समाचारं

ऐयन् इत्यस्य विक्रयः सप्तमासान् यावत् क्रमशः न्यूनः अभवत्, परन्तु तस्य बदनाथः अन्यायः अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे gac aian इत्यस्य एकमासस्य विक्रयः पुनः न्यूनः अभवत् । सम्भवतः, एतेन उद्योगः ऐनस्य विक्रयस्य विषये चर्चां कर्तुं वा प्रश्नं कर्तुं वा प्रेरयिष्यति। तथापि तस्य आवश्यकता नास्ति इति मन्ये। कारकम्पनीनां कृते अल्पकालीनरूपेण विक्रयस्य वृद्धिः पतनं च सामान्यम् अस्ति ।

हाओपिन एच्.टी

जीएसी समूहस्य नवीनतमाः आधिकारिकाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे gac aian इत्यस्य मासिकविक्रयः ३१,७७२ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः २९.४४% न्यूनः अभवत्, प्रायः ३०% ।

युक्तिप्रश्नविश्लेषणं वा अवगम्यमिति वक्तव्यम् । अन्ततः यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् एव काले घरेलुनवीनशक्तियात्रीवाहनविपण्ये १.०२७ मिलियन यूनिट् खुदराविक्रयः अभवत्, यत् वर्षे वर्षे ४३.२% वृद्धिः अभवत्

अस्मात् दृष्ट्या २०२४ तमस्य वर्षस्य अगस्तमासे gac aion इत्यस्य विक्रयः स्पष्टतया प्रवृत्तेः विरुद्धं निश्चितं अधःगमनप्रवृत्तिं दर्शितवान् ।

अपि च, एतत् ज्ञातव्यं यत् अस्मिन् वर्षे फेब्रुवरीमासात् आरभ्य gac aian इत्यस्य मासिकविक्रयः वर्षे वर्षे न्यूनतां दर्शयितुं आरब्धवान् ।

अगस्तमासस्य उत्पादनविक्रयप्रतिवेदनम्

जीएसी समूहस्य आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य फरवरीतः जुलैपर्यन्तं जीएसी ऐयन् इत्यस्य मासिकविक्रयः क्रमशः १०,००६ यूनिट्, २७,८५६ यूनिट्, २१,३५० यूनिट्, ३०,४२० यूनिट्, २५,६९२ यूनिट्, २८,२८७ यूनिट् च आसीत्, यत्र वर्षे वर्षे ६६.७४%, ३०.४ इत्येव न्यूनता अभवत् %, तथा ४७.९४%, ३२.२१%, ४२.९२%, ३७.१७% ।

अस्य अर्थः अस्ति यत् अस्मिन् वर्षे फेब्रुवरीमासात् आरभ्य अस्मिन् वर्षे अगस्तमासपर्यन्तं gac aian इत्यस्य एकमासस्य विक्रयः सप्तमासान् यावत् क्रमशः न्यूनः अभवत् ।

एतादृशेषु परिस्थितिषु जीएसी ऐयन् इत्यस्य विक्रयः न्यूनः जातः, ध्यानं च आकर्षितवान् इति अवगन्तुं कठिनं न भवति । किन्तु वयं पूर्वलेखेषु बहुवारं बोधितवन्तः यत् घरेलुपारम्परिककारकम्पनीभिः प्रारब्धानां बहूनां नूतनानां ऊर्जावाहनब्राण्ड्-मध्ये एओन्-इत्येतत् निःसंदेहं तेषु सर्वोत्तमः अस्ति

ऐन

घरेलुवाहनविपण्ये ऐयन् सर्वदा उत्तमं ध्यानं आकर्षितवान् अस्ति । परन्तु मम मतं यत् एकस्य कारकम्पन्योः विक्रयस्थितिः न्याय्यतां प्राप्तुं अधिकव्यापकरूपेण द्रष्टव्या।

जीएसी समूहेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासपर्यन्तं जीएसी ऐयन् इत्यस्य विक्रयः सप्तमासान् यावत् क्रमशः न्यूनीकृतः इति वक्तुं नावश्यकता वर्तते। तथापि यदि वयं ऐनस्य विक्रयप्रदर्शनस्य सावधानीपूर्वकं विश्लेषणं कुर्मः तर्हि अहं मन्ये यत् ऐनस्य वर्तमानविकासस्य स्थितिः अद्यापि उत्तमः आशावादस्य योग्या च अस्ति इति वक्तुं शक्यते।

प्रथमं, विक्रयमात्रायाः दृष्ट्या ऐयन् इत्यस्य औसतमासिकविक्रयः ३७,००० यूनिट् अतिक्रम्य ४०,००० यूनिट् इत्यस्य समीपं गच्छति । नूतनानां घरेलुकारनिर्माणशक्तीनां दृष्ट्या एषः विक्रयस्य आँकडा एकः स्तरः अस्ति यत् अनेके नूतनाः ब्राण्ड्-संस्थाः प्राप्तुं न शक्नुवन्ति ।

ऐन

जीएसी समूहेन प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं जीएसी समूहस्य सञ्चितविक्रयः घरेलुवाहनविपण्ये २९,९३० यूनिट् आसीत् ।

गतवर्षस्य समानकालस्य तुलने यद्यपि विक्रयः प्रायः ४०% न्यूनः अभवत् तथापि जनवरीतः अगस्तमासपर्यन्तं एयान् इत्यस्य औसतमासिकं खुदराविक्रयः अद्यापि प्रायः ३७,४२३ यूनिट् यावत् अभवत्

केवलं एतत् विक्रयमात्राम् अवलोक्य, पारम्परिककारकम्पनीभिः प्रारब्धानां नूतनानां घरेलुकारनिर्माणबलानाम्, नूतनानां ऊर्जावाहनब्राण्डानां च मध्ये, कति ब्राण्ड्-संस्थाः एतत् विक्रयस्तरं प्राप्तुं शक्नुवन्ति?

ऐन

अहं मन्ये यत् विक्रयमात्रायाः दृष्ट्या वर्तमानस्य घरेलुनवीनऊर्जावाहनब्राण्ड्-मध्ये एआन् अद्यापि मुख्यधारायां नवीनऊर्जावाहनब्राण्ड् अस्ति

द्वितीयं, जुलै-अगस्त-मासेषु ऐयन्-विक्रयस्य वर्षे वर्षे न्यूनता निरन्तरं संकुचिता अभवत्, मासे मासे च ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता । अस्य विपण्यप्रदर्शने सुधारप्रवृत्तिः दृश्यते इति तात्पर्यम् ।

जीएसी समूहेन प्रकाशितानां आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासे जीएसी एयान् इत्यस्य मासिकविक्रयः २५,६९२ यूनिट् आसीत्, यत् वर्षे वर्षे ४२.९२% न्यूनता अभवत् ।

हाओपिन एच्.टी

जुलै-अगस्त-मासेषु जीएसी ऐयन् इत्यस्य मासिकविक्रयः क्रमशः २८,२८७ यूनिट्, ३१,७७२ यूनिट् च आसीत्, यत्र वर्षे वर्षे क्रमशः ३७.१७%, २९.४४% च न्यूनता अभवत्

२०२४ तमस्य वर्षस्य उत्तरार्धे प्रवेशानन्तरं जुलै-अगस्त-मासेषु विपण्यप्रदर्शनात् न्याय्यं चेत् ऐयनस्य विपण्यस्थितौ सुधारः अभवत् इति द्रष्टुं न कठिनम्

"ताओ ते चिंग" इति कथयति यत् प्रचण्डवायुः कदापि न समाप्तः भविष्यति, वर्षा अपि कदापि न समाप्तः भविष्यति, वस्तुनां विकासः कदापि सुचारुरूपेण नौकायानं न करिष्यति, उतार-चढावस्य अनुभवः अपि अपरिहार्यः अस्ति।

ऐन

ग्वाङ्गझौ-आटोमोबाइल-समूहेन प्रारब्धस्य नूतन-ऊर्जा-वाहन-ब्राण्ड्-रूपेण, एआन्-इत्यस्य विक्रयः प्रक्षेपणात् आरभ्य निरन्तरं वर्धमानः अस्ति, यत् द्रुत-विकासस्य प्रवृत्तिं दर्शयति

अद्यत्वे तस्य विक्रयप्रदर्शनं गतवर्षस्य समानकालस्य तुलने खलु तुल्यकालिकरूपेण न्यूनम् अस्ति, परन्तु अहं मन्ये एषः अपि सामान्यः "समायोजनकालः" अथवा "वेदनाकालः" अस्ति, चिन्ताजनकः अपि नास्ति

केवलं एतत् एव यत् ऐयन् इत्यस्य पूर्वप्रदर्शनम् अतीव उत्कृष्टम् आसीत्, अतः एव तस्य वर्तमानविपण्यं अस्थायीरूपेण "मन्दं" जातम्, एतावत् ध्यानं च आकर्षितवान्

ऐन

यदि वयं वस्तुनिष्ठरूपेण पश्यामः तर्हि एकस्मिन् मासे ३७,००० तः अधिकानि यूनिट्-इत्येतत् ऐयन्-संस्थायाः विक्रय-प्रदर्शनं अद्यापि बकाया नास्ति वा? अतः अहं मन्ये यत् विक्रयस्य अस्थायी न्यूनतायाः कारणात् ऐयन् ब्राण्ड् इत्यस्य दुर्मुखीकरणं किञ्चित् अन्यायपूर्णं भविष्यति।

अत्र, वयम् आशास्महे यत् समायोजनानन्तरं, aion पुनः एकवारं घरेलुवाहनविपण्ये अधिकं परिपूर्णं उत्तरं दातुं शक्नोति। अद्यापि आशावादी भवितुं योग्यम् अस्ति।