समाचारं

विपर्यस्तः अभवत्, मारितः च आसीत्! राष्ट्रीयपदकक्रीडादलम् १-२ सऊदी अरब, योग्यतायाः स्थितिः तात्कालिकः अस्ति!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के बीजिंगसमये रात्रौ २०:०० वादने एशियादेशे विश्वकपप्रारम्भिकक्रीडायाः तृतीयचरणस्य समूहस्य द्वितीयपरिक्रमः डालियान् बैराकुडाबेफुटबॉलक्रीडाङ्गणे चीनदेशस्य पुरुषफुटबॉलदलस्य गृहे सऊदीदलस्य सामना अभवत् .

क्रीडायाः १४ तमे मिनिट् मध्ये राष्ट्रियपदकक्रीडकः फर्नाण्डोः कोणकन्दुकं कृतवान् जियाङ्ग शेङ्गलोङ्गस्य शिरःप्रहारस्य परिणामः राजमी इत्यस्य स्वगोलः अभवत् ।राष्ट्रियफुटबॉलदलः स्वगृहे सऊदी अरबस्य १-० इति स्कोरेन अग्रणीः अस्ति ।तदनन्तरं सऊदी-दलेन कोण-पदक-द्वारा स्कोरस्य समीकरणं कृतम् ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के स्थानीयसमये अमेरिका-कनाडा-मेक्सिको-विश्वकप-क्रीडायाः एशिया-क्वालिफायर-क्रीडायाः तृतीय-चरणस्य द्वितीय-परिक्रमे चीन-देशः १-२ सऊदी-अरब-देशः जियाङ्ग शेङ्गलोङ्गः स्वसहयोगिभिः सह स्वस्य लक्ष्यस्य उत्सवं करोति (फोटोस्रोतः: विजुअल् चाइना vcg111517203973)

क्रीडायाः ५३ तमे मिनिट् मध्ये राष्ट्रियफुटबॉलदलेन पुनः कोणपदस्य उपयोगेन गोलः कृतः, परन्तु var इत्यनेन पुष्टिः कृता ततः परं रेफरी वाङ्ग शाङ्गयुआन् आफ्साइड् इति निर्धारितवान्, प्रथमं गोलं च अमान्यम् इति

क्रीडायाः ९० तमे मिनिट् मध्ये राष्ट्रियपदकक्रीडादलः पुनः कोणपदकरक्षायां कन्दुकं हारितवान्, ततः १० जनानां सऊदीदलेन अतिक्रान्तम्

अन्ते राष्ट्रियपदकक्रीडादलः सऊदीदलेन सह १:२ इति स्कोरेन पराजितः अभवत्, एशियायाः प्रारम्भिकक्रीडायाः तृतीयपदे क्रमशः द्वौ हानिः अपि अभवत् ।

शीर्ष-१८-समूहस्य आरम्भे क्रमशः द्वौ पराजयौ प्राप्य राष्ट्रिय-फुटबॉल-दलस्य योग्यतायाः स्थितिः संकटग्रस्ता अस्ति ।दूरस्थक्रीडायां शीर्ष-१८ मध्ये प्रथमे क्रीडने जापानी-दलेन सह ०-७ इति स्कोरेन पराजितस्य राष्ट्रिय-फुटबॉल-दलेन विश्वस्य प्रारम्भिक-क्रीडायां बृहत्तमं पराजयं निर्मितं, लज्जाजनक-अभिलेखाः च स्थापिताः

याङ्गचेङ्ग इवनिङ्ग् न्यूज इत्यस्य अनुसारं विश्वकपस्य प्रारम्भिकानां इतिहासे राष्ट्रियपदकक्रीडादलस्य सऊदीदलस्य च ७ क्रीडासु परस्परं विरुद्धम् अस्ति तथापि तस्य पश्चात् २०२२ तमस्य वर्षस्य कतारविश्वकपस्य शीर्ष १२ मध्ये सऊदी-दलस्य सामना कृत्वा राष्ट्रिय-फुटबॉल-दलस्य १ बराबरी, १ हानिः च अस्ति । अन्तिमवारं तेषां सऊदी अरबं डालियान्-नगरे आसीत् ।

पुनः चीनीयपदकक्रीडायाः धन्यभूमिं प्रति आगत्य राष्ट्रियपदकक्रीडादलः एकतां आक्रामकतां च दर्शयितुं आशास्ति, तथा च मनोवृत्त्या आक्रामकं रक्षात्मकं च प्रदर्शनं कृत्वा प्रशंसकानां क्षतिग्रस्तहृदयं शान्तं कर्तुं शक्नोति। यद्यपि शीर्ष १८ मध्ये प्रथमः क्रीडा भृशं क्षतिग्रस्तः अभवत् तथापि घटनास्थले ४८,६२८ प्रशंसकाः अद्यापि राष्ट्रियपदकक्रीडादलस्य दृढतमं समर्थनं दत्तवन्तः । क्रीडायाः पूर्वं यदा विशालः टिफो "देशस्य कृते युद्धम्" आश्चर्यजनकरूपेण प्रकटितः आसीत् तदा प्रेक्षकाणां "देशस्य कृते युद्धम्" "चीन विजयी भविष्यति" इति उद्घोषाः सम्पूर्णे बैराकुडा-खाते प्रतिध्वनिताः आसन्

दैनिक आर्थिक समाचार व्यापक यांगचेंग सायं समाचार, सार्वजनिक समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया