समाचारं

ध्यानं|किं इवान् वर्गं समाप्तं करिष्यति? एषः कठिनः प्रश्नः अस्ति! क्रीडायाः पूर्वं फुटबॉलसङ्घस्य नेतारः आग्रहं कृतवन्तः यत् राष्ट्रियपदकक्रीडादलेन ओजसा, ऊर्जया च क्रीडितव्यम् इति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदीदलेन सह १-२ इति स्कोरेन पराजितस्य चीनदलस्य क्रीडकाः कप्तानस्य वु लेइ इत्यस्य नेतृत्वे शनैः शनैः गृहदलस्य प्रशंसकचतुष्कं प्रति बाराकुडाबे-क्रीडाङ्गणे गन्तुं गतवन्तः यद्यपि "युद्धं कुर्वन्तु, शिरः उपरि स्थापयन्तु" इति प्रोत्साहनं सम्पूर्णे क्रीडाङ्गणे प्रतिध्वनितम्, तथापि केचन प्रशंसकाः राष्ट्रियपदकक्रीडाप्रशिक्षकं इवान्कोविच् इत्यस्य उपरि "वर्गात् बहिः" इति उद्घोषयन्ति स्म क्रमशः द्वौ हानिः चीनीयदलं १८ तमस्य दौरस्य समूहस्य तलस्थाने भवितुं प्रतिकूलस्थितौ स्थापयति यद्यपि चीनीयदलेन अस्मिन् क्रीडने रक्तरंजितं कठिनं युद्धं कृतम् तथापि "सैनिकानाम् अनुचितप्रयोगः" इति विषये संशयः अद्यापि इवान्कोविच् इत्यस्य पतनं कृतवान् विश्वासे । क्रीडायाः अनन्तरं पत्रकारसम्मेलने इवान् "वर्गात् बहिः गन्तुं निष्कासनीयः वा" इति प्रश्नस्य प्रत्यक्षं उत्तरं न दत्तवान् । अन्येषु शब्देषु प्रशिक्षकपरिवर्तनं कर्तव्यं वा इति निर्णयः चीनीयपदकक्रीडासङ्घस्य एव अस्ति ।

शीर्ष १८ मध्ये प्रथमपरिक्रमे "०-७" इति दुःस्वप्नः राष्ट्रियपदकक्रीडादलं जनमतस्य भंवरस्य मध्ये धकेलितवान् फलतः इवान्कोविच् इत्यनेन फरवरीमासे अन्ते दलस्य कार्यभारं स्वीकृत्य अभूतपूर्वं आत्मविश्वाससंकटं प्राप्नोत् वर्ष। किं दलं विषादं त्यक्त्वा पुनः समूहीकरणं कर्तुं शक्नोति वा, इवान् च दबावं निवारयितुं शक्नोति वा, १० दिनाङ्के सायं सऊदीदलस्य विरुद्धं गृहक्रीडा निःसंदेहं महत्त्वपूर्णः नोड् भविष्यति।

यदि अन्त्यात् पूर्वं सऊदी अरब-दलस्य कादेशस्य विजयलक्ष्यं न स्यात् तर्हि चीनीयदलं स्वगृहे १ अंकस्य परिणामं स्वीकुर्वितुं शक्नोति स्म । परन्तु प्रथमपरिक्रमे यथा गोलं स्वीकृतवान् तथा एव रक्षात्मकं दुर्स्थापनदोषं दलेन कृतम् इति कारणतः एव कादेशः शिरःप्रहारेन द्विवारं गोलं कृतवान् । यथा कन्दुकं स्वीकृतम्, तथैव आक्रामकरणनीतिं सुदृढं कर्तुं क्रीडायाः अन्तिमपदेषु समये प्रतिस्थापनं कर्तुं दलस्य असफलता च इवान् इत्यस्य सैनिकानाम् उपयोगविषये बहिः जगतः संशयं तीव्रं कृतवान् "यदि एलन-लिन् लिआङ्गमिङ्ग्-योः स्थाने पूर्वं स्थापिताः स्यात् तर्हि शारीरिक-सुष्ठुतायां क्षीणतां प्राप्तस्य सऊदी-दलस्य प्रति-आक्रमणार्थं एतावत् स्थानं न स्यात्" इति क्रीडायाः अनन्तरं एतादृशाः टिप्पण्याः श्रूयन्ते स्म