समाचारं

बीजिंगनगरे पुरातनलिफ्टस्य स्थाने नूतनानां लिफ्ट्-स्थापनस्य सम्पूर्णा प्रक्रिया स्पष्टा भवति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : एतत् नगरं पुरातनलिफ्टस्य स्थाने नूतनानां लिफ्ट्-स्थापनस्य सम्पूर्णं प्रक्रियां स्पष्टीकरोति
"रोगी" लिफ्ट्-इत्यस्य आपत्कालीन-प्रतिस्थापनार्थं "विशेष-रक्षण-निधि-"-आवेदनार्थं स्वामिभिः संयुक्त-निर्णयस्य आवश्यकता नास्ति ।
भविष्ये तेषां पुरातनलिफ्टानाम् कृते येषां कृते दीर्घकालं यावत् उपयोगे स्थापिताः सन्ति, तेषां परिचालनविफलतायाः दरः अधिकः अस्ति, तथा च तेषां सार्वजनिकशिकायतां प्रबलाः सन्ति, यदा लिफ्टस्य आवधिकनिरीक्षणप्रतिवेदने निष्कर्षः भवति यत् लिफ्टः अयोग्यः अस्ति तथा च एकादशाधिकः प्रमुखनिरीक्षणवस्तूनि न पूर्यते, तथा च सुरक्षितप्रयोगं खतरान् जनयति इति स्थितिः भवति, सम्पत्तिप्रबन्धनकम्पनी सेवाप्रदातारः, सम्पत्तिप्रबन्धनसमित्याः (सम्पत्तिप्रबन्धनसमित्याः), प्रासंगिकस्वामिनः च विशेषावासीयरक्षणनिधिनां (अतः परं "विशेषरक्षणम्" इति उच्यते) आपत्कालीननिवृत्त्यर्थं आवेदनं कर्तुं शक्नुवन्ति धनं") लिफ्टप्रतिस्थापनार्थं, स्वामिभिः संयुक्तनिर्णयस्य आवश्यकतां विना।
लिफ्ट-सवारानाम् जनानां सुरक्षां सुनिश्चित्य लिफ्ट-सुरक्षा-खतराणां निवारणाय बीजिंग-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-आयोगः, बीजिंग-नगरपालिका-प्रशासनं विपण्य-विनियमनार्थं, बीजिंग-नगर-आवास-निधि-प्रबन्धन-केन्द्रं च संयुक्तरूपेण "guidelines for पुरातननिवासीयलिफ्टस्य आपत्कालीनप्रतिस्थापनप्रक्रियाः" (अतः परं ("मार्गदर्शिकाः" इति उच्यन्ते) ।
"मार्गदर्शिकाः" प्रस्तावन्ति यत् "बीजिंग सम्पत्तिप्रबन्धनविनियमानाम्" अन्येषां च प्रासंगिकविनियमानाम् अनुसारं, अस्मिन् नगरे आवासीयसंपत्तिप्रबन्धनपरियोजनानां कृते ये दीर्घकालं यावत् (२० वर्षाणाम् अधिकं) उपयोगे स्थापिताः सन्ति तथा च तेषां विन्यासस्तरः न्यूनः अस्ति ( "लिफ्टनिर्माणस्थापनस्य च सुरक्षासंहिता" gb7588- 1995 तथा पूर्वमानकानां अनुसारं), तथा च उच्चसञ्चालनविफलतायाः दरः तथा च सशक्ताः सार्वजनिकशिकायतां भवन्ति यदा लिफ्टस्य आवधिकनिरीक्षणप्रतिवेदने निष्कर्षः भवति यत् सः अयोग्यः अस्ति तथा च एकादशाधिकः अस्ति मुख्यनिरीक्षणवस्तु न पूर्यते, तथा च सुरक्षितप्रयोगं खतरान् जनयति स्थितिः भवति, सम्पत्तिसेवाप्रदातारः, सम्पत्तिप्रबन्धनसमित्याः (सम्पत्तिप्रबन्धनसमित्याः), तथा च प्रासंगिकस्वामिनः (अतः परं "आवेदकाः" इति उच्यन्ते) विशेषावासीयरक्षणनिधिनां आपत्कालीननिष्कासनार्थं आवेदनं कर्तुं शक्नुवन्ति (अतः परं "विशेष-रक्षणनिधिः" इति उच्यते) लिफ्ट-प्रतिस्थापनार्थं, स्वामिभिः संयुक्तनिर्णयस्य आवश्यकतां विना । यदि उपर्युक्ताः आवेदकाः स्वस्य आवेदनदायित्वं न निर्वहन्ति तर्हि गली (नगरपालिका) आवासीयसमुदायस्य सम्पत्तिसेवाव्यक्तिं, सम्पत्तिप्रबन्धनसमितिम् (संपत्तिप्रबन्धनसमितिम्) अथवा सम्बन्धितस्वामिनः आपत्कालीन-उद्धारप्रयोजनार्थं आवेदकरूपेण निर्दिष्टुं शक्नोति।
नगरपालिका आवास तथा नगरीय-ग्रामीण विकाससमित्याः अनुसारं आवेदकाः लिफ्टस्य आवधिकनिरीक्षणप्रतिवेदनानां आधारेण लिफ्टस्य प्रतिस्थापनार्थं विशेषरक्षणनिधिस्य आपत्कालीनप्रयोगस्य प्रस्तावं प्रस्तुतुं शक्नुवन्ति तथा च येषां कृते विशेषरक्षणनिधिना प्रतिस्थापनस्य योग्याः सन्ति, तथा च पदम् them in a conspicuous position in the property management area, informing the owners in advance , घोषणाकालः 7 दिवसेभ्यः न्यूनः न भवेत्। यदि लिफ्ट-प्रतिस्थापने अल्पसंख्याकाः गृहाणि सम्मिलिताः सन्ति तर्हि स्वामिनः मतं पूर्णतया श्रोतुं गृहेषु सूचयितुं पद्धतिः अपि स्वीक्रियितुं शक्यते तस्मिन् एव काले आवेदकः स्थानीयनिवासिनां (ग्रामेषु) समितिषु तथा गलीषु (नगरेषु) प्रतिवेदनार्थं सुझावस्य उपयोगं करिष्यति यदि आवश्यकं भवति तर्हि आवेदकः समस्यानिराकरणस्य मार्गदर्शनाय प्रवर्धनाय च "विस्लब्लोअररिपोर्टिंग्" तन्त्रस्य उपरि अवलम्बितुं शक्नोति। घोषणाकाले यदि स्वामिना प्रश्नाः संशयाः वा उत्थापिताः भवन्ति तर्हि आवेदकः व्याख्यानस्य उत्तरदायी भवति ।
घोषणाकालस्य समाप्तेः अनन्तरं आवेदकेन विशेषनिधिप्रयोगयोजना निर्माय सम्पत्तिप्रबन्धनक्षेत्रे प्रमुखस्थाने प्रचारः करणीयः। तत्सह, निर्माणप्रक्रियायाः प्रबन्धनं सुदृढं कर्तुं स्वामिनः उपरि भारं न्यूनीकर्तुं च आवेदकः विशेषलेखाप्रबन्धनबैङ्केन प्रदत्तां निःशुल्कतृतीयपक्षपरिवेक्षणं, निपटनं, मूल्यसमीक्षासेवाश्च चयनं कर्तुं शक्नोति, तथा च व्याख्यातुं शक्नोति उपयोगयोजनायां प्रासंगिकविषयाणि। तदतिरिक्तं, आवेदकः मार्केट् पर्यवेक्षणविभागस्य वेबसाइटतः लिफ्टस्थापनयोग्यतां प्राप्तानां लिफ्टकम्पनीनां सूचीं पृच्छति ततः परं आवेदकेन तुलनायै त्रयाणां निर्माण-इकायानां न्यूनानि न चयनं कर्तव्यम् यदि निर्माण-एककं स्वामिना अनुशंसितस्य समये घोषणाकालः, ते तुलनाव्याप्तेः अपि समाविष्टाः भविष्यन्ति।
यदि प्रचारकालः समाप्तः भवति तथा च सम्बन्धितस्वामिनः सिद्धान्तगतमताः नास्ति तर्हि आवेदकः चयनितनिर्माण-एककेन सह लिफ्ट-प्रतिस्थापन-परियोजना-निर्माण-अनुबन्धे हस्ताक्षरं कर्तुं शक्नोति यदि तृतीयपक्षसेवाप्रदानाय विशेषलेखाप्रबन्धनबैङ्कः चयनितः भवति तर्हि पर्यवेक्षकसंस्थायाः निपटानमूल्यसमीक्षा-एककेन च सह पृथक् अनुबन्धाः हस्ताक्षरिताः भविष्यन्ति, तथा च प्रासंगिकसेवाशुल्कं विशेषलेखाप्रबन्धनबैङ्केन वह्यते।
आवेदकः "लिफ्टप्रतिस्थापनस्य आपत्कालीनरक्षणार्थं आवासीयविशेषरक्षणनिधिभ्यः आवेदनपत्रं" भृत्वा, सः प्रासंगिकसामग्रीभिः सह जिला आवासप्रशासनिकविभागाय आवेदनपत्रं प्रस्तौति। जिला आवासप्रशासनिकविभागः आवेदनस्य प्राप्तेः २ कार्यदिनानां अन्तः तस्य समीक्षां करिष्यति वा दाखिलं करिष्यति वा। समीक्षायाः अथवा दाखिलीकरणस्य पारितस्य अनन्तरं नगरपालिका आवासनिधिप्रबन्धनकेन्द्रस्य अथवा विशेषलेखाप्रबन्धनबैङ्कस्य जिलाप्रबन्धनविभागाः २ कार्यदिनेषु कोषभुगतानप्रक्रियाः सम्पन्नं करिष्यन्ति, तथा च प्रथमपरियोजनाभुगतानस्य अनुपातस्य अनुसारं स्थानान्तरणं भविष्यति अनुबन्धे निर्धारितस्य परियोजना-भुगतानस्य 50% अधिकं न भवति इति वितरित-राशिः निर्माण-एककेन निर्दिष्टे बैंक-खाते भुक्तिः भविष्यति।
लिफ्टप्रतिस्थापनस्य स्वीकृतिपरीक्षां उत्तीर्णं कृत्वा आवेदकः लिफ्टस्वीकारपत्रं, लिफ्टनिरीक्षणप्रतिवेदनं, विशेषसाधनप्रयोगपञ्जीकरणप्रपत्रं च सह अन्तिममूल्यसमीक्षापरिणामानां आधारेण मूल्यसमीक्षाराशिनानुसारं भुक्तिं कर्तुं जिला आवासप्रशासनिकविभागं प्रति आवेदनं करिष्यति , परियोजनायाः अन्तिमलेखापुस्तिका तथा अन्तिमलेखामूल्यसमीक्षाप्रतिवेदना अन्तिमभुगतानं नगरपालिका आवासनिधिप्रबन्धनकेन्द्रस्य जिलाप्रबन्धनविभागैः अथवा विशेषलेखाप्रबन्धनबैङ्केन आवंटितं भविष्यति। विशेषरक्षणनिधिं निष्कास्य उपयोगेन अनन्तरं आवेदकः लिफ्टप्रतिस्थापनपरियोजनायाः कुलराशिः, स्वामिनः आवंटनविवरणं, परियोजनास्वीकृतिप्रपत्रं च अन्यसूचनाः च यस्य यूनिटस्य द्वारस्य अन्तः प्रमुखस्थाने सूचयिष्यति यत्र लिफ्टः अस्ति प्रतिस्थापितम्।घोषणाकालः ७ दिवसेभ्यः न्यूनः न भवेत्।
प्रतिवेदन/प्रतिक्रिया