समाचारं

बीएमडब्ल्यू-सङ्घः सहसा पतितः, मर्सिडीज-बेन्ज्, फोक्सवैगेन्, पोर्शे च पतितवन्तः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयकारकम्पनयः सामूहिकरूपेण क्षीणाः अभवन् ।

मंगलवासरे स्थानीयसमये बीएमडब्ल्यू, मर्सिडीज-बेन्ज, फोक्सवैगन, पोर्शे, रेनॉल्ट् इत्यादीनां कारकम्पनीनां शेयरमूल्यानि सत्रस्य समये तीव्ररूपेण न्यूनीभूतानि तेषु एकदा बीएमडब्ल्यू इत्यस्य सत्रस्य समये प्रायः १०% न्यूनता अभवत्।

तस्मिन् एव दिने बीएमडब्ल्यू समूहेन वित्तवर्षस्य २०२४ कृते स्वस्य कार्यप्रदर्शनमार्गदर्शनस्य समायोजनं कृतम्, यत्र वितरणस्य मात्रा, व्याजं करं च पूर्वं लाभः, पूंजीप्रयोगे प्रतिफलं च इत्यादीनि सूचकाः न्यूनीकृताः

बीएमडब्ल्यू वित्तवर्षस्य २०२४ प्रदर्शनमार्गदर्शनं न्यूनीकरोति

स्थानीयसमये मंगलवासरे बीएमडब्ल्यू-समूहेन २०२४ वित्तवर्षस्य कार्यप्रदर्शनमार्गदर्शनं न्यूनीकृतम् ।

बीएमडब्ल्यू इत्यनेन उक्तं यत् तकनीकीसमस्यानां कारणेन केषाञ्चन कारानाम् उत्पादनं स्थगितस्य वर्षस्य उत्तरार्धे कम्पनीयाः वैश्विकविक्रये नकारात्मकः प्रभावः भविष्यति।

बीएमडब्ल्यू इत्यनेन अपि उक्तं यत् एकीकृतब्रेकिंगप्रणालीभिः सह सम्बद्धाः तकनीकीविषयाः ब्राण्डस्य १५ लक्षं वाहनानां प्रभावं कुर्वन्ति तथा च तृतीयत्रिमासे अतिरिक्त उच्चवारण्टीव्ययः भविष्यति।

तस्मिन् एव काले चीन इत्यादिषु महत्त्वपूर्णेषु विपण्येषु निरन्तरं मन्दमागधा विक्रये अपि प्रभावं जनयति इति बीएमडब्ल्यू इत्यनेन उक्तम्।

फलतः कम्पनी २०२४ वित्तवर्षस्य मार्गदर्शने निम्नलिखितसमायोजनं कृतवती अस्ति ।

पूर्ववर्षस्य तुलने प्रसवस्य किञ्चित् न्यूनता अभवत् (पूर्वं किञ्चित् वृद्धिः);

ईबीआईटी मार्जिन २०२४ तमे वर्षे ६% तः ७% पर्यन्तं भविष्यति (पूर्वं ८% तः १०%);

नियोजितपुञ्जस्य प्रतिफलनं (roce) ११% तः १३% (पूर्वं १५% तः २०%) यावत् भवति ।

समाचारेण प्रभावितः बीएमडब्ल्यू इत्यस्य शेयरमूल्यं सत्रस्य समये तीव्ररूपेण न्यूनीकृतम्, एकदा प्रायः १०% न्यूनीकृतम् । प्रेससमयपर्यन्तं अद्यापि प्रायः ९% न्यूनता अस्ति ।

मर्सिडीज-बेन्ज्, फोक्सवैगन इत्यादीनां यूरोपीयकारकम्पनीनां "पतनः"

बीएमडब्ल्यू इत्यस्य अन्तर्दिवसस्य डुबकी अपि अनेकानि यूरोपीयकारकम्पनयः "पतनं" कृतवन्तः । पवनविपण्यदत्तांशैः ज्ञायते यत् सत्रस्य कालखण्डे मर्सिडीज-बेन्ज्-इत्येतत् प्रायः ६% न्यूनीकृतम् अस्ति तथा च प्रेससमयपर्यन्तं ४% अधिकं न्यूनम् आसीत् ।

एकदा सत्रस्य समये फोक्सवैगन-कम्पनी ४% अधिकं न्यूनीभूता, प्रेस-समयपर्यन्तं च अद्यापि प्रायः ३% न्यूनीकृता आसीत् ।

सत्रस्य समये पोर्शे इत्यस्य अपि क्षयः अभवत्, एकदा ३% अधिकं पतितः ।

एकदा सत्रस्य समये रेनॉल्ट् ५% अधिकं पतितम् ।

पूर्वं २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनेषु "बीबीए" (mercedes-benz, bmw, and audi) इति त्रयाणां प्रमुखानां विलासिताकारब्राण्ड्-द्वारा विमोचितानाम् अन्तर्गतं ज्ञातं यत् "bba" इत्यस्य प्रदर्शनसूचकदत्तांशैः अधः गमनप्रवृत्तिः दृश्यते, येषु... लाभस्य क्षयः सर्वाधिकं स्पष्टः आसीत् । प्रदर्शने न्यूनतायाः कारणानां विषये "बीबीए" सर्वेषां उल्लेखः अभवत् यत् चीनस्य अधिकाधिकं उग्रं विपण्यवातावरणं तस्य कार्यप्रदर्शने अधिकं प्रभावं कृतवान्

परिचालन-आयस्य दृष्ट्या ऑडी-कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे प्रायः ३०.९३९ अरब-यूरो-रूप्यकाणां परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे ९.५% न्यूनता अभवत्; -वर्षे ४% न्यूनता बीएमडब्ल्यू इत्यनेन प्रायः ७३.५५८ अरब यूरो इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ९.५% न्यूनता अभवत् ।

लाभस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे ऑडी इत्यनेन प्रायः १.९८२ अरब यूरो इत्येव परिचालनलाभः प्राप्तः, यत् वर्षे वर्षे ४२% न्यूनता अभवत् । परिचालनलाभमार्जिनं ६.४% यावत् न्यूनीकृतम्, तथा च सायकलानां परिचालनलाभः वर्षे वर्षे ३६.८% न्यूनः अभवत्, बीएमडब्ल्यू इत्यनेन ५.६५६ अरब यूरो शुद्धलाभः प्राप्तः, वर्षे वर्षे १४.६% न्यूनता अभवत्, परिचालनलाभमार्जिनं न्यूनीकृतम् ८.६५% यावत्, तथा च द्विचक्रिकाणां परिचालनलाभः वर्षे वर्षे १९.१% न्यूनः अभवत्, मर्सिडीज-बेन्ज् इत्यनेन शुद्धलाभः प्रायः ६.०८७ अरब यूरो, वर्षे वर्षे २०% न्यूनता, ईबीआईटी च ७.९ अरब यूरो, क वर्षे वर्षे २५% न्यूनता।

हानिविषये बीएमडब्ल्यू इत्यनेन उक्तं यत् चीनीयविपण्ये घोरप्रतिस्पर्धायां बीएमडब्ल्यू इत्यस्य मूल्यनिर्धारणरणनीत्या गतवर्षे विक्रयप्रतिस्पर्धायाः प्रभावः किञ्चित्पर्यन्तं समाप्तः। तस्मिन् एव काले चीनीयविपण्ये उपभोक्तृविश्वासः मन्दः एव अस्ति, येन विक्रयः अपेक्षितापेक्षया न्यूनस्तरं यावत् अवनतः अभवत् ।

ऑडी इत्यनेन उक्तं यत् चीनीयविपण्ये प्रतिस्पर्धां तीव्रं कर्तुं, उच्चस्तरीयकारविपण्यं संकुचितुं च औडी इत्यस्याः आव्हानाः सन्ति।

मर्सिडीज-बेन्ज् इत्यनेन उक्तं यत् यूनिट्-विक्रये किञ्चित् न्यूनता, प्रतिकूल-उत्पाद-विपण्य-मिश्रणं, शुद्धमूल्यनिर्धारणे नकारात्मकः प्रभावः, नकारात्मक-मुद्रा-गतिः च इति कारणेन एषा न्यूनता अभवत् सम्प्रति चीनीयविपण्यं किञ्चित् संकुचति, उच्चस्तरीयविलासिताकारविपण्येषु विपण्यस्थितयः अपि दुर्बलाः एव सन्ति ।