समाचारं

शीर्ष १८ मेलनानां सारांशः : राष्ट्रियपदकक्रीडादलः पङ्क्तिबद्धरूपेण २ क्रीडाः हारितवान् अस्ति तथा च अधः अस्ति! २ क्रीडासु १२ गोलानि कृत्वा जापानदेशः अग्रणी अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के बीजिंगसमये विश्वप्रारम्भिक-एशिया-कपस्य शीर्ष-१८-क्रीडायाः द्वितीयः दौरः समाप्तः अभवत् राष्ट्रिय-फुटबॉल-दलः क्रमशः द्वौ क्रीडौ हारितवान्, जापान-देशः बहरीन-देशेन क्रमशः द्वौ क्रीडौ ५-० इति स्कोरेन विजयं प्राप्तवान्, दक्षिणकोरियादेशः च प्रथमं विजयं प्राप्तवान् । १ ओमान।

समूहः क : उत्तरकोरिया २-२ कतार

उत्तरकोरियादेशः स्वगृहे कतारदेशेन सह २-२ इति बराबरीम् अकरोत् । ली रिचेङ्ग् इत्यनेन गतिरोधः भङ्गः कृतः, परन्तु झाङ्ग गुओझे इत्यनेन प्रेषितः, अफिफ् इत्यनेन पेनाल्टी किक् इत्यनेन बराबरी कृता, अली इत्यनेन ५१ तमे मिनिट् मध्ये अग्रता पूर्णा कृता ।

किर्गिस्तान2-3उज्बेकिस्तान

किर्गिस्तानदेशः गृहे २-३ इति स्कोरेन पराजितः उज्बेकिस्तानदेशः, यः क्रमशः द्वौ क्रीडासु विजयं प्राप्तवान् आसीत् । कोजो प्रथमं गोलं कृतवान्, शोमुरोदोवः एकेन गोलेन गोलं कृतवान्, अब्दुलखमानोवः पुनः अग्रतां प्राप्तुं पदस्य बहिः गोलं कृतवान्, अलिकुलोवः कन्दुकं शिरसा जालपुटे प्रविष्टवान्, उरुनोवः दण्डक्षेत्रे कन्दुकं पारयित्वा शान्ततया अग्रतां पूर्णं कर्तुं गोलं कृतवान् .

यूएई ०-१ इरान्

इरान्-देशः परदेश-क्रीडायां संयुक्त-अरब-अमीरात्-क्लबं १-० इति स्कोरेन पराजितवान्, प्रथमे अर्धे गैडी-इत्यनेन स्थगित-समये एकं गोलं कृतम्, परन्तु तारेमी-इत्यनेन अवसरः त्यक्तः

ख समूहः ओमानः १-३ दक्षिणकोरिया

दक्षिणकोरियादेशः विदेशक्रीडायां ओमानं ३-१ इति स्कोरेन पराजितवान्, प्रथमं विजयं च प्राप्तवान् । सोन् हेउङ्ग्-मिन् २ गोलानि १ सहायतां च दत्तवन्तौ, ह्वाङ्ग ही-चान्, झोउ मिन्-क्यु च प्रत्येकं गोलं कृतवन्तौ ।

प्यालेस्टाइन १-३ जॉर्डन

गृहात् दूरं जॉर्डन् प्यालेस्टाइनं ३-१ इति स्कोरेन पराजितवान् । नैमतः द्विवारं, अबू अली इत्यनेन शिरःद्वारा स्कोरस्य बराबरी कृता, रवाबिद् च वॉलीद्वारा अपरं विजयं कृतवान् ।

कुवैत ०-०इराक

ग समूहः चीनः १-२ सऊदी अरबः

राष्ट्रियपदकक्रीडादलस्य गृहे सऊदी अरबदेशात् १-२ इति स्कोरेन विपर्ययः अभवत्, क्रमशः द्वौ पराजयः अभवत्, समूहस्य तलस्थाने च आसीत् । जियाङ्ग शेङ्गलाङ्गः स्वगोलं + लालपत्रं कृतवान्, राष्ट्रियपदकक्रीडादलेन कोणकिकेन कन्दुकं हारितम्, वु लेइ फ्रेमं मारितवान्, जियाङ्ग गुआङ्गताई, ज़ी वेनेङ्ग च चोटकारणात् निवृत्तौ, वाङ्ग शाङ्गयुआन् आफ्साइड् गोलं कृतवान्, राष्ट्रियफुटबॉलदलः च ९० तमे मिनिट् मध्ये पुनः कोणपदकेन कन्दुकं हारयित्वा पराजितः अभवत् ।

इन्डोनेशिया ०-० आस्ट्रेलिया

इन्डोनेशिया-देशस्य आस्ट्रेलिया-देशेन सह गृहे ०-० इति बराबरी-क्रीडायां इलान्कुण्डा-क्रीडासमूहः पोस्ट्-प्रहारं कृत्वा क्रीडायाः सर्वोत्तम-अवसरं चूकितवान् ।

बहरीन ०-५ जापान

जापानदेशः गृहात् दूरं बहरीनदेशं ५-० इति स्कोरेन पराजितवान्, क्रमशः द्वौ विजयौ कृत्वा तालिकायां प्रथमस्थानं प्राप्तवान्, २ क्रीडासु १२ गोलानि कृतवान् । उएडा किर्यो, मोरिटा हिडेमासा च द्वौ अपि द्वौ गोलौ, ओगावा हाङ्गकी च गोलं कृतवन्तौ ।