समाचारं

किं सिचुआन्-नगरस्य डाझौ-नगरे विद्यालयस्य आरम्भः मध्य-शरद-महोत्सवस्य अनन्तरं यावत् स्थगितः भविष्यति ? आधिकारिकः - विद्यालयस्य आरम्भस्य द्वितीयस्य स्थगनस्य एकीकृतव्यवस्था नास्ति, केचन विद्यालयाः विद्यालयस्य आरम्भं १८ दिनाङ्कं यावत् स्थगितवन्तः।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सिचुआन्-नगरस्य डाझौ-नगरे उच्चतापमानं निरन्तरं वर्तते, नगरस्य द्वितीयवारं विद्यालयस्य स्थगनस्य विषयः च ध्यानं आकर्षितवान् । ९ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता दाझौ-नगरस्य सम्बन्धितविभागेभ्यः ज्ञातवान् यत् नगरेण विद्यालयस्य आरम्भस्य द्वितीयं स्थगनस्य एकरूपं व्यवस्था न कृता सम्प्रति केचन विद्यालयाः १८ सितम्बरपर्यन्तं विद्यालयस्य आरम्भं स्थगितवन्तः।
पूर्वं २८ अगस्तदिनाङ्के दाझौनगरपालिकाशिक्षाब्यूरो "२०२४ तमस्य वर्षस्य शरदऋतुसत्रस्य आरम्भं स्थगयितुं सूचना" जारीकृतवती । शोधस्य निर्णयस्य च अनन्तरं नगरस्य प्राथमिक-माध्यमिक-विद्यालयाः (बालवाड़ी-माध्यमिक-व्यावसायिक-विद्यालयाः च) २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भं स्थगयिष्यन्ति इति योजना अस्ति यत् छात्राः ८ सितम्बर-दिनाङ्के पञ्जीकरणं करिष्यन्ति, तथा च कक्षाः आधिकारिकतया ९ सितम्बर-दिनाङ्के आरभ्यन्ते अस्य सत्रस्य शिक्षणसमयः स्थगितः भविष्यति।
▲icphoto अनुसारं डेटा मानचित्र
७ सितम्बर् दिनाङ्के एकः नेटिजनः मञ्चे "अस्माकं बालकः प्राथमिकविद्यालये अस्ति। अधुना एव अस्माकं कृते सूचना प्राप्ता यत् निरन्तरं उच्चतापमानस्य कारणात् विद्यालयस्य समयः अस्थायीरूपेण १८ सेप्टेम्बर् यावत् स्थगितः अस्ति। अन्यविद्यालयानाम् विषये अहं न जानामि।" , अथवा मध्य-उच्चविद्यालयस्य छात्राः।" it’s school time.”
१७ सितम्बर् दिनाङ्कः मध्यशरदमहोत्सवः अस्ति उपर्युक्तस्य नेटिजनपदस्य अनुसारं मध्यशरदमहोत्सवस्य अनन्तरं यावत् विद्यालयस्य आरम्भः स्थगितः भविष्यति। रेडस्टार न्यूजस्य संवाददातृणां मते दाझौ-नगरस्य विभिन्नजिल्हेषु, काउण्टीषु च विद्यालयैः विद्यालयस्य उद्घाटनस्य स्थगनस्य विषये सूचनाः प्रकाशिताः सन्ति।
संवाददाता अवलोकितवान् यत् ६ सितम्बर् दिनाङ्के दाझौनगरपालिकाशिक्षाब्यूरो द्वितीयवारं विद्यालयस्य आरम्भं स्थगयितव्यं वा इति प्रतिक्रियाम् अददात् यत् "दाझौनगरस्य उष्णवायुः अद्यापि निरन्तरं वर्तते, विद्यालयैः विद्यालयस्य आरम्भं स्थगितव