समाचारं

चीनस्य निर्माणस्य परिवर्तनं उन्नयनं च द्वयोः असरयोः पश्यन्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विनिर्माणं देशस्य आधारः, दृढदेशस्य आधारः च भवति । “सङ्ख्यानां” लाभं गृहीत्वा “नवीनता” प्रति गच्छन् चीनस्य विनिर्माणपरिवर्तनं उन्नयनं च द्रुतगत्या प्रचलति ।
महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत् "चीनदेशे कदापि विनिर्माणस्य अभावः न भवितुम् अर्हति" तथा च "विनिर्माणं वास्तविकं अर्थव्यवस्थां च अविचलतया सशक्तं, उत्तमं, बृहत्तरं च कर्तव्यम्" तथा च "निर्माणशक्तेः निर्माणे त्वरितता कर्तव्या" इति
असरः उद्योगस्य "सन्धिः" अस्ति ।
अस्मिन् वर्षे जूनमासे फुजियान्-नगरस्य झाङ्गझौ-नगरस्य लिउआओ-अपतटीय-पवन-क्षेत्रे घरेलु-मुख्य-शाफ्ट-असरिंग्-युक्तानि १६ मेगावाट्-शक्तियुक्तानि पवन-टरबाइन-इत्येतत् सामूहिक-सञ्चालने स्थापितानि, पूर्ण-क्षमतया जाल-सङ्गणकेन सह सम्बद्धानि च
जियाङ्गसु-नगरस्य सुझोउ-नगरस्य मेट्रो-रेखा-६-इत्यत्र स्वदेशीय-उत्पादित-३-मीटर्-मुख्य-असर-युक्तेन "चीन-रेलवे-सङ्ख्या ८७२"-कवच-यन्त्रेण नूतनाः उपलब्धयः प्राप्ताः
चीनस्य जनगणराज्यस्य स्थापनायाः अनन्तरं ७५ वर्षेषु चीनस्य विनिर्माण-उद्योगस्य लघुतः बृहत्पर्यन्तं बृहत्तः दृढं च ठोसपदं प्रतिबिम्बयति इति द्वयोः असरयोः प्रतिबिम्बं भवति
अस्य विश्वस्य सर्वाधिकपूर्णा औद्योगिकव्यवस्था अस्ति विनिर्माण-उद्योगस्य समग्र-परिमाणं 14 वर्षाणि यावत् क्रमशः विश्वे प्रथमस्थानं प्राप्तवान्, तथा च 220 तः अधिकानां उत्पादानाम् उत्पादनं विश्वे प्रथमस्थानं प्राप्तवान्...मेड इन चाइना अस्ति ठोस आत्मविश्वासं, अभिनवगतिम्, उच्छ्रितजीवनशक्तिं च प्रदर्शितवान्, चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनार्थं च ठोसमूलं स्थापितवान्।
सम्पूर्ण औद्योगिकव्यवस्थायाः दृष्ट्या चीनस्य निर्माण-उद्योगस्य ठोसः विश्वासः
महासचिवः शी जिनपिङ्ग् इत्यनेन बोधः कृतः यत् "विनिर्माणं देशस्य अर्थव्यवस्थायाः प्राणः अस्ति" "अस्माकं देशः एकः बृहत् देशः अस्ति, अतः वास्तविक अर्थव्यवस्थायाः विकासः, औद्योगिक-आधुनिकीकरणस्य निरन्तरं प्रचारः, निर्माणस्य स्तरः च सुधारः करणीयः" इति
लुओझू समूहः १६ मेगावाट् पवनचक्कीनां मुख्यशाफ्ट-असरणस्य निर्माता अस्ति, दलसमितेः सचिवः, समूहस्य अध्यक्षः च वाङ्ग-झिन्यिंग् इत्यनेन स्पष्टतया उक्तं यत्, "१० वर्षाणाम् अधिककालपूर्वं वयं उच्चस्तरीय-बेयरिंग्-इत्येतत् स्पर्शं कर्तुं न शक्तवन्तः, परन्तु अस्माभिः अद्यापि एतत् 'कठिनं अङ्गुष्ठं' कियत् अपि कठिनं भवतु तथापि क्रैक कर्तव्यम् अस्ति।" "
“आन्तरिकशक्तिं सुदृढं कर्तुं” राष्ट्रियमुख्यप्रयोगशालाः इत्यादीनि नवीनतामञ्चानि स्थापितानि, “बाह्यशक्तिं ऋणं ग्रहीतुं”, विश्वविद्यालयैः सह सिंघुआविश्वविद्यालयादिभिः संस्थाभिः सह निकटतया कार्यं कृतवान् नवीन ऊर्जावाहनस्य असरतः पवनशक्तिः धुरी असरः यावत् रेलपारगमनअसरणं यावत्, लुओझाओ इत्यस्य नवीनाः उत्पादाः एकस्य पश्चात् अन्यस्य उत्पादनपङ्क्तौ लुण्ठिताः सन्ति तथा च "चाङ्ग'ए", "तिआङ्गोङ्ग", "चाइना स्काई" इत्यादिषु प्रमुखेषु उपकरणेषु प्रयुक्ताः सन्ति नेत्र"।
लुओझोउ "एकप्रकारस्य उत्पादस्य" चरमपर्यन्तं नयति, यदा तु चीनरेलवेनिर्माणभारउद्योगः ढालयन्त्राणां कृते "एकप्रकारस्य उत्पादस्य" विशेषज्ञतां प्राप्नोति ।
कवचयन्त्र-उद्योगशृङ्खलायाः स्थानीयकरणे “पहेलिकायाः ​​अन्तिमखण्डस्य” पूरकत्वेन मुख्य-असरणं विकसितव्यम् । २०१९ तमे वर्षे चीन-रेलवे-निर्माण-भार-उद्योगेन एकं शोध-निर्माण-संस्थानं स्थापितं, ततः १,०००-तमेभ्यः अधिकेभ्यः दिवसेभ्यः रात्रेभ्यः च अनन्तरं ९ मीटर्-परिमितस्य कवच-यन्त्रस्य मुख्य-असरणं सफलतया विकसितम्
"एतत् विश्वस्य बृहत्तमव्यासस्य उच्चतमभारक्षमतायाः च कवचयन्त्रस्य मुख्यं असरम् अस्ति। अस्य उपयोगः विश्वस्य बृहत्तमेन कवचयन्त्रेण कर्तुं शक्यते, चीनरेलवेनिर्माणभारउद्योगस्य मुख्यवैज्ञानिकः लियू फेक्सियाङ्गः भावेन अवदत् "पूर्वं यत्किमपि उपकरणं कार्यस्य निर्वहणार्थं प्रयुक्तं भवति स्म, अधुना तत् कार्यं कर्तव्यम्। यत्किमपि कार्यं वयं कुर्मः, यत्किमपि उपकरणं आवश्यकं तत् निर्मातुं शक्नुमः।"
द्वयोः असरयोः पृष्ठतः चीनस्य सम्पूर्णेन निर्माण औद्योगिकव्यवस्थायाः प्रदर्शितः ठोसः विश्वासः अस्ति ।
१९४९ तमे वर्षे न्यू चीनदेशस्य अनशान् आयरन एण्ड् स्टील कम्पनी लिमिटेड् इत्यस्मात् प्रथमः पिघलितलोहस्य समूहः बहिः आगतः अद्यत्वे अस्माकं देशः २८ वर्षाणि यावत् क्रमशः विश्वस्य बृहत्तमः इस्पात-उत्पादकः देशः अस्ति, तथा च "हस्तेन खण्डितः इस्पातः" अस्ति । विश्वस्य अभिलेखान् स्थापयति निरन्तरं; विश्वे ९ वर्षाणि यावत् क्रमशः ।
"न कर्तुं शक्नोति" इत्यस्मात् आरभ्य "करितुं शक्नोति" इति यावत्, विकसितदेशानां औद्योगिकीकरणप्रक्रियायाः पूर्णतायै अस्माकं दशकानि यावत् समयः अभवत्, या शतशः वर्षाणि यावत् यावत् समयः अभवत्, अस्य निर्माण-उद्योगस्य ३१ प्रमुखाः वर्गाः सन्ति, १७९ मध्यमवर्गाः तथा ६०९ लघुवर्गे विश्वस्य सर्वाधिकपूर्णाः औद्योगिकवर्गाः, सम्पूर्णतमा औद्योगिकव्यवस्था च अस्ति, औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च लचीलापनं प्रतिस्पर्धा च निरन्तरं सुधरति २०२३ तमे वर्षे विनिर्माणस्य अतिरिक्तमूल्यं सकलराष्ट्रीयउत्पादस्य २६.२% भागं भविष्यति, यत् वैश्विकभागस्य प्रायः ३०% भागं भवति ।
दृढशरीरेण, दृढास्थिभिः च सह अद्यतनस्य मेड इन चाइना इत्यस्य शिलारूपेण दृढः आधारः आत्मविश्वासः च अस्ति ।
औद्योगिकशृङ्खलासहकार्यस्य दृष्ट्या चीनस्य विनिर्माणनवीनतायाः गतिं दृष्ट्वा
महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत् "निर्माणस्य मूलं नवीनता अस्ति, यस्य अर्थः अस्ति प्रमुखकोरप्रौद्योगिकीषु निपुणता। सफलतां प्राप्तुं अस्माभिः आत्मनिर्भरतायाः स्वतन्त्रनवाचारस्य च उपरि अवलम्बितव्यम्।
९ मीटर्-कवच-यन्त्रस्य मुख्य-असरस्य भङ्गस्य पृष्ठतः एकः अभिनवः "रिले" अस्ति यस्मिन् कच्चामालः, औद्योगिक-यन्त्राणि, अभियांत्रिकी-अनुप्रयोगाः अन्ये च लिङ्काः सन्ति -
"न मर्दनं वा खण्डं वा पिष्टुं वा न शक्यते", प्रथमं सामग्री पर्याप्तं कठिनं भवितुमर्हति । मुख्य असरस्य आन्तरिकवलयगियरं उदाहरणरूपेण गृहीत्वा ८ मि.मी.मोटावलयस्तरस्य रॉकवेल् कठोरता ५८ तः अधिका भवितुम् अर्हति, तथा च पारम्परिकमध्यमकार्बन असर इस्पातः मानकं प्राप्तुं दूरम् अस्ति
किं कर्तव्यम् ? रेलवे निर्माणभारउद्योगः विश्वविद्यालयैः सह सहकार्यं कृत्वा २ वर्षाणाम् अधिककालस्य, ३० अधिकानां परीक्षणसमूहानां, कोटिकोटिक्लान्तिपरीक्षाणां च अनन्तरं सर्वोत्तम इस्पाततत्त्वानुपातस्य चयनं कृतवान् अनेकाः इस्पातकम्पनयः दर्जनशः तान्त्रिकविमर्शानां परीक्षणानां च अनन्तरं सूत्रं उत्पादरूपेण परिणमयन्ति स्म ।
एकदा भवतः समीपे सामग्रीः भवति तदा भवतः सटीकप्रक्रियायाः अपि आवश्यकता भवति । अनुसन्धानं विकासं च 2020 तमे वर्षे प्रारब्धं भविष्यति, तथा च उत्पादं 2022 तमे वर्षे प्रसारितं भविष्यति।स्थानीयकरणस्य दरः 90% अधिकः भविष्यति चीनरेलवेनिर्माणभारविद्येन संयुक्तरूपेण विकसितः घरेलुः 9 मीटर् उच्चगतिः सीएनसी गियर मिलिंग मशीनसाधनम् भागीदाराः मुख्य असरं उत्पादनरेखातः सुचारुतया रोल कर्तुं साहाय्यं करिष्यन्ति।
१६ मेगावाट् पवनशक्तिः धुरी-असरणस्य अनुसन्धानं विकासं च सम्बन्धितपक्षस्य "समूहसञ्चालनात्" अपि अविभाज्यम् अस्ति ।
"बृहत्-मेगावाट्-पवन-टरबाइनस्य मुख्य-शाफ्ट-असरणस्य कृते कोऽपि प्रासंगिकः सन्दर्भ-सामग्री नास्ति । अस्मिन् महत्त्वपूर्णे क्षणे मुख्य-इञ्जिन-निर्मातृकम्पनी गोल्डविण्ड् टेक्नोलॉजी 'याओ डोङ्ग्-इत्यस्य 'तत्काल-आवश्यकता'-समाधानार्थं विविधप्रकारस्य पवन-टरबाइनस्य परिचालन-दत्तांशं प्रेषितवान् , लुओझू विक्रयनिगमस्य पवनशक्तिविभागस्य निदेशकः भावेन अवदत् यत्, "वयं एकस्मिन् नौकायां स्मः। , सहकारिणी नवीनता, चीनदेशे निर्माणस्य अनन्तसंभावनाः सन्ति।”.
बृहत्, लघु, मध्यम आकारस्य उद्यमाः नवीनतां एकीकृत्य, उद्योगः, शिक्षाशास्त्रं, शोधदलानि च मिलित्वा कार्यं कुर्वन्ति, बृहत् विमानाः आकाशे उड्डीयन्ते, उच्चगतियुक्ताः मैग्लेवः भूमौ समीपे उड्डीयन्ते, बृहत् घरेलुक्रूजजहाजाः व्यावसायिकप्रयोगे स्थापिताः भवन्ति... ए बृहत्संख्यायां प्रमुखानां प्रतिष्ठितानां च नवीनतानां कारणात् चीनस्य निर्माणं निरन्तरं नूतनानि ऊर्ध्वतानि प्राप्तुं शक्नोति। २०२३ तमे वर्षे उच्चप्रौद्योगिक्याः निर्माणस्य अतिरिक्तमूल्यं निर्दिष्टानां उद्योगानां अतिरिक्तमूल्यानां १५.७% भागं भविष्यति, यत् २०१२ तमे वर्षे ६.३ प्रतिशताङ्कस्य वृद्धिः अस्ति
पारम्परिक-उद्योगानाम् नवीनतां, उन्नयनं च समयेन सह तालमेलं स्थापयति तथा च उदयमान-उद्योगानाम् अग्रे ध्यानं दत्त्वा भविष्यस्य उद्योगान् विन्यस्यति... मम देशः स्थानीय-स्थित्यानुसारं नवीन-उत्पादक-शक्तयः विकसयति, विकासाय च निरन्तरं नूतन-गतिम्, नवीन-लाभान् च सृजति |. वर्तमान समये रणनीतिक उदयमानाः उद्योगाः सकलराष्ट्रीयउत्पादस्य प्रायः १३% भागं धारयन्ति, राष्ट्रव्यापिरूपेण उच्चप्रौद्योगिकीयुक्तानां उद्यमानाम् संख्या ४६३,००० यावत् भवति ।
निरन्तरं आत्मसुधारस्य निरन्तरसुधारस्य च भावनायाः सह अद्यतनं मेड इन चाइना नित्यं परिवर्तमानसृष्टिभिः परिपूर्णम् अस्ति।
उच्चस्तरीयस्य, बुद्धिमान्, हरितस्य च दृष्ट्या चीनस्य निर्माणस्य उदयमानं जीवनशक्तिं दृष्ट्वा
महासचिवः शी जिनपिङ्गः “उच्चस्तरीयस्य, बुद्धिमान्, हरितविनिर्माण-उद्योगानाम् विकासं प्रवर्तयन्तु” इति बोधयति स्म ।
व्यापकसुधारः, उच्च-अन्त-विन्यासः, असर-उत्पादाः "नवीः" एव सन्ति:
१० मार्च दिनाङ्के लुओझुआन् इत्यनेन विकसितस्य चाङ्गबैशान् ४० मीटर् व्यासस्य रेडियोदूरबीनस्य बेयरिङ्ग्स् स्वीकृतिनिरीक्षणं पारितवन्तः भविष्ये रेडियोदूरबीणः चन्द्रस्य अन्वेषणस्य सटीकं "मार्गदर्शनं" करिष्यति
१४ मार्च दिनाङ्के विश्वस्य प्रथमं २५ मेगावाट् पवनशक्ति-स्पिन्डल-असरणं लुओयाङ्ग-शाफ्ट-प्रौद्योगिक्यां उत्पादन-रेखातः सफलतया लुण्ठितम्, येन पवन-शक्ति-असरणस्य विश्वस्य बृहत्तमस्य एक-यन्त्र-क्षमतायाः नूतनः अभिलेखः स्थापितः
उत्पादाः उच्चस्तरीयाः सन्ति तथा च उत्पादनं चतुरतरं भवितुमर्हति। रेलवेनिर्माणभारउद्योगस्य चाङ्गशा द्वितीय औद्योगिकनिकुञ्जस्य अन्तिमसंयोजनसंयंत्रे प्रवेशं कुर्वन्तु, वास्तविककार्यशाला तथा डिजिटलकार्यशाला, ऑनलाइन तथा ऑफलाइन, वास्तविकसमये समन्वयितम्।
"पश्यन्तु, एषः ढालयन्त्रस्य कटरहेडस्य अग्रभागस्य डिजिटल-युग्म-प्रतिमानां समुच्चयः अस्ति। वर्णस्य भिन्नाः छायाः चीन-रेलवे-निर्माणस्य डिजिटल-जुड़वा-संशोधन-संस्थायाः उपनिदेशकः वाङ्ग-योङ्गशेङ्गः ब्लेड्-इत्यस्य बलस्य, धारणस्य च प्रतिनिधित्वं कुर्वन्ति heavy industry, said that these data are analyzed in real time , अभियंताः लक्षितरूपेण अग्रिम-पीढीयाः उत्पादानाम् अनुकूलनं कर्तुं शक्नुवन्ति।
"द्वौ असरौ" इति सूक्ष्मविश्वः । औद्योगिक अनुकूलनं उन्नयनं च निरन्तरं प्रवर्तयन् मेड इन चाइना इत्यनेन फलप्रदं परिणामः प्राप्तः ।
"स्मितवक्रस्य" उभयान्तं प्रति आरोहन्तु । सामूहिकरूपेण उत्पादितस्य शक्तिबैटरीकोशस्य ऊर्जाघनत्वं प्रतिकिलोग्रामं ३०० वाट्घण्टापर्यन्तं भवति, यत् स्फटिकीयसिलिकॉन्-पेरोवस्काइट्-स्टैक्ड्-कोशिकानां दक्षता ३४.६% यावत् भवति, येन विश्वस्य नूतनानां ऊर्जा-वाहनानां, लिथियम-बैटरीणां च कार्यक्षमता पुनः पुनः भङ्गः भवति , and photovoltaic products are "new "त्रिवस्तूनाम्" वार्षिकनिर्यातः एकं खरबं युआन् अतिक्रान्तवान्... चीनस्य निर्माणेन वैश्विक-उद्योगस्य मध्यतः उच्चतमपर्यन्तं गन्तुं त्वरितम् अभवत्
"अङ्कीयं वास्तविकं च एकीकरणं" प्रति गहनं मार्गं कुर्वन्तु। प्रमुख औद्योगिक उद्यमानाम् डिजिटल अनुसंधानविकासस्य डिजाइनसाधनस्य च प्रवेशदरः ८०.१% यावत् अभवत्, तथा च प्रमुखप्रक्रियाणां संख्यात्मकनियन्त्रणदरः ६२.९% यावत् अभवत् औद्योगिकअन्तर्जालेन सर्वेषां प्रमुखानां औद्योगिकवर्गाणां पूर्णकवरेजः प्राप्तः...औद्योगिकस्य गतिः अङ्कीकरणं, अङ्कीय-औद्योगीकरणं च निरन्तरं त्वरितम् अस्ति ।
"हरित-निम्न-कार्बनस्य" प्रति प्रयत्नाः निरन्तरं कुर्वन्तु । हरित-निम्न-कार्बन-परिवर्तनं प्रवर्धयन्तु, हरित-निर्माण-व्यवस्थायाः निर्माणं कुर्वन्तु, हरित-उद्योगानाम् संवर्धनं विस्तारं च कुर्वन्तु... "14-पञ्चवर्षीय-योजनायाः प्रथमद्वये वर्षे, उपरि निर्दिष्टस्य औद्योगिक-एककानां अतिरिक्त-मूल्यस्य ऊर्जा-उपभोगः आकारः सञ्चितरूपेण ६.८% न्यूनः अभवत् ।
"उच्चप्रौद्योगिकी" इति लक्ष्यं कृत्वा, "उच्चदक्षतां" अनुसृत्य "उच्चगुणवत्ता" प्रति गच्छन् अद्यतनस्य मेड इन चाइना नूतनरूपं दर्शयति, नूतनं स्थानं उद्घाटयति, नूतनजीवनशक्तिं च उत्तेजयति।
"वयं नूतन-औद्योगीकरणस्य प्रवर्धनं, नवीन-उत्पादक-शक्तयः विकसितुं, निर्माणस्य उचित-अनुपातं निर्वाहयितुम्, डिजिटल-अर्थव्यवस्थायाः विकासेन, औद्योगिक-सूचना-करणम् इत्यादिभिः सह विनिर्माण-शक्ति-निर्माणस्य जैविकरूपेण संयोजनं, आधुनिक-औद्योगिक-निर्माणस्य त्वरिततां च केन्द्रीकुर्मः | system with advanced manufacturing as the backbone." उद्योगः पार्टी नेतृत्वसमूहस्य सचिवः सूचनाप्रौद्योगिकीमन्त्रालयस्य मन्त्री च जिन् झुआङ्गलोङ्गः अवदत्।
स्रोतः - जनदैनिकः
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया