समाचारं

डिज्नी उपभोक्तृउत्पादविभागः विदेशेषु योजनानां घोषणां करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु गमनस्य वर्धमानप्रवृत्त्या अधिकाः व्यवसायाः सीमापारं विपण्यस्य अवसरान् अन्विषन्ति ।

वाल्ट् डिज्नी ग्रेटर चाइना २०२५ उपभोक्तृउत्पादविभागस्य प्रारम्भसम्मेलनं १० सितम्बर् दिनाङ्के आयोजितम् आसीत् ।वाल्ट् डिज्नी एशिया प्रशांत उपभोक्तृउत्पादविभागस्य वरिष्ठोपाध्यक्षः महाप्रबन्धकः च लिन् जियावेन् चीनव्यापारसमाचारस्य साक्षात्कारे प्रकटितवान् यत् डिज्नी उपभोक्तृउत्पादानाम् प्रयासः आरब्धः गतवर्षे सीमापारविकासस्य विकासाय व्यापारः, सम्प्रति एशिया-प्रशांतक्षेत्रे प्रायः ७० भागिनः आधिकारिकतया सीमापारव्यापारं प्रारब्धवन्तः, चीनदेशस्य बहवः ब्राण्ड्-संस्थाः दक्षिणपूर्व-एशिया-विपण्यं प्रति विदेशेषु गतवन्तः

एतत् अवगम्यते यत् वाल्ट् डिज्नी इत्यस्य व्यापारस्य प्रतिरूपं "सामग्री राजा अस्ति" इति ip-श्रृङ्खलां निर्माय सः विविधानि व्युत्पन्न-उत्पादानाम् विकासं करोति, यत्र विषय-उद्यानानि, क्रूज-जहाजानि, वस्त्राणि, खाद्यानि, दैनन्दिन-आवश्यकतानि, काराः, गृह-उपकरणाः इत्यादयः सन्ति, तथा च संगीतमयम् इत्यादयः अपि ip अर्थव्यवस्थायाः निरन्तरता अपि अस्ति ।

सम्प्रति वाल्ट् डिज्नी अनेकेषु प्रमुखेषु खण्डेषु विभक्तः अस्ति : डिज्नी, पिक्सर, मार्वेल्, स्टार वार्स्, २० शताब्द्याः पिक्चर्स् तथा नेशनल् जियोग्राफिक् प्रत्येकं खण्डे भिन्नाः आईपीः सन्ति तथा च तत्सम्बद्धाः व्युत्पन्न उपभोक्तृ-उत्पादाः वाल्ट् डिज्नी विकासाय गुणानाम् आधारेण प्रत्येकस्य आईपी इत्यस्य उपयोगं करिष्यति उत्पादं कुर्वन्ति तथा उत्पादचैनलेषु सहकार्यं कुर्वन्ति।

गतवर्षात् वाल्ट् डिज्नी इत्यनेन सीमापारव्यापाररणनीतिः आरब्धा, या स्थानीयाधिकारिणां भागिनानां विदेशेषु विकासे सहायतार्थं डिज्नी इत्यस्य वैश्विकसंसाधनानाम् उपरि निर्भरं भवति उदाहरणार्थं, एकः स्थानीयः खुदराकम्पनी सहकार्यं कर्तुं अधिकृतः भूत्वा विदेशेषु विक्रयचैनलेषु, लेआउट् च उद्घाटयितुं डिज्नी इत्यस्य उपयोगं करोति विदेशेषु विपण्यैः सह।

विदेशं गमनस्य कारणस्य प्रतिरूपस्य च विषये वदन् लिन् जियावेन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "विदेशस्य रणनीतिः प्रायः एकवर्षं यावत् प्रचलति। वयं भागिनान् अन्विष्यामः जूनमासे विक्रयं आरभेमः। विदेशयोजना भागिनानां विपण्यविकासे सहायतां कर्तुं शक्नोति and obtain more अत्र बहवः व्यापारस्य अवसराः सन्ति अवश्यं, डिज्नी इत्यस्य कृते अपि स्वस्य प्रदर्शनं वर्धयितुं अवसरः अस्ति” इति ।