समाचारं

त्रयः वर्षाणां विलम्बानन्तरं टेप्को फुकुशिमा प्रथमतः परमाणुइन्धनस्य खण्डान् निष्कासयितुं कार्यं आरभते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ११ सितम्बर् दिनाङ्के वृत्तान्तःक्योडो न्यूज इत्यस्य प्रतिवेदनानुसारं १० सितम्बर् दिनाङ्के टोक्यो इलेक्ट्रिक पावर कम्पनी इत्यनेन १० दिनाङ्के फुकुशिमा डाइची परमाणुविद्युत्संस्थानस्य यूनिट् २ तः पिघलितं परमाणुईंधनं (इन्धनस्य खण्डाः) निष्कासयितुं परीक्षणकार्यक्रमः आरब्धः यत् अल्पमात्रायां ईंधनस्य निष्कासनस्य प्रयासः कृतः निरोधपात्रात् खण्डाः । यद्यपि २२ अगस्तदिनाङ्के सज्जीकरणकार्यम् आरब्धम्, तथापि पाइपलाइनव्यवस्थायां दोषः इति कारणेन तत् बाधितं जातम् । २०११ तमस्य वर्षस्य मार्चमासे फुकुशिमा-परमाणुदुर्घटनायाः अनन्तरं एतत् प्रथमं निष्कर्षणकार्यक्रमम् अस्ति । यतो हि इन्धनखण्डाः अत्यन्तं प्रबलं विकिरणं मुञ्चन्ति, तेषां निष्कासनं कथं करणीयम् इति रिएक्टर्-विकारस्य बृहत्तमं आव्हानं गण्यते ।
योजनानुसारं रिएक्टर्-निरोधस्य प्रवेशात् २२ मीटर् यावत् विस्तृतं नलीरूपं यन्त्रं प्रविष्टं भविष्यति, अग्रे अन्ते स्थापितं नखसदृशं यन्त्रं ३ ग्रामात् न्यूनानि ईंधनखण्डानि गृहीत्वा पुनः प्राप्स्यति अनुमानं भवति यत् यन्त्रस्य इन्धनस्य अवशेषं प्राप्तुं एकसप्ताहं यावत् समयः स्यात्, पूर्णतया पुनर्प्राप्त्यर्थं च प्रायः सप्ताहद्वयं यावत् समयः स्यात् ।
समाचारानुसारं टेप्को इत्यनेन १० दिनाङ्के प्रातःकाले पूर्वं बाधितं सज्जतां पुनः आरब्धम्। प्रायः १.५ मीटर् दीर्घं पाइपं यन्त्रेण धक्कायन्ते ततः परं "पृथक्करणकपाटं" गच्छति यत् प्रवेशभागस्य पुरतः रेडियोधर्मी पदार्थान् अवरुद्धयति, ईंधनस्य खण्डाः च निष्कासिताः भवन्ति
अनुमानं भवति यत् दाइची परमाणुविद्युत्संस्थानस्य १ तः ३ पर्यन्तं यूनिट् मध्ये ८८० टन ईंधनस्य मलिनमवशेषः अवशिष्टः अस्ति । विकिरणं परिहरितुं मूलतः दूरस्थरूपेण एव कार्याणि क्रियन्ते । परिचालनविधिपरिवर्तनादिकारकाणां कारणेन पूर्वं त्रीणि विलम्बानि अभवन्, मूलयोजनायाः अपेक्षया प्रायः वर्षत्रयपश्चात् । पूर्णराशिं निष्कासयितुं पद्धतिः अद्यापि अन्तिमरूपेण न निर्धारिता।
टेप्को इत्यनेन अगस्तमासस्य २२ दिनाङ्के सज्जतायाः कार्यं आरब्धम् परन्तु पुश-यन्त्रस्य प्रथमं पाइपं संयोजयितुं सज्जतायां क्रमे त्रुटिः ज्ञाता, ततः प्रायः सार्धघण्टायाः अनन्तरं कार्ये बाधा अभवत्
प्रतिवेदन/प्रतिक्रिया