समाचारं

"कैमेलिया" यु गुआन्जुन्|मम प्रथमाध्यापकस्य स्मरणं कुर्वन्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं २० वर्षाणि यावत् अध्ययनं करोमि, मम कृते सर्वाधिकं अविस्मरणीयं वस्तु मम प्रथमः शिक्षकः अस्ति।
तस्य नाम फन् जुन्लियाङ्ग् अस्ति, सः सहस्राणां ग्रामीणशिक्षकाणां साधारणः सदस्यः अस्ति । यद्यपि साधारणं तथापि अतीव बहुमूल्यम् अस्ति यः अस्माकं युवानां हृदयेषु सहस्रशः माइलपर्यन्तं अध्ययनस्य, निरन्तरस्य अन्वेषणस्य च बीजानि रोपितवान्।
सः अत्यन्तं लम्बः, परन्तु अतीव कृशः, कटिः सर्वदा अग्रे अवलम्बितः, केशाः दीर्घाः, किञ्चित् अव्यवस्थितः च दृश्यते । यदा सा स्मितं करोति तदा सा किञ्चित् प्रियं भवति, तस्याः नेत्राणि अर्धचन्द्रवत् संकीर्णानि भवन्ति, परन्तु तस्याः बकदन्ताः तस्याः स्मिते उदघाटिताः भवन्ति । प्राथमिकविद्यालये यदा अहं आसम् तदा सः मम प्रति अतीव आंशिकः आसीत्, किञ्चित् अपि अनुग्रही आसीत् इति वक्तुं शक्यते ।
मया ज्ञातं यत् यद्यपि जीवने शिक्षकप्रशंसकः अतीव आकस्मिकः इव दृश्यते तथापि सः अध्यापनक्षेत्रे अतीव गम्भीरः अस्ति।
यथा, तस्मिन् समये अस्माभिः चीनीभाषायाः पिनयिन् शिक्षितव्यम् आसीत् । सः च पूर्वं कदापि न शिक्षितवान् आसीत् केवलं ग्राम्यक्षेत्रे एकसप्ताहं यावत् प्रशिक्षणं कृत्वा सः वस्तुतः तत् सम्यक् पाठितवान्। यद्यपि सः मण्डारिनभाषायां कुशलः नासीत् तथापि सः अस्मान् पिनयिन्-भाषायां अतीव दृढं आधारं दत्तवान्, येन अहं कनिष्ठ-उच्चविद्यालयस्य आङ्ग्लभाषायाः आरम्भे ध्वन्यात्मकचिह्नानां वर्तनी-कण्ठस्थीकरणं च निपुणतां प्राप्तुं समर्थः अभवम् तस्य चीनीयव्याकरणम् अपि अतीव उत्तमम् अस्ति यदा अहम् अद्य लेखाः लिखामि, संशोधनं च करोमि तदापि अहं चिन्तयामि यत् सः अस्मान् विषयस्य, विधेयस्य, विषयस्य, निश्चितविशेषणपूरकस्य च विषये यथा पाठितवान्।
निबन्धलेखनं तस्मादपि अधिकं आग्रही भवति। सः सर्वदा व्यावहारिकनिबन्धः, व्याख्यात्मकनिबन्धः, निबन्धः इत्यादिषु विविधलेखनशैल्याः वक्तुं उत्तममार्गान् अन्वेष्टुं शक्नोति ।
यथा, वयं "बृहत् वटवृक्षस्य" विषये ज्ञातवन्तः, बृहत्वृक्षाणां विषये अस्माकं अवगमनं गभीरं कर्तुं सः अस्मान् स्वगृहस्य पार्श्वे शतशः वर्षाणि यावत् निवसन् "नाशपातीवृक्षराजः" द्रष्टुं नीतवान्, अपि च अस्मान् पाठितवान् "रूपकाणां" कुशलतापूर्वकं उपयोगः कथं भवति।
यथा - सः अस्मान् दृश्यलेखनं शिक्षयति स्म, शरदऋतौ सर्वान् छात्रान् शरदऋतुयात्रायां नीतवान् । यदा त्वं पर्वतस्य शिखरं प्राप्य दूरं पश्यसि, रक्तसघनवनैः आवृताः सहस्राणि पर्वताः, पादभागे वक्रतया प्रवहन्तः लघुनद्यः च द्रष्टुं शक्नुथ पर्वतानाम् । क्षेत्रेषु परिश्रमं कुर्वन्तः कृषकाः, नदीतीरे वस्त्रप्रक्षालनं च स्त्रियः अपि सन्ति ।
एते सर्वे अस्मान् प्रकृतेः सुन्दरचित्रेषु विलम्बं कर्तुं, अविस्मरणीयरूपेण, स्वाभाविकतया च दीर्घकालं पठनीयानि रचनानि लिखितुं च शक्नुवन्ति ।
यदा वसन्तः आगच्छति, पुष्पाणि पुष्पितानि, पक्षिणः कूजन्ति, कीटाः च गायन्ति तदा सः अस्मान् वसन्तयात्रायाः कृते आयोजनं करिष्यति। प्रायः, इदं तुआन् शान् प्रति भवति । सः मम गृहस्य पृष्ठतः एकः पर्वतः अस्ति, यः युजिया पर्वतः इति अपि उच्यते । तत्र यथासाधारणं वेई होङ्गेन् च अहं च स्थले एव, सर्वेषां छात्राणां सम्मुखे, दूरस्थपर्वतानां समीपस्थस्थानानां च वर्णनं, तथैव मिश्रितव्यक्तिगतभावनानां इत्यादीनां वर्णनं कर्तुं आकृष्टौ भविष्यामः।
सः पर्वतः अपि मम बाल्यकाले प्रियः पर्वतः आसीत् । यदा मम शान्ततया अध्ययनस्य आवश्यकता भवति, यदा मम वेदना, भ्रमः च भवति तदा अहं प्रायः पुस्तकं गृहीत्वा पर्वतस्य शिखरं गत्वा तृणेषु शयनं कृत्वा शान्ततया जीवनस्य विषये चिन्तयित्वा स्वर्गस्य मनुष्यस्य च सिद्धान्तान् अन्वेषयामि .
यतः एतत् पर्वतीयक्षेत्रे स्थितम् अस्ति, यदा भवन्तः तुआन्शान् पर्वतस्य उपरि तिष्ठन्ति तदा भवन्तः कस्यापि दिशि न पश्यन्ति, तदा पर्वतस्य परः भागः वस्तुतः पर्वतः एव भवति त्वां तस्मिन् आवृत्य महाघटपरिच्छादनम् इव आकाशः । तस्मिन् समये मम बृहत्तमः स्वप्नः आसीत् यत् जू क्षियाके इव भवेयम्, स्वस्य पदानि उपयुज्य उच्छ्रितपर्वतानां, आवर्तमानजलस्य च मापनं कर्तुं, महान् नद्यः, महान् समतलाः च द्रष्टुं, दूरस्थं समुद्रं च द्रष्टुं शक्नोमि पश्चात् केषुचित् स्थानेषु गत्वा एव अहं अवगच्छामि यत् मम हृदयं मम गृहनगरे एव अस्ति ।
अहं स्मरामि यत् यदा अहं एकवर्षे वसन्तयात्रायां रचनां लिखन् आसीत् तदा अहं तुआनशानप्राचीनयुद्धक्षेत्रस्य, जनरलस्य समाधिस्थलस्य च आख्यायिकायाः ​​विषये मम भावनां लिखितवान् यत् "लोहस्य एकः खण्डः भग्नः अस्ति, परन्तु... लोहं न विक्रीतम्, अहं मम पूर्ववंशं ज्ञास्यामि” इति। फलतः मम निबन्धः समग्रस्य विद्यालयस्य आदर्शनिबन्धरूपेण चयनितः, द्वारस्य पार्श्वे कृष्णफलकपत्रे प्रदर्शितः च इदानीं यदा अहं चिन्तयामि तदा एतावत् महत् गौरवम् आसीत् यत् अद्यापि तत् नवीनं स्मरामि।
गणितसमस्यानां समाधानं कुर्वन् सः सामान्यपद्धतिं न गृह्णाति इति विषये अतीव विशेषः भवति सः सामान्यगणनासमस्यानां, शून्यीकरणपद्धतीनां, गोलीकरणविधिनाम् इत्यादीनां बहु सम्यक् उपयोगं करोति। शब्दसमस्यानां समाधानकाले अनुपातविधिः, रेखाखण्डविधिः इत्यादयः सजीवरूपेण प्रयुक्ताः भवन्ति ।
अस्य कारणात् तस्मिन् समये मम गणितस्य विषये प्रबलरुचिः अभवत्, अहं प्रायः एकान्तदीपस्य अधः समस्यानां विषये सावधानीपूर्वकं कार्यं करोमि स्म । मम उन्नतिं कर्तुं सः मम कृते गणितीय-ओलम्पियाड् पुस्तकम् अपि दत्तवान् ।
पश्चात् अहं शनैः शनैः स्वगृहनगरं त्यक्त्वा अन्येषु स्थानेषु अध्ययनं कार्यं कर्तुं च गतः अहं गुरुभ्यः दूरं दूरं यावत् अभवम्, न्यूनाधिकं च मिलितवान्। यदा अहं ज्ञातवान् यत् सः गम्भीररुग्णः अस्ति तदा अहं तं द्रष्टुं पुनः अगच्छम् अहं वाक्हीनः आसीत्, केवलं अश्रुपातं कर्तुं शक्नोमि स्म । वर्षेषु अहं सर्वदा किमपि न साधितवान् इति अनुभवामि, मम आचार्यस्य विषये लज्जितः अस्मि । तथापि मम हृदयं तस्य प्रति सर्वदा कृतज्ञं भवति।
प्रतिवेदन/प्रतिक्रिया