समाचारं

२०२४ तमे वर्षे राजधानीविमानस्थानके अन्तर्राष्ट्रीयक्षेत्रीययात्रिकाणां सञ्चितसंख्या एककोटिभ्यः अधिका अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टरः गुआन् ज़िचेन् तथा निउ किङ्ग्यन्) ९ सितम्बर् दिनाङ्के कैपिटल एयरपोर्ट् न्यूज इत्यस्य अनुसारं अस्मिन् वर्षे कैपिटल विमानस्थानकस्य अन्तर्राष्ट्रीयक्षेत्रीयमार्गेषु यात्रिकाणां थ्रूपुट् ८ सितम्बर् दिनाङ्के एककोटिरूप्यकाणां सीमां अतिक्रान्तवान्, यत् वर्षे वर्षे वृद्धिः अभवत् प्रायः १३०% । राजधानीविमानस्थानकस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राजधानीविमानस्थानकेन कुलम् २८०,००० विमानयानानां गारण्टी दत्ता, ४४.८५ मिलियनयात्रिकाणां परिवहनं च कृतम्, यत् वर्षे वर्षे क्रमशः १८%, ३४% च वृद्धिः अभवत्

ग्रीष्मकालीनपर्यटनऋतुः कारणतः राजधानीविमानस्थानके विमानयानस्य मात्रायां यात्रिकयानयानस्य च तीव्रवृद्धिः अभवत् । अस्मिन् ग्रीष्मकाले राजधानीविमानस्थानकेन कुलम् ७६,००० विमानयानानां गारण्टी दत्ता, १२.१५ मिलियनयात्रिकाणां परिवहनं च कृतम्, यत्र दैनिकयात्रिकाणां शिखरं २३०,००० समीपं गच्छति अगस्तमासे एव कैपिटलविमानस्थानके यात्रिकाणां संख्या ६२३ लक्षं यावत् अभवत्, प्रतिदिनं औसतेन २,००,००० यात्रिकाः अभवन्, यत् वर्षे वर्षे १९% वृद्धिः अभवत् तेषु अन्तर्राष्ट्रीयक्षेत्रीययात्रिकाणां संख्या १४६ लक्षं यावत् अभवत्, यत् वर्षे वर्षे ५५% वृद्धिः अभवत् । अगस्तमासस्य यात्रिकाणां परिमाणं, अन्तर्राष्ट्रीयं क्षेत्रीयं च यात्रिकाणां परिमाणं सर्वं चतुर्वर्षेषु सर्वाधिकं अभिलेखं कृतवान् ।

ग्रीष्मकालीनयात्राकाले घरेलुविमानविपण्ये राजधानीविमानस्थानकात् शङ्घाई, चेङ्गडु, उरुम्की, क्षियान्, ज़ियामेन् इत्यादिषु लोकप्रियनगरेषु यात्रिकाणां संख्यायां महती वृद्धिः अभवत्, वर्षे वर्षे अधिका वृद्धिः अभवत् १०% तः अधिकम् । अन्तर्राष्ट्रीय-क्षेत्रीय-विमान-विपण्यस्य दृष्ट्या पूर्व-एशिया-पश्चिम-यूरोप-योः विकासस्य मुख्यविषयः अभवत्, यत्र जापान-दक्षिणकोरिया-थाईलैण्ड्, सिङ्गापुर-नगरात् यात्रिकाणां मात्रा क्रमशः ७८%, ४२% च वर्धिता अस्ति यूनाइटेड् किङ्ग्डम् इत्यादयः देशाः सर्वेऽपि महतीं वृद्धिं प्राप्तवन्तः ।

राजधानीविमानस्थानकेन क्रमशः ग्रीष्मकाले ढाका, तिजुआना, मेक्सिकोनगरम् इत्यादीनि बहवः नवीनाः अन्तर्राष्ट्रीयगन्तव्यस्थानानि उद्घाटितानि, मास्को, एथेन्स, बुडापेस्ट्, बार्सिलोना, स्टॉकहोम् इत्यादीनि नित्यं अन्तर्राष्ट्रीयगन्तव्यस्थानानि अपि योजितानि अगस्तमासस्य अन्ते राजधानीविमानस्थानकस्य मार्गजालं ५४ देशेषु २१७ गन्तव्यस्थानेषु प्राप्तम्, यत्र १२७ घरेलुगन्तव्यस्थानानि ९० अन्तर्राष्ट्रीयक्षेत्रीयगन्तव्यस्थानानि च सन्ति सम्प्रति राजधानीविमानस्थानकात् फ्रैंकफर्ट्, पेरिस्, लण्डन्, म्यूनिख इत्यादिषु यूरोपीयनगरेषु २० तः अधिकानि साप्ताहिकं गोलयात्राविमानयानानि सन्ति, एशियादेशस्य सियोल्, टोक्यो, सिङ्गापुर, बैंकॉक् इत्यादीनां नगराणां कृते ५० तः अधिकाः साप्ताहिकविमानयानानि सन्ति . तदतिरिक्तं राजधानीविमानस्थानकं पूर्वमेव “बेल्ट् एण्ड् रोड्” इत्यस्य सहनिर्माणं कुर्वन्तः ३४ देशैः सह सम्बद्धम् अस्ति ।

प्रतिवेदन/प्रतिक्रिया