समाचारं

तुर्किये इत्यस्य प्रथमा उन्नता पनडुब्बी सेवायां प्रविशति, भविष्ये ६ अधिकानि पनडुब्बी निर्मिताः भविष्यन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्कीदेशस्य रक्षामन्त्रालयस्य अनुसारं अगस्तमासस्य अन्ते अक्साज्-नौसेनास्थानके प्रथमा तुर्की-नौसेना-रेस्-वर्गस्य एआइपी (वायु-स्वतन्त्र-प्रणोदन) पनडुब्बी आरब्धा तस्मिन् एव दिने अस्य वर्गस्य द्वितीयक्रमाङ्कस्य, तृतीयक्रमाङ्कस्य च पनडुब्बीषु क्रमशः समुद्रपरीक्षाः, आउटफिटिङ्ग्-समारोहाः च अभवन् । रेइस्-वर्गस्य पनडुब्बीनां परिचयः विकासश्च तुर्कीदेशः घरेलुपवनचक्रीय-उत्पादनस्य विकासं त्वरयति इति संकेतः इति गण्यते २०२९ तमे वर्षे रेथ्-वर्गस्य षट् अपि पनडुब्बीः सम्पन्नाः भूत्वा उपयोगे स्थापयितुं योजना अस्ति ।

प्रारम्भिकसमारोहे प्रथमा तुर्की-रेस्-वर्गस्य एआइपी-पनडुब्बी।

जर्मनीदेशे निर्मितानाम् पनडुब्बीनां मुख्यप्रौद्योगिकीनां उत्तराधिकारः

रेस् वर्गस्य पनडुब्ब्याः आदर्शः जर्मनीदेशस्य थिसेनक्रुप् समुद्रीयप्रणालीयाः निर्यातप्रकारः २१४ पनडुब्बी अस्ति १९ शताब्द्यां ओटोमनसाम्राज्यस्य प्रसिद्धः नौसेनापतिः रेइस् । एतादृशी नौका एआइपी प्रणोदनप्रणाल्याः उपयोगं करोति तथा च तुर्की-नौसेनायाः आवश्यकतायाः आधारेण तुर्की-देशस्य घरेलुशस्त्राणां उपकरणानां च एकीकरणस्य आधारेण परिकल्पितं विकसितं च भवति अनुबन्धानुसारं जर्मनीदेशस्य प्राधिकरणेन तुर्कीदेशे रेस्-वर्गस्य पनडुब्बयः निर्मिताः प्रथमयोः नौकयोः मुख्यघटकाः सामग्रीः च जर्मनीदेशस्य थिसेनक्रुप् समुद्रीयप्रणालीद्वारा प्रदत्ताः आसन्

पतवारस्य प्रौद्योगिकी परिपक्वा अस्ति। रेस्-वर्गस्य पनडुब्बीषु संकुचितसंरचना, मध्यमविस्थापनं, उत्तमं चोरीप्रदर्शनं, बृहत्शस्त्राणि उपकरणानि च वहनक्षमता च लाभाः सन्ति, जलान्तरयुद्धस्य विविधानि आवश्यकतानि पूर्तयितुं शक्नुवन्ति सार्वजनिकदत्तांशैः ज्ञायते यत् लेथ्-वर्गस्य पनडुब्बीयाः दीर्घता प्रायः ६९ मीटर्, पतवारव्यासः प्रायः ६ मीटर्, जलान्तरविस्थापनं २१०० टन, अधिकतमं गोताखोरीगहनता ४०० मीटर्, ४० जनानां चालकदलः च अस्ति केबिनमध्ये जलस्य प्रवेशः इत्यादिषु चरमपरिस्थितौ सुरक्षां सुनिश्चित्य पतवारः दबावप्रतिरोधी एकपतवारस्य आंशिकद्वयपतवारस्य च डिजाइनं स्वीकुर्वति

विद्युत्व्यवस्था उन्नता अस्ति। लेसी-वर्गस्य पनडुब्बी नूतनं ईंधनकोशं तथा एआइपी प्रणोदनप्रौद्योगिकीम् अङ्गीकुर्वति, यत् २४० किलोवाट् कुलनिर्गमेन २ सेट् ईंधनकोशप्रणाल्याः २ उच्चक्षमतायुक्तैः बैटरीभिः च सुसज्जिता अस्ति, तथा च २ सीमेन्समोटरैः २ एमटीयू डीजलइञ्जिनैः च चालिता अस्ति अस्मिन् वर्गे नौकायाः ​​उच्चवेगः, प्रबलः सहनशक्तिः, बृहत्-परिमाणस्य परिनियोजनक्षमता च अस्ति, जलस्य उपरि अधिकतमं वेगः १५ ग्रन्थिः, अधिकतमं जलान्तरवेगः २४ ग्रन्थिपर्यन्तं भवति ३ सप्ताहाः, अधिकतमवेगः १५ ग्रन्थिः समुद्रस्य आत्मनिर्भरता ४१ दिवसाः ।

संतुलित युद्धप्रभावशीलता। लेसी-वर्गस्य पनडुब्बी ५३३ मि.मी. mk48 mod 6at भारी-कर्तव्य-टार्पीडो, जर्मन-dm2a4 भारी-कर्तव्य-टार्पीडो इत्यादिभिः सह, एतत् तुर्की-देशस्य घरेलु- "अकाया"-भार-टार्पीडो, "atmaka"-विरोधी-जहाज-क्रूज-क्षेपणास्त्रस्य, "voyager"-दीर्घ-दूरस्य च सह अपि सङ्गतम् अस्ति क्रूज मिसाइल। तेषु "अकाया" भारी-कर्तव्य-टार्पीडो-इत्यस्मिन् सोनार-मार्गदर्शनं, ध्वनि-प्रतिकार-उपायाः, जाग-अन्वेषणं, स्वायत्त-नियन्त्रणं वा दूर-नियन्त्रण-कार्यं च भवति, पनडुब्बीनां, विविध-पृष्ठ-लक्ष्याणां च आक्रमणं कर्तुं शक्नोति "voyager" दीर्घदूरपर्यन्तं क्रूज्-क्षेपणास्त्रं, "तुर्की टोमाहॉक्" इति नाम्ना प्रसिद्धम्, जलान्तरात् स्थले गहनलक्ष्याणां विरुद्धं दीर्घदूरपर्यन्तं आक्रमणं कर्तुं क्षमता अस्ति एतेषां शस्त्राणां उपकरणानां च धन्यवादेन रेस्-वर्गस्य पनडुब्बयः तटीयजलसञ्चालनात् आरभ्य समुद्रतत्परतागस्त्यपर्यन्तं विविधानि कार्याणि कर्तुं शक्नुवन्ति, यत्र जहाजविरोधी पनडुब्बीविरोधी युद्धं, गुप्तचरं, टोहीनिगरानीमिशनं, जलान्तरे घुसपैठं अन्यविशेषकार्यक्रमाः च सन्ति

स्थानीय पनडुब्बी प्रौद्योगिक्याः विकासं प्रवर्तयन्तु

रेइस्-वर्गस्य पनडुब्बीनां परिचयः तुर्किये कृते पनडुब्बीनां स्थानीयकरणस्य प्रवर्धनार्थं प्रमुखं कदमम् अस्ति । पूर्वं प्रवर्तितानां १२ प्रकारस्य २०९ पारम्परिकरूपेण चालितानां पनडुब्बीनां आधारेण तुर्कीदेशेन रेइस-वर्गस्य पनडुब्बीनां संयोजनं निर्माणं च कृत्वा पनडुब्बीनिर्माणप्रौद्योगिक्यां अधिकं निपुणतां प्राप्तवान्, प्रासंगिकानुभवं संचितवान्, तकनीकीप्रतिभानां संवर्धनं कृतवान्, तुर्की-रक्षा-उद्योगस्य स्वतन्त्र-निर्माण-निर्माण-क्षमतासु सुधारं च कृतवान्

एकतः तुर्की-जहाजनिर्माण-उद्योगेन रेस्-वर्गस्य पनडुब्बीनां परिकल्पने, संयोजने, निर्माणे च भागं गृहीत्वा जर्मनी-निर्मित-पनडुब्बीनां उन्नत-प्रौद्योगिकीम् अधिकं पच्यते, अवशोषितं च, पनडुब्बी-उपकरण-निर्माणस्य क्षेत्रस्य विस्तारः, प्रणालीषु स्वातन्त्र्यं च प्राप्तम् यथा इलेक्ट्रॉनिक्स, संचारः, जलान्तरशस्त्राणि, सोनारः एआइपी च अनुसन्धानं विकासं च, तथा च तुल्यकालिकरूपेण सम्पूर्णस्य औद्योगिकनिर्माणव्यवस्थायाः स्थापनां प्रवर्धयन्ति। अपरपक्षे तुर्कीदेशस्य स्वनिर्मितं निर्मितं च "राष्ट्रीयपनडुब्बी" परियोजना डिजाइनपदे प्रविष्टा अस्ति, तस्याः निर्माणं २०३० तमे वर्षस्य अनन्तरं आरभ्यत इति निश्चितम् अस्ति परियोजनायाः निर्माणे पूर्वमेव सम्बद्धानां कम्पनीनां अतिरिक्तं तुर्कीदेशस्य बहवः घरेलुरक्षाकम्पनयः उपठेकेदाररूपेण परियोजनायां भागं गृह्णन्ति रेस्-वर्गस्य पनडुब्बीभिः सह सम्बद्धानां प्रणालीनां शोधविकासे भागं गृहीत्वा एताः कम्पनीः पनडुब्बी-सञ्चारस्य तथा आँकडा-प्रबन्धनस्य, टार्पीडो-प्रतिकार-प्रणाल्याः इत्यादिषु सफलतापूर्वकं विकासं प्राप्तवन्तः, येन तुर्की-देशस्य स्थानीय-जहाज-निर्माणं, इलेक्ट्रॉनिक्स-निर्माणं, शस्त्र-प्रणाली-एकीकरणं च बहुधा वर्धितम् क्षमतां कृत्वा तुर्कीदेशस्य घरेलुपनडुब्बीपरियोजनायाः सुचारुरूपेण विकासः सुनिश्चितः अभवत्।

समुद्रीययुद्धक्षमतासु सुधारं कुर्वन्तु

योजनानुसारं रेस्-वर्गस्य सर्वाणि पनडुब्बयः २०२९ तमे वर्षे सम्पन्नाः भूत्वा सेवायां स्थापिताः भविष्यन्ति । तावत्पर्यन्तं षट् एआइपी पनडुब्बयः तुर्की-नौसेनायाः जलान्तर-परिचयस्य आक्रामक-रक्षात्मक-क्षमतायाः च महतीं सुधारं करिष्यन्ति, तस्याः समुद्रीय-रणनीतिक-हितस्य च अधिकं विस्तारं करिष्यन्ति |.

रेइस-वर्गस्य पनडुब्बी परियोजनायाः सुचारुविकासः तुर्कीदेशस्य कृते अन्येषां युद्धपोतपरियोजनानां निर्माणार्थं तकनीकी आधारं स्थापयिष्यति, तथा च तुर्कीदेशस्य नूतनानां अपतटीयफ्रीगेट्-विमानानाम् बैच-निर्माणस्य, अवरोहण-जहाजानां नूतन-पीढीयाः, मृगया/ खानस्वीपर जहाजाः । भविष्ये अस्य वर्गस्य पनडुब्बीनां सेवायां प्रवेशानन्तरं ते तुर्कीदेशस्य परितः जलक्षेत्रेषु निगरानीयतानियन्त्रणक्षमताम् अधिकं सुदृढां करिष्यन्ति, भूमध्यसागरे कृष्णसागरे च तस्य प्रभावं सुदृढं करिष्यन्ति, क्षेत्रीयसुरक्षाकार्येषु तस्य स्वरं च सुदृढं करिष्यन्ति

सम्पादक/वांग रुई