समाचारं

ट्रम्प-हैरिस्-योः मध्ये प्रथमः वादविवादः अमेरिकी-माध्यमानां आरम्भः भवति : सर्वाधिकं दृष्टि-आकर्षकः क्षणः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ११ सितम्बर् (सिन्हुआ) अमेरिकीमाध्यमानां समाचारानुसारं १० सितम्बर् दिनाङ्के स्थानीयसमये २१:०० वादने अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः ट्रम्पः तथा च डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः उपराष्ट्रपतिः च हैरिस् पेन्सिल्वेनिया-नगरे स्वकार्याणि प्रारब्धवन्तः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारानाम् प्रथमा वादविवादः।

समाचारानुसारं वादविवादः ९० निमेषपर्यन्तं भविष्यति, अभ्यर्थीनां कृते प्रत्येकस्य प्रश्नस्य उत्तरं दातुं २ निमेषाः भविष्यन्ति, खण्डनार्थं २ निमेषाः, अनुवर्तनार्थं, स्पष्टीकरणार्थं वा प्रतिक्रियायै च अतिरिक्तं निमेषं भविष्यति

आँकडा नक्शा : अमेरिकी उपराष्ट्रपति हैरिस्। चीनसमाचारसेवायाः संवाददाता लियू गुआङ्गुआन् इत्यस्य चित्रम्

अभ्यर्थिनः प्रोप्स् अथवा पूर्वलिखितटिप्पण्याः उपयोगं कर्तुं न शक्नुवन्ति, निर्धारितं वक्तव्यसमयं विहाय माइक्रोफोनाः निःशब्दाः भविष्यन्ति इति प्रतिवेदने उक्तम्।

सप्तसप्ताहपूर्वं बाइडेन् निर्वाचनात् निवृत्तः, हैरिस् च तस्य उत्तराधिकारी डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत्, ततः परं अमेरिकीराष्ट्रपतिनिर्वाचने एषः सम्मुखीकरणः सर्वाधिकं दृष्टिगोचरः क्षणः भविष्यति इति वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तम्।

समाचारानुसारं पेन्सिल्वेनिया, अस्य वादविवादस्य स्थलं, "युद्धक्षेत्रराज्यम्" अस्ति यत् डेमोक्रेटिक-रिपब्लिकन-दलैः एकं राज्यं गण्यते यत् अवश्यमेव विजयं प्राप्नुयात् election इति पूर्वं ट्रम्पः हैरिस् च बहुवारं राज्यं गतवन्तौ।