समाचारं

इवान् कक्षां समाप्तं करिष्यति वा ? एषः कठिनः प्रश्नः अस्ति! क्रीडायाः पूर्वं पादकन्दुकसङ्घस्य नेतारः राष्ट्रियपदकक्रीडादलं ओजसा, ऊर्जया च क्रीडितुं आहूतवन्तः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदीदलेन सह १-२ इति स्कोरेन पराजितस्य चीनदलस्य क्रीडकाः कप्तानस्य वु लेइ इत्यस्य नेतृत्वे शनैः शनैः गृहदलस्य प्रशंसकचतुष्कं प्रति बाराकुडाबे-क्रीडाङ्गणे गन्तुं गतवन्तः यद्यपि "युद्धं कुर्वन्तु, शिरः उपरि स्थापयन्तु" इति प्रोत्साहनं सम्पूर्णे क्रीडाङ्गणे प्रतिध्वनितम्, तथापि केचन प्रशंसकाः राष्ट्रियपदकक्रीडाप्रशिक्षकं इवान्कोविच् इत्यस्य उपरि "वर्गात् बहिः" इति उद्घोषयन्ति स्म क्रमशः द्वौ हानिः चीनीयदलं १८ तमस्य दौरस्य समूहस्य तलस्थाने भवितुं प्रतिकूलस्थितौ स्थापयति यद्यपि चीनीयदलेन अस्मिन् क्रीडने रक्तरंजितं कठिनं युद्धं कृतम् तथापि "सैनिकानाम् अनुचितप्रयोगः" इति विषये संशयः अद्यापि इवान्कोविच् इत्यस्य पतनं कृतवान् विश्वासे । मेलनोत्तरं पत्रकारसम्मेलने इवान् "वर्गात् बहिः गन्तुं निष्कासनं कर्तव्यं वा" इति प्रश्नस्य प्रत्यक्षं उत्तरं न दत्तवान् । अन्येषु शब्देषु प्रशिक्षकपरिवर्तनं कर्तव्यं वा इति निर्णयः चीनीयपदकक्रीडासङ्घस्य एव अस्ति ।

शीर्ष १८ मध्ये प्रथमपरिक्रमे "०-७" इति दुःस्वप्नः राष्ट्रियपदकक्रीडादलं जनमतस्य भंवरस्य मध्ये धकेलितवान् फलतः इवान्कोविच् इत्यनेन फरवरीमासे अन्ते दलस्य कार्यभारं स्वीकृत्य अभूतपूर्वं आत्मविश्वाससंकटं प्राप्नोत् वर्ष। किं दलं विषादं त्यक्त्वा पुनः समूहीकरणं कर्तुं शक्नोति वा, इवान् च दबावं निवारयितुं शक्नोति वा, १० दिनाङ्के सायं सऊदीदलस्य विरुद्धं गृहक्रीडा निःसंदेहं महत्त्वपूर्णः नोड् भविष्यति।

यदि अन्त्यात् पूर्वं सऊदी अरब-दलस्य कादेशस्य विजयलक्ष्यं न स्यात् तर्हि चीनीयदलं स्वगृहे १ अंकस्य परिणामं स्वीकुर्वितुं शक्नोति स्म । परन्तु प्रथमपरिक्रमे यथा गोलं स्वीकृतवान् तथा एव रक्षात्मकं दुर्स्थापनदोषं दलेन कृतम् इति कारणतः एव कादेशः शिरःप्रहारेन द्विवारं गोलं कृतवान् । यथा कन्दुकं स्वीकृतम्, तथैव आक्रामकरणनीतिं सुदृढं कर्तुं क्रीडायाः अन्तिमपदेषु समये प्रतिस्थापनं कर्तुं दलस्य असफलता च इवान् इत्यस्य सैनिकानाम् उपयोगविषये बहिः जगतः संशयं तीव्रं कृतवान् "यदि पूर्वं एलन-लिन्-लिआङ्गमिङ्ग्-योः स्थाने अन्यः स्थापितः स्यात् तर्हि यस्य सऊदी-दलस्य शारीरिक-क्षमता न्यूनीभूता अस्ति, तस्य प्रति-आक्रमणार्थं एतावत् विशालं स्थानं न स्यात्

