समाचारं

एकस्मिन् रात्रौ १८ तमस्य दौरस्य द्वौ बृहत् अपसेटौ! मत्स्यस्य उदरं व्यथितं जातम्, एशिया-विजेताद्वयं २ ​​राउण्ड्-मध्ये विजयं प्राप्तुं असफलम् अभवत्, राष्ट्रिय-फुटबॉल-दलं च पराजितम् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य १० दिनाङ्के सायं कालस्य बीजिंग-समये विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-देशस्य शीर्ष-१८-क्रीडायाः द्वितीय-चरणस्य समाप्तिः अभवत् .

अस्मिन् मेलनदिने राष्ट्रियफुटबॉलदलः vs सऊदी अरब, इन्डोनेशिया vs ऑस्ट्रेलिया, उत्तरकोरिया vs कतार च सर्वाणि 8 p.m. परन्तु आनन्दात् निराशापर्यन्तं भावात्मकप्रक्रिया आसीत्, यतः राष्ट्रियफुटबॉलदलस्य अग्रता आसीत् अपि च एकः खिलाडी दीर्घकालं यावत् पराजितः अभवत् तथापि ते सऊदी अरबस्य विपर्ययेन पराजिताः अभवन्

स्वीकृतयोः गोलयोः आधारेण राष्ट्रियपदकक्रीडादलस्य कारणं कोणपदकरक्षा आसीत्, येन सऊदी अरबदेशः स्थितिं विपर्ययितुं अवसरं दत्तवान्, अन्ततः उत्तमक्रीडां हारितवान् एवं प्रकारेण राष्ट्रियपदकक्रीडादलः आरम्भे पङ्क्तिबद्धरूपेण २ क्रीडाः हारितवान्, ० अंकैः च अधः एव अभवत् यत् यदि एतत् निरन्तरं भवति तर्हि आशा नास्ति समूहे चतुर्थस्थानार्थं स्पर्धां कुर्वन्ति तदतिरिक्तं इवान्कोविच् पूर्वमेव निष्कासितः भविष्यति वा इति अपि अज्ञातं भविष्यति।

अन्येषु कतिपयेषु क्रीडासु इन्डोनेशिया, यस्याः बहुसंख्याकाः प्राकृतिकाः क्रीडकाः सन्ति, एशियायां चतुर्थस्थाने स्थितस्य आस्ट्रेलिया-विरुद्धं स्वगृहे अतीव दृढतया क्रीडितवती सऊदी अरब-ऑस्ट्रेलिया-विरुद्धं विजयं प्राप्य राष्ट्रिय-फुटबॉल-दलस्य तीक्ष्णं विपरीतम् अस्ति, तथा च समूहे शीर्षचतुर्णां कृते प्रबलः प्रतियोगी अभवत् ।

इन्डोनेशियादेशस्य अतिरिक्तं उत्तरकोरियादेशः अपि "गृहे क्रीडति" अपि द्विवारं एशियाकपविजेता कतारस्य सम्मुखीभवन् चमत्कारं कृतवान् ।

१९ तमे मिनिट् मध्ये ली इल्-सुङ्ग् इत्यनेन विश्वस्य तरङ्गं कृत्वा उत्तरकोरिया १-० इति स्कोरेन अग्रतां प्राप्तवती तथापि ३२ तमे मिनिट् मध्ये झाङ्ग गुओझे इत्यनेन रेड डॉट् पैकेज् प्रेषितम्, यदा कतारः १-१ इति स्कोरेन बराबरीम् अकरोत् चिरकालं यावत् । ४४ तमे मिनिट् मध्ये मोएज् अली इत्यनेन भित्त्वा शक्तिशालिना शॉट् कृत्वा कतारदेशः २-१ अग्रतां प्राप्तुं साहाय्यं कृतवान् । निराशाजनकपरिस्थितेः सम्मुखे जियांग् गुओझे इत्यनेन सेट्-कन्दुकात् प्रत्यक्षतया गोलं कृत्वा उत्तरकोरिया-देशः कठिनतया २-२ इति स्कोरेन बद्धः अभवत् ।

तदतिरिक्तं दक्षिणकोरियादेशः दूरस्थे क्रीडायां ओमानविरुद्धं ३-१ इति स्कोरेन विजयं प्राप्तवान् , 0 अंकैः अन्तिमं समाप्तवान् it’s almost the same as the national football team.