समाचारं

याङ्गजी टाइम्स् टीकायां "आर्धदिवसस्य कक्षशुल्कं गृह्णाति" इति "उल्लङ्घनप्रथा" त्यक्तव्या

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि भवान् २ घण्टां यावत् चेक-आउट्-विलम्बं करोति तर्हि होटेल् आधा दिवसस्य कक्षशुल्कं गृह्णीयात्।" न्यायालयं प्रति। अष्टमासानां अनन्तरं गन्सुप्रान्तस्य लोङ्गनन्-नगरस्य मध्यवर्तीजनन्यायालयेन अद्यैव द्वितीयपदस्य निर्णयः जारीकृतः यत् होटेलेन २२४ युआन्-रूप्यकाणां अतिरिक्तशुल्कं कक्षशुल्कं प्रतिदातव्यम् इति होटेलस्य "उद्योगप्रथानां" आव्हानं कृत्वा मुकदमे वकिलः विजयी इति वार्ता जनचिन्ता उत्पन्नवती अस्ति । (श्रमिक दैनिक, ५ सितम्बर) २.
सम्प्रति होटेल्-निष्कासनसमयस्य कोऽपि निश्चितः नियमः नास्ति । विलम्बेन निर्गमनार्थं अतिरिक्तं कक्षशुल्कं ग्रहीतव्यं वा इति विषये विभिन्नेषु होटेलेषु भिन्नाः प्रथाः सन्ति । यदा कक्ष्यायाः अभावः नास्ति तदा केचन होटलानि सामान्यतया यावत् विलम्बेन गमनस्य कारणं भवति तावत् एकं वा द्वौ वा घण्टां यावत् निःशुल्कं चेक-आउट् विस्तारयिष्यन्ति, तथा च केवलं गम्भीररूपेण अतिरिक्तसमयं कुर्वतां ग्राहकानाम् कृते निश्चितं शुल्कं गृह्णन्ति .एतत् निःसंदेहं अधिकं मानवीयम् अस्ति।
अवश्यं, होटेले विलम्बेन निर्गमनस्य कृते निश्चितं कक्षशुल्कं गृह्णाति इति अवगम्यते किन्तु "न नियमाः, न नियमाः" इति । अपि च, अतिरिक्तकक्षशुल्कं स्वीकृत्य इच्छितविलम्बनिष्कासनं नियन्त्रयितुं साहाय्यं कर्तुं शक्यते, होटलानि च सुनिश्चितं कर्तुं शक्नुवन्ति यत् कर्मचारिणां कृते कक्षस्य व्यवस्थितीकरणाय पर्याप्तः समयः अस्ति
परन्तु निरस्तं "overlord clause" अतिरिक्तकक्षशुल्कं ग्रहीतुं आधाररूपेण उपयोक्तुं न शक्यते, प्रायः उच्चशुल्कं च गृह्यते । समाचारानुसारं २००२ तमे वर्षे जारीकृते "चीनपर्यटनहोटेलउद्योगमानकेषु" उक्तं यत् "ये १२ वादनानन्तरं परदिने १८ वादनात् पूर्वं च चेक आउट् कुर्वन्ति, ते होटेल् अतिरिक्तं अर्धदिवसीयं कक्षशुल्कं ग्रहीतुं शक्नुवन्ति; ते ये परदिने १८ वादनस्य अनन्तरं गच्छन्ति, होटलं शुल्कं गृह्णीयात् अतिरिक्तदिनस्य कक्षदरः शुल्कं गृहीतुं शक्यते" उद्योगस्य नियमाः। तदनन्तरं वर्षेषु "१२ वादने चेक-आउट्", अतिरिक्तकक्षशुल्कं च चीनदेशे उपभोक्तृणां बहूनां शिकायतां जनयति । अतः अगस्त २००९ तमे वर्षे घोषितस्य "चीन-पर्यटन-होटेल-उद्योग-संहिता" (संशोधित-संस्करणस्य) तः एषः प्रावधानः विलोपितः अस्ति, तथा च स्पष्टं यत् कस्यापि होटेल्-संस्थायाः एतत् मानकरूपेण निरन्तरं न गणनीयम्
