समाचारं

एयर चाइना c919 अपि अत्र अस्ति! बीजिंग-शङ्घाई-नगरयोः प्रथमं विमानयानं उद्योगशृङ्खलां स्थिरं करोति, उद्योगशृङ्खलायाः "वायुसवारी" च सहायकं भवति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं भौतिकशास्त्रस्य शिक्षकः अस्मि, विमानयानं च मम बहु रोचते। अपराह्णे पुनः एतत् विमानं नेष्यामि।"

१० सितम्बर् दिनाङ्के एयर चाइना इत्यस्य प्रथमं स्वदेशीयरूपेण निर्मितं सी९१९ विमानं बीजिंग-शाङ्गाई-मार्गे प्रथमवारं विमानयानं कृतवान् तस्मिन् एव दिने c919 विमाने ।

अत्र शाङ्गमहोदयः इत्यादयः बहवः यात्रिकाः सन्ति ये c919 विमानस्य प्रथमविमानस्य टिकटं क्रीतवन्तः । एयर चाइना c919 इत्यस्य प्रथमं विमानं प्रायः पूर्णम् अस्ति, अनेके जनाः विशेषतया बृहत् घरेलुविमानस्य निरीक्षणार्थं एतत् विमानं क्रीतवन्तः ।

एकवर्षाधिकं पूर्वं यदा चीनपूर्वीयविमानसेवायाः विश्वस्य प्रथमं c919 विमानं शाङ्घाईतः बीजिंगनगरं प्रति प्रथमं विमानं कृतवान् तदा विमानमपि पूर्णम् आसीत् । व्यावसायिकसञ्चालनस्य तदनन्तरवर्षे c919 इत्यस्य यात्रीभारकारकः उच्चस्तरस्य एव अस्ति, यस्य औसतं ८६% परिमितं भवति ।

c919 विमानं मम देशेन अन्तर्राष्ट्रीयनागरिकविमाननविनियमानाम् अनुसारं विकसितं विशालं नागरिकविमानं अस्ति तथा च स्वतन्त्रबौद्धिकसम्पत्त्याधिकारः अस्ति अस्य १५८ तः १६८ आसनानि सन्ति अगस्तमासस्य अन्ते एयर चाइना-चाइना-दक्षिण-विमानसेवा च एकस्मिन् समये प्रथमं c919-इत्येतत् प्राप्तवन्तौ, प्रथम-उपयोक्तृत्वेन चाइना-ईस्टर्न्-विमानसेवा अधुना एकाकी नास्ति, तथा च स्वदेशीय-उत्पादित-बृहत्-विमानं आधिकारिकतया बहु-उपयोक्तृ-सञ्चालनं आरब्धवान्

उपयोगः निरन्तरं वर्धते

सी९१९ विमानं बोइङ्ग् ७३७ श्रृङ्खलायाः एयरबस् ३२० श्रृङ्खलायाः च समानवर्गस्य अस्ति बोइङ्ग्-एयरबस्-योः मध्ये, तृतीयचरणस्य गृहप्रतियोगिनां आरम्भं कृतवान् ।