समाचारं

प्रतिनिमेषं १ युआन् ! नूतन ऊर्जावाहनस्य “अतिसमयस्य अधिवासशुल्कम्” विवादं जनयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जावाहनानां लोकप्रियतायाः कारणात् चार्जिंग-ढेरस्य माङ्गल्यं निरन्तरं वर्धते, केभ्यः कार-कम्पनीभिः निर्मिताः चार्जिंग-स्थानकानि "अतिरिक्तसमय-कब्ज-शुल्कं" ग्रहीतुं आरब्धाः, प्रायः प्रतिनिमेषं एकं युआन्, चार्जिंग-ढेरस्य कार्यक्षमतां वर्धयितुं

अनेके कारस्वामिनः अवदन् यत् केषुचित् नूतनेषु ऊर्जावाहनचार्जिंगस्थानकेषु स्पष्टचार्जिंगस्मारकानाम्, चिह्नानां च अभावः अस्ति, येन ते निष्क्रियरूपेण उच्चशुल्कं वहन्ति। "प्लेसमेण्ट् शुल्क" ग्रहणस्य आधारः कः ? समयसमाप्तिस्मरणं कथं अधिकं उपयोक्तृ-अनुकूलं करणीयम्?

प्रतिनिमेषं १ युआन् ! नवीन ऊर्जावाहनानां "अधिवासशुल्कं" विवादं जनयति यत् भवतः किं मतम्?

मनोरमपार्किङ्गस्थाने शुल्कं गृह्णन्ते सति "अतिसमयस्थानकब्जशुल्कं" शुल्कं गृह्णाति

चार्जिंगात् पूर्वं स्मरणं नास्ति

अद्यैव शाण्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य झाङ्ग-महोदयेन एकं थीम-पार्कं गता, तस्याः कारस्य पार्किङ्ग-स्थले चार्जिंग्-राशिं गृहीतस्य अनन्तरं संचालकेन प्रतिनिमेषं एकं युआन्-इत्येतत् "अतिरिक्तसमय-पार्किङ्ग-शुल्कं" गृहीतम् अन्ततः झाङ्गमहोदयेन ४०.७२ युआन् शुल्कशुल्कं, ११.८ युआन् सेवाशुल्कं, ४६ युआन् स्थानकब्जशुल्कं, ८ युआन् पार्किङ्गशुल्कं च दत्तम् । तस्याः मतेन समुचितं अन्तरिक्ष-अधिग्रहणशुल्कं स्वीकार्यं, परन्तु दृश्यक्षेत्रे शुल्कं ग्रहणस्य शुल्कं अयुक्तम् ।

"दृश्यस्थाने कारस्य चार्जिंगस्य उद्देश्यं अन्तः विनोदः भवति। दृश्यस्थाने प्रविष्टस्य एकघण्टायाः सार्धघण्टायाः वा अन्तः बहिः आगत्य बैटरी-विच्छेदनं कर्तुं न शक्यते। अपि च, ततः परं... टिकटं दर्शनीयस्थाने परीक्षितं भवति, पुनः प्रवेशः निर्गमनं च असम्भवम्" इति झाङ्गमहोदया अवदत्।