समाचारं

यम चीनस्य सकललाभस्य न्यूनतायाः सूचना अस्ति, वित्तवर्षस्य २०२४ लक्ष्यं अपरिवर्तितं वर्तते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव yum china (09987.hk) इत्यनेन स्वस्य अन्तरिम प्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् जनवरी तः जून 2024 पर्यन्तं परिचालन आयः 5.637 अरब युआन् आसीत्, वर्षे वर्षे 1.18% वृद्धिः, सकललाभः 1.122 अरब युआन्, वर्षे- वर्षे ५.०८% न्यूनता, तथा च भागधारकाणां कारणं लाभः ४९९ मिलियन युआन् आसीत् भोजनालयस्य लाभान्तरं १६.६% आसीत्, यत् वर्षे वर्षे १.७ प्रतिशताङ्कस्य न्यूनता अभवत् ।
यम चीन मुख्यतया केएफसी तथा पिज्जा हट् भोजनालयाः संचालयति वर्षस्य प्रथमार्धे कुलभण्डारसङ्ख्या १५,४२३ आसीत्, यत् वर्षे वर्षे १३% वृद्धिः अभवत्, यत्र १३,२७८ स्वसञ्चालितभोजनागाराः, २,१४५ मताधिकारभण्डाराः च सन्ति वर्षस्य प्रथमार्धे केएफसी-भोजनागारस्य राजस्वं कुलम् ४.१७६ अरब युआन् अभवत्, तथा च रेस्टोरन्ट्-लाभस्य मार्जिनं गतवर्षस्य समानकालस्य १९.९% तः १७.८% यावत् न्यूनीकृतम्, तथा च रेस्टोरन्ट्-लाभस्य मार्जिनं कुलम् १.११७ अरब युआन् अभवत् गतवर्षस्य अस्मिन् एव काले १३.३% तः १२.८% यावत् ।
यम चीनेन उक्तं यत् तस्य वित्तवर्षस्य २०२४ लक्ष्याणि अपरिवर्तितानि सन्ति, यत्र प्रायः १५०० तः १७०० यावत् नवीनभण्डारस्य शुद्धसंवर्धनं, प्रायः ७०० मिलियन अमेरिकी डॉलरतः ८५० मिलियन अमेरिकी डॉलरपर्यन्तं पूंजीव्ययः, त्रैमासिकनगदलाभांशस्य, स्टॉकपुनर्क्रयणस्य च रूपेण शेयरधारकाणां कृते अभिलेखप्रतिफलनं च अस्ति back $1.5 अरब.
हैडाई वित्तीय व्यापक
प्रतिवेदन/प्रतिक्रिया