सहजतया भ्रमिताः भवन्ति, परन्तु पेटीकृमिस्य तादृशाः स्पष्टाः केशगुच्छाः न सन्ति श्वेतत्रिकोणस्य वर्णः लघुः भवति, अग्रे धारायाम् अर्धचन्द्रबिन्दुः भवतिअंडअण्डाकारः, समतलः, लघुपीतः, मत्स्यस्य स्केल इव जालयुक्तः प्रतिमानः भवति ।लार्वाकुलम् ५ वयसः सन्ति । अन्तिम इन्स्टार लार्वा २३-२६ मि.मी. शिरः, वक्षः, पृष्ठं च लघुभूरेण, वक्षः, उदरं च तृणहरिद्रा, शरीरे विस्तृततरौ क्षीरशुक्लदीर्घपट्टिकाद्वयं, कपाटं च कृष्णवर्णीयं भवतिपुपाइदं प्रायः १४ मि.मी.दीर्घं, श्यामभूरेण, स्निग्धं, नुकीलं च शिरः, पक्षाः षष्ठे उदरखण्डे एव समाप्ताः भवन्ति । प्रायः बहिः कृशः कोकस्य स्तरः भवति ।
प्रौढः
अंड
लार्वा
पुपा
पत्राकारं क्षतिं करोति
खरबूजान् हानिम् करोति
ए, बी, डी, च (फोटोग्राफी: झांग झी) सी, ई (फोटोग्राफी: शि यिंगचुन)
खरबूजा कथं खादितव्यम्
खरबूजस्य लार्वा एव खरबूजं खादितुम् अर्हन्ति वामतः दक्षिणतः पत्राणि उपरि कृत्वा पत्राणि तरुणाग्राणि वा सित्वा पत्रेषु निगूहन्तु यदि अन्तः खादितानि भविष्यन्ति तर्हि पत्राणि छिद्राणि वा निकानि वा भविष्यन्ति, गम्भीरेषु सति केवलं नाडीः एव अवशिष्यन्ते खरबूजयष्टिभक्षणे ते मुख्यतया पत्राणां वा भूमौ वा समीपस्थानि तरुणफलानि खादन्ति, खरबूजयष्टीनां त्वचां चर्वन्ति, क्रमेण खरबूजस्य अन्तः कृमिं कृत्वा त्वक् अधः मांसं खादन्ति, येन उपजं गुणवत्तां च गम्भीररूपेण प्रभावितं भवति कदाचित् वनस्पतयः कोमल-अङ्कुरान् खादित्वा वा काण्ड-लतासु कृमि-मार्गेण वा क्षतिं कर्तुं शक्नुवन्ति ।
भवतः कीदृशाः आदतयः सन्ति ?
कीटस्य तापस्य अनुकूलनशीलतायाः विस्तृतः परिधिः भवति तथा च १५-३५°c इत्यत्र इष्टतमं तापमानं २६-३०°c इत्येव भवति । प्रौढाः रात्रौ सक्रियताम् अवाप्नुवन्ति, तेषां प्रकाशयानं दुर्बलं भवति, दिवा गुप्तस्थानेषु वा पत्रेषु वा प्रच्छन्नं भवति । अण्डानि उद्भवस्य ४-५ दिवसेभ्यः अनन्तरं भवन्ति । नवनिर्मिताः लार्वाः सङ्गतिं कुर्वन्ति, क्रमेण विकीर्णाः भवन्ति, यथा यथा वयः वर्धते तथा तथा क्षतिं कुर्वन्ति, ते च स्तब्धाः सति रेशमं भ्रमन्ति, पतन्ति च, अन्यत्र गमिष्यन्ति च ते क्षतिं कर्तुं शक्नुवन्ति चतुर्थपरिवारस्य लार्वा बहु न खादन्ति, पञ्चमस्य लार्वा अपि अल्पं खादन्ति, अन्नस्य सेवनं च प्रथमचतुर्णां योगस्य समीपे वा अतिक्रान्तं वा भवति यदा पत्राणि सर्वाणि खादन्ति तदा तत् खादिष्यति वा फलानि वा काण्डानि लतानि वा खादन्तु। परिपक्वाः लार्वा क्षतिग्रस्तपत्रकुञ्चितेषु, वेणुस्तम्भस्य उपरितनग्रन्थिषु, खरबूजचतुष्कोणेषु तृणपाशेषु, अथवा प्रकन्दमण्डलस्य ५-१० से.मी.
अस्मिन् वर्षे पुनः प्रकाशनस्य कारणम्
खरबूजा बोरर् इत्यस्य उच्चतापमानं आर्द्रं च वातावरणं रोचते, अगस्तमासात् आरभ्य बीजिंग-नगरे अधिकवृष्टिः अभवत्, तस्य प्रजननाय, अण्डकोषाय च मौसमस्य स्थितिः अनुकूला अस्ति सर्वेक्षणस्य अनुसारं वर्तमानकाले द्वितीयतृतीयपदस्य अधिकांशः लार्वा पत्राणां क्षतिं करोति यथा यथा यथा यथा पत्राणां क्षतिः वर्धते तथा तथा पत्राणां क्षतिः क्रमेण दृश्यते, खरबूजपट्टिकानां वा बेलानां वा क्षतिः अपि अधिका भविष्यति अग्रिमे चरणे ग्रीनहाउसानां संख्या वर्धते, लार्वा-सङ्ख्या अपि वर्धते इति अपेक्षा अस्ति ।
उत्पादकाः किं कुर्वन्ति ?
प्रथमं कीटानां स्थितिं समये एव ग्रहीतुं क्षेत्रानुसन्धानं, पहिचानं, निरीक्षणं च सुदृढं कर्तुं द्वितीयं उत्पादनहानिः न्यूनीकर्तुं प्रारम्भिकपदे समये एव निवारणं नियन्त्रणं च कर्तुं अवसरं गृहीतुं; तृतीयः प्रौढकीटानां स्थानान्तरणं प्रसारं च निवारयितुं निवारणं सुदृढं कर्तुं । चतुर्थं, कृषिजन्यपदार्थानाम् गुणवत्तां सुरक्षां च सुनिश्चित्य सिञ्चनानन्तरं सुरक्षाान्तरं कठोररूपेण कार्यान्वितव्यम्। (योगदान: बीजिंग कृषि तथा ग्रामीण प्रचार केन्द्र)
प्रतिवेदन/प्रतिक्रिया