यदि भवान् विलम्बेन निर्गमनार्थं कक्षशुल्कं गृह्णाति तर्हि तत् कथं गृह्णीयात् इति अपि ध्यानं दातव्यम् । एकतः १२ वादने वा १४ वादनात् पूर्वं वा चेक-आउट् भवतु, होटेलेन प्रमुखस्थाने विलम्बेन चेक-आउट् कृते अतिरिक्तशुल्कं घोषयित्वा चेक-इन-पूर्वं उपभोक्तृभ्यः स्पष्टतया सूचयितव्यम् विलम्बेन शुल्कं चेक-इन-अनुभवं प्रभावितं करिष्यति इति चिन्तायाः स्थाने ते जानी-बुझकर तत् गोपयन्ति स्म, सूचनां दातुं च स्वस्य दायित्वं न निर्वहन्ति स्म अगस्त २००९ तमे वर्षे प्रकाशितस्य "चीनपर्यटकहोटेल-उद्योगस्य मानकेषु" (संशोधितं संस्करणं) स्पष्टतया उक्तं यत् "होटेल्-मध्ये मुखस्य लॉबी-मध्ये प्रमुखस्थाने कक्ष-मूल्यानि आवास-समय-निपटान-विधयः च स्पष्टतया प्रदर्शयन्तु, अथवा उपर्युक्तसूचनाः सूचिताः इति पुष्टिं कुर्वन्तु अतिथिभ्यः समुचितरूपेण” इति ।
अपरं तु अतिरिक्तकक्षशुल्कं अतिशयेन आक्रोशजनकं न भवितुम् अर्हति । वकीलः हुआङ्ग वेण्डे एकं कक्षं चयनं कृतवान् यस्य मूल्यं प्रतिदिनं २६८ युआन् अस्ति कुलम् २६८ युआन् कक्षस्य दरस्य आधारेण तथा २४ घण्टानां आधारेण, द्विघण्टाविलम्बः केवलं २२ युआन् शुल्कं ग्रहीतव्यम्, तथा च कुलशुल्कं द्वौ कक्षौ ४४ युआन् अधिकं युक्तियुक्तः अस्ति। २२४ युआन् इत्यस्य वास्तविकं प्राप्तिः निःसंदेहं "सिंहस्य बृहत् मुखम्" अस्ति । तत्र सम्बद्धे होटेले विलम्बेन निर्गमनस्य किं किं शुल्कं भवति? विपण्यनिरीक्षणस्य दृष्ट्या सम्भवतः सम्बन्धितविभागैः होटेलस्य स्पष्टमूल्यकथानां अभावस्य, मनमानाशुल्कस्य च निवारणं कर्तव्यम्।
संक्षेपेण, १२ वादनस्य अनन्तरं १८ वादनात् पूर्वं च चेक-आउट् कृते अतिरिक्तं अर्धदिवसीयं कक्षशुल्कं गृहीतं भविष्यति इत्यादि एतत् "उद्योग-अभ्यासः" न भवितुम् अर्हति विलम्बेन निर्गमनार्थं उचितशुल्कं भवति चेदपि पूर्वमेव घोषितं सूचितं च करणीयम् । वस्तुतः यथा यथा स्पर्धा तीव्रताम् अवाप्नोति तथा तथा निःशुल्कं विलम्बेन चेक-आउट् होटेलानां कृते नूतनं सौदामिकी-चिप् भवितुम् अर्हति । होटेलाः अवश्यमेव एतस्य विषये अवगताः भवेयुः। उपभोक्तृभिः किं कर्तव्यं भवति, एकतः चेक-इन-करणात् पूर्वं होटेलतः प्रासंगिक-चेक-आउट-नीति-शुल्कस्य विषये ज्ञातव्यम्, अपरतः, यदा केषाञ्चन तथाकथितानां "उद्योग-प्रथानां" सम्मुखीभवन्ति, तदा ते अवश्यमेव भवेयुः सत्यं च उल्लङ्घनं "गुप्तं" कर्तुं न शक्नोति "पुनः पुनः जनान् आहतं करोति।" सः योङ्घाई
मुख्यधारायां प्रचारं कर्तुं धर्मं च उत्तेजितुं भवतः योगदानस्य आलोचनानां च स्वागतम् अस्ति: [email protected]
प्रतिवेदन/प्रतिक्रिया