समाचारं

महाविद्यालयस्य छात्राणां कृते नैतिकशिक्षायाः महत्त्वं पूर्णतया अवगच्छन्तु

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महाविद्यालयस्य छात्राणां नैतिकशिक्षा तेषां नैतिकआदर्शानां संवर्धनं, तेषां नैतिकव्यवहारस्य प्रवर्धनं च उद्दिश्य शिक्षा अस्ति । महाविद्यालयस्य छात्राणां नैतिकशिक्षा एकः मूलभूतः परियोजना अस्ति या शैक्षिकविकासस्य सर्वेषु चरणेषु विशेषतः विश्वविद्यालयशिक्षायाः सम्पूर्णचक्रं यावत् प्रचलति। नवीनयात्रायां दलस्य देशस्य च कार्यस्य विकासस्य आवश्यकतानां अनुकूलतां कथं करणीयम्, महाविद्यालयस्य छात्राणां स्वस्थरूपेण वर्धयितुं कथं साहाय्यं कर्तुं शक्यते इति महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः आवश्यकतां महत्त्वं च स्पष्टीकर्तुं कुञ्जी अस्ति।
महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः विषये ध्यानं दत्तं चेत् सम्यक् मूल्यानां स्थापनायै अनुकूलं भवति। अर्थव्यवस्थायाः समाजस्य च गहनपरिवर्तनेन तीव्रविकासेन च विविधानां सहअस्तित्वस्य च सामाजिकप्रवृत्तीनां नित्यं आदानप्रदानं निरन्तरव्युत्पत्तिः च भिन्नमूल्यानां प्रभावः, किञ्चित्पर्यन्तं, महाविद्यालयस्य नैतिकशिक्षायाः अभ्यासे कतिपयानि समस्यानि जनयिष्यति छात्राणां कृते दीर्घकालं यावत् महाविद्यालयस्य छात्राणां नैतिकव्यक्तित्वस्य संवर्धनार्थं हानिकारकं भविष्यति।
एकतः बहुसंख्यकशिक्षकाणां दृढं स्थापनं करणीयम्, तेषां नैतिकशिक्षापद्धतीनां निरन्तरं नवीनीकरणं करणीयम्, सम्यक् नैतिकसैद्धान्तिकज्ञानस्य मार्क्सवादीनां स्थितिनां, दृष्टिकोणानां, पद्धतीनां च उपयोगः करणीयः येन महाविद्यालयस्य छात्राणां कृते मूल्यप्रवेशः स्पष्टतया व्याख्यातव्यः,। महाविद्यालयस्य छात्राणां नैतिकशिक्षायां सुआधारितः, सहानुभूतिपूर्णः च प्रकारः अपरपक्षे अस्माभिः भ्रान्तदृष्टिकोणानां विचारप्रवृत्तीनां च सामना कर्तव्यः, तेषां पृष्ठतः समस्यानां कारणानां सम्यक् विश्लेषणं करणीयम्, शिक्षणप्रकरणसामग्रीणां उपयोगः करणीयः महाविद्यालयस्य छात्रैः अध्ययनं कृतेषु प्रमुखेषु विषयेषु अत्यन्तं प्रासंगिकं भवति तथा च सुलभतया अवगन्तुं स्पष्टं च शिक्षणप्रस्तुतिप्रतिमानं प्रति, दैनन्दिनजीवनात् व्युत्पन्नैः विशिष्टैः उदाहरणैः पूरितं तथा च सहजतया अवगन्तुं महाविद्यालयस्य छात्रान् पाश्चात्यमूल्यानां प्रवेशस्य गम्भीरहानिः व्याख्यायते राष्ट्रियविकासाय सामाजिकप्रगतेः च कृते। द्वयोः पक्षयोः परस्परसम्बन्धः परस्परसम्बन्धः च न केवलं मूलभूतनैतिकशिक्षासंकल्पनाः समाविष्टाः सन्ति, अपितु नैतिकशिक्षायाः अनेकाः शैक्षिकउदाहरणानि अपि आच्छादयन्ति, ये महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः प्रभावशीलतां प्रभावीरूपेण सुधारयितुं शक्नुवन्ति तथा च महाविद्यालयस्य छात्राणां नैतिकताम् अवगन्तुं ग्रहणं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति more deeply.शिक्षायाः वैज्ञानिकः अभिप्रायः व्यावहारिकाः आवश्यकताः च महाविद्यालयस्य छात्रान् महतीं महत्त्वाकांक्षां स्थापयितुं, महान् गुणानाम् साक्षात्कारं कर्तुं, महान् प्रतिभाः च भवितुम्, अन्ते च हिताय आत्मनः निर्माणस्य शैक्षिकलक्ष्यं प्राप्तुं उत्तमरीत्या मार्गदर्शनं कर्तुं शक्नुवन्ति।
महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः विषये ध्यानं दत्त्वा अस्मान् साइबरस्पेसस्य मुक्ततायाः स्वतन्त्रतायाः च प्रभावस्य सामना कर्तुं साहाय्यं करिष्यति। साइबरस्पेस् महाविद्यालयस्य छात्राणां कृते जीवनस्य बोधाय, स्वमूल्यानां आकारं दातुं, प्रतिभासु वर्धयितुं च महत्त्वपूर्णं समागमस्थानम् अस्ति तथापि, जालप्रवेशस्य लोकप्रियतायाः च तीव्रवृद्धेः, ऑनलाइनसामग्रीणां जटिलतायाः, तथा च... साइबरस्पेसस्य मुक्तता स्वतन्त्रता च केषाञ्चन दुष्टसूचनानाम् प्रसारणार्थं मार्गः भवतु।
अतः विद्यालयाः नैतिकशिक्षायाः विषये स्वस्य मिशनजागरूकतां सुदृढां कर्तुं छात्रान् च शिक्षितुं च अर्हन्ति, तथा च महाविद्यालयस्य छात्राणां कृते नैतिकशिक्षाकक्षायाः उपयोगं नूतनस्थानरूपेण करणीयाः येन महाविद्यालयस्य छात्राः विविधसाइबरस्पेसस्य विकासं व्यापकरूपेण वस्तुनिष्ठरूपेण च अवगन्तुं शक्नुवन्ति। सर्वेषां महाविद्यालयानाम् विश्वविद्यालयानाञ्च शीघ्रमेव अवगन्तुं आवश्यकं यत् महाविद्यालयस्य छात्राः किं चिन्तयन्ति, किं चिन्तयन्ति, किं च भ्रान्तिं कुर्वन्ति, तथा च महाविद्यालयस्य छात्रान् प्रोत्साहयन्तु यत् ते "देशस्य महान् स्वामी" मनसि धारयन्तु तथा च सम्यक्-अधर्मस्य प्रमुखविषयेषु राजनैतिकरूपेण स्पष्टशिरः स्थातुं शक्नुवन्ति . महाविद्यालयस्य छात्राणां कृते नैतिकशिक्षा यत् अन्तर्जालस्य विकासप्रवृत्त्या सह प्रभावीरूपेण अनुकूलतां प्राप्तुं शक्नोति, महाविद्यालयस्य छात्राणां ऑनलाइनसञ्चारस्य परस्परशिक्षणस्य च सम्यक् मार्गदर्शनाय महत् महत्त्वम् अस्ति। महाविद्यालयस्य छात्राः येषु उष्णस्थानेषु प्रमुखबिन्दवेषु च ध्यानं ददति, उच्चगुणवत्तायुक्तं सर्वेक्षणं शोधं च कर्तुं, नैतिकशिक्षामार्गदर्शनं गभीरं कर्तुं, महाविद्यालयस्य छात्राणां राजनैतिकपरिचयस्य निरन्तरं वर्धनार्थं बहुविधं उपायं कर्तुं, वैचारिकपरिचयः, सैद्धान्तिकपरिचयः, भावनात्मकपरिचयः च, तथा च महाविद्यालयस्य छात्राणां व्यक्तिगतसमस्यानां निवारणाय वैज्ञानिकतया प्रभावीरूपेण च मार्गदर्शनं करोति प्रबुद्धविचारानाम् शक्तिः आत्मनैतिकबोधस्य नैतिकव्यवहारस्य च निरन्तरसुधारार्थं अन्तःजातीयप्रेरकशक्तिरूपेण परिणमति।
महाविद्यालयस्य छात्राणां नैतिकशिक्षायां ध्यानं दत्त्वा शिक्षायाः मूल्यकार्यं अधिकं वर्धयितुं अनुकूलं भवति। नैतिकशिक्षायाः केन्द्रबिन्दुः महाविद्यालयस्य छात्राणां वैचारिकनैतिकस्तरस्य उन्नयनं भवति, परन्तु नैतिकशिक्षायाः मूल्यकार्यस्य प्रभावशीलता केवलं कक्षायां वा विद्यालये वा न तिष्ठति, अपितु वास्तविकसामाजिकवातावरणं यावत् विस्तृतं भवति। अस्य कृते महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः नूतनविकासस्य मूलभूतसिद्धान्तान् अभिप्रायं च स्पष्टीकर्तुं, महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः अवधारणायाः शीघ्रं समायोजनं, समृद्धीकरणं, अद्यतनीकरणं च आवश्यकं भवति तथा च महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः सामान्यविकासाय दीर्घकालीनविकासयोजना , यथा अवधारणानां कार्याणां च उच्चगुणवत्तायुक्तं कुशलं च एकतां सुनिश्चितं भवति। महाविद्यालयस्य छात्राणां सिद्धान्तस्य पालनं कुर्वन्तु, सर्वेषां छात्राणां कृते सर्वतोमुखशिक्षायाः सामान्यावश्यकतानां दृढतया ग्रहणं कुर्वन्तु, तथा च नूतनविकासस्थितेः नूतनशैक्षिकवातावरणस्य च नैतिकशिक्षायाः प्रभावस्य गहनविश्लेषणार्थं व्यवस्थितस्य वैज्ञानिकस्य च अवधारणाप्रणाल्याः उपयोगं कुर्वन्तु the entire college students.प्रणालीनां तन्त्राणां च निरन्तरसुधारस्य सुधारस्य च माध्यमेन "महाविद्यालयस्य छात्रनैतिकशिक्षायाः" "विश्वविद्यालयशिक्षायाः" च समन्वितः सम्बद्धता, एकीकरणं च प्राप्तुं शक्यते, तथा च जैविकसंयोजनं, कुशलं एकीकरणं, गहनं एकीकरणं च प्राप्तुं शक्यते नैतिकशिक्षातत्त्वानां तथा महाविद्यालयस्य छात्रशिक्षायाः सम्पूर्णप्रक्रियायाः सर्वेषां पक्षानाम् प्रचारः भविष्यति।
महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः मुख्यमार्गत्वेन तस्य मूल्यकार्यं न केवलं महाविद्यालयस्य छात्राणां वैचारिकगुणवत्तायाः ऊर्ध्वगामिविकासस्य प्रवर्धनं भवति, अपितु महाविद्यालयस्य छात्राणां नैतिकमूल्यांकनार्थं प्रोत्साहनतन्त्रस्य निरन्तरसुधारस्य कारणात् अपि क्रमेण भवति महाविद्यालयस्य छात्राणां व्यक्तिगतवैचारिकराजनैतिकमूल्यांकनम्, व्यापकगुणवत्ताविचारः, कौशलमूल्यांकनम् इत्यादयः निकटतया सम्बद्धाः सन्ति। केवलं महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः अद्वितीयलाभानां पूर्णं क्रीडां दत्त्वा महाविद्यालयस्य छात्राणां नैतिकशिक्षायाः आन्तरिकसहकार्यस्य निरन्तरं अनुकूलनं कृत्वा एव वयं विश्वविद्यालयशिक्षायां नैतिकशिक्षायाः मूल्यकार्यस्य वैचारिकनेतृत्वभूमिकां अधिकविशेषरूपेण, व्यापकमूल्यांकनं कर्तुं शक्नुमः छात्रप्रबन्धने भूमिका, तथा च शिक्षणप्रक्रियायां शैक्षणिकशैली चेतावनीरूपेण कार्यं कर्तुं बहवः पक्षाः नैतिकशिक्षापरिणामानां दीर्घकालीनसमेकनं बहुविधमार्गेण गहनप्रयोगं च व्यापकरूपेण प्रवर्धयितुं प्रयतन्ते।
[लेखकः प्रथमयुवालीगशाखायाः सचिवः अस्ति, यः चीनकृषिविश्वविद्यालयस्य मार्क्सवादस्य विद्यालये डॉक्टरेट्-छात्रः अस्ति । अयं लेखः बीजिंगस्य शिक्षाविज्ञानयोः कृते “१४ तमे पञ्चवर्षीययोजनायाः” २०२२ तमस्य वर्षस्य युवाविशेषपरियोजनायाः चरणबद्धः परिणामः अस्ति “महाविद्यालयेषु विश्वविद्यालयेषु च वैचारिकराजनैतिकसिद्धान्तपाठ्यक्रमस्य शिक्षणे चीनी साम्यवादिनः आध्यात्मिकवंशावलीयाः एकीकरणस्य विषये शोधः (cdca22106)”] इति ।
ली यिक्सिन् स्रोतः चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया