समाचारं

कदापि न सहन्तु, कदापि न सहन्तु! राज्यपरिषदः ताइवानकार्यालयः लाइ किङ्ग्डे इत्यस्य “ताइवानस्वतन्त्रता” इति टिप्पण्याः प्रतिक्रियां ददाति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के राज्यपरिषदः ताइवानकार्यालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् ।

एकः संवाददाता पृष्टवान् यत् - लाई चिंग-ते ताइवानक्षेत्रस्य नेता इति पदं स्वीकृत्य शतदिनाधिकं गतम् अस्ति, सः "ताइवान-स्वतन्त्रतायाः" विषये क्रमशः टिप्पणीं कृतवान्, "ताइवान-स्वतन्त्रता"-वृत्तेः हठपूर्वकं पालनम्, साझेदारी च "स्वतन्त्रता" उत्तेजनानां निरन्तरं अनुसरणं कर्तुं बाह्यशक्तयः सह। अस्य मुख्यभूमिः किं मूल्याङ्कनं करोति ? कथं प्रतिक्रियां दास्यामः ?

अस्मिन् विषये प्रवक्ता चेन् बिन्हुआ इत्यनेन उक्तं यत् यदा लाई किङ्ग्डे सत्तां प्राप्तवान् तदा आरभ्य सः "ताइवान-स्वतन्त्रता" इति वृत्तेः हठपूर्वकं पालनम् अकरोत्, पृथक्तावादस्य भ्रमस्य प्रबलतया वकालतम् अकरोत्, एक-चीन-सिद्धान्तं गम्भीररूपेण चुनौतीं दत्तवान्, सम्पूर्णे शान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कृतवान् ताइवान जलसन्धिः । एतत् वयं कदापि न सहेम न सहेम। "ताइवान स्वातन्त्र्यम्" एकः प्रकोपः मृतमार्गः च अस्ति यत् एतत् किमपि प्राप्तुं वा विश्वं परिवर्तयितुं वा न शक्नोति। अस्माकं दृढं इच्छाशक्तिः, पूर्णविश्वासः, पर्याप्तक्षमता च अस्ति यत् "ताइवानस्वतन्त्रतायाः" कृते किमपि पृथक्तावादी साजिशं विफलं कर्तुं शक्नुमः। यदि "ताइवान-स्वतन्त्रता"-सैनिकाः जोखिमं ग्रहीतुं साहसं कुर्वन्ति तर्हि वयं तान् दृढतया पूर्णतया च मर्दयितुं सर्वाणि आवश्यकानि उपायानि करिष्यामः!

चेन् बिन्हुआ इत्यनेन दर्शितं यत् जलडमरूमध्यपारसम्बन्धानां आधारः जनानां मध्ये अस्ति, चालकशक्तिः च जनानां मध्ये अस्ति। ताइवान जलडमरूमध्यस्य वर्तमानजटिलस्य गम्भीरस्य च स्थितिः अस्ति चेदपि अस्मिन् वर्षे जलडमरूमध्यपार-आदान-प्रदानं विविधक्षेत्रेषु सहकार्यं च निरन्तरं कृतम् अस्ति मुख्यभूमियां नवस्थापितानां ताइवान-वित्तपोषितानाम् उद्यमानाम् संख्यायां वर्षे वर्षे ९.२% वृद्धिः अभवत् । एतेन पुनः सिद्धं भवति यत् ताइवान-जलसन्धिस्य उभयतः देशवासिनां समीपं समीपं गन्तुं इच्छां कोऽपि बलः परिवर्तयितुं न शक्नोति, न च जलसन्धि-पार-सम्बन्धानां अग्रे गमनस्य गतिं निवारयितुं शक्नोति |. ताइवान-समस्यायाः समाधानस्य समग्र-रणनीतिः एक-चीन-सिद्धान्तस्य "१९९२-सहमतेः" च पालनम् अस्ति, "ताइवान-स्वतन्त्रता"-पृथक्त्वस्य बाह्य-हस्तक्षेपस्य च दृढतया विरोधः अस्ति, तथा च जलडमरूमध्य-पार-सम्बन्धानां विकासे सुधारं प्रवर्धयितुं च उपक्रमः अस्ति सर्वदा मातृभूमिसहितं इतिहासस्य दक्षिणपक्षे च सर्वदा आसीत्। वयं दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्विष्यामः, जलडमरूमध्यपार-एकीकृतविकासं गभीरं करिष्यामः, जलडमरूमध्यपार-कार्मिक-आदान-प्रदानस्य आदान-प्रदानस्य च सहकार्यस्य च विस्तारं निरन्तरं करिष्यामः, जलडमरूमध्य-पारस्य शान्तिपूर्णविकासं च अविचलतया प्रवर्धयिष्यामः | सम्बन्धं कृत्वा मातृभूमिपुनर्मिलनस्य प्रक्रियां प्रवर्तयति।