इवान् कक्षां समाप्तं करिष्यति वा ? एतत् प्रायः तत् उत्तरं जातम् यत् मीडिया-सञ्चारकाः अधिकतया पत्रकारसम्मेलने अन्वेष्टुम् इच्छन्ति, एतावत् यत् यदा कश्चन मीडिया-सम्वादकः प्रत्यक्षतया इवान् इत्यस्मै एव एतत् प्रश्नं पृष्टवान् तदा तस्य केचन सहकारिणः वस्तुतः ताडयन्ति स्म

परन्तु इवान्कोविच् एतादृशेन दृश्येन न भयभीतः अभवत् यत् "एषः प्रश्नः मया उत्तरं दातुं न शक्यते तथा च सः एकं बिन्दुम् अपि उक्तवान् यत् "अस्मिन् क्रीडने चीनीयदलस्य प्रदर्शनं प्रथमक्रीडायाः अपेक्षया उत्तमम् आसीत्

बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् चीन-सऊदी-अरब-योः मध्ये प्रातःकाले चीनीय-फुटबॉल-सङ्घस्य मुख्य-नेतारः राष्ट्रिय-फुटबॉल-शिबिरस्य विशेषयात्राम् अकरोत्, यदा ते अपि दलस्य सेनापतयः जयजयकारं कृतवन्तः तेषां कृते "आत्मना सह क्रीडितुं" तुल्यकालिकविशिष्टानि आवश्यकतानि अग्रे स्थापयन्ति । दलस्य प्रतिक्रियायाः आधारेण न्याय्यं चेत्, एतत् प्रोत्साहनं गम्भीरं चेतावनी च - यदि चीनीयदलः अस्मिन् क्रीडने स्वस्य गृहगतिं दर्शयितुं स्वस्य मानसिकदृष्टिकोणं च सुधारयितुम् न शक्नोति तर्हि इवान्, मुख्यप्रशिक्षकत्वेन, "निष्कासनं" मार्गं कर्तुं शक्नोति उत्तरदायित्वं ग्रहीतुं।

चीन-सऊदी अरब-देशयोः मेलनानन्तरं चीनीय-फुटबॉल-सङ्घस्य मुख्यनेतारः दलस्य दर्शनार्थं विश्रामगृहं गत्वा प्रशिक्षकदलं क्रीडकान् च क्रीडायाः लाभहानियोः सावधानीपूर्वकं सारांशं दातुं पृष्टवन्तः ज्ञातव्यं यत् यद्यपि चीनदलं क्रमशः द्वौ क्रीडौ हारितवान् तथापि समूहस्य अधः अस्ति तथापि एकस्मिन् समूहे आस्ट्रेलिया-दलः इन्डोनेशिया-दलः च एकस्मिन् एव दौरस्य मध्ये ०-० इति बराबरीम् अकरोत्, १ अंकं २ च सञ्चितवान् क्रमशः ग-समूहे स्पर्धा सिद्धा भवति यदि चीनीयदलस्य सुधारः निरन्तरं भवति तर्हि अद्यापि तस्मिन् एव समूहे निम्नस्तरीयदलानां विरुद्धं अंकं प्राप्तुं शक्यते।

चीनी-फुटबॉल-सङ्घः अपि प्रशिक्षकान् परिवर्तयितव्यः वा इति विषये सावधानं मनोवृत्तिं धारयति । जनमतस्य स्वरं प्रति ध्यानं दत्तस्य अतिरिक्तं फुटबॉलसङ्घस्य अनेके कारकाः अपि विचारणीयाः सन्ति यथा अभ्यर्थिनः समये उपलब्धाः भवितुम् अर्हन्ति वा, सहकार्यस्य मूल्यं, अस्मिन् विषये प्रशिक्षणपरिवर्तनस्य समयः च। यतो हि अस्य क्रीडायाः समाप्तेः मध्ये राष्ट्रियपदकक्रीडादलस्य आस्ट्रेलियाविरुद्धस्य दूरस्थक्रीडायाः तृतीयपरिक्रमायाः मध्ये पूर्णमासः भविष्यति, अतः राष्ट्रियपदकक्रीडादलः व्यावसायिकलीगं प्रति प्रत्यागमिष्यति अतः चीनीयपदकक्रीडासङ्घः क्रीडायाः अनन्तरं शान्तं भवितुम् अर्हति तथा विचारयन्तु यत् यथाशीघ्रं तस्य प्रतिस्थापनस्य आवश्यकता अस्ति वा इति।

जिओ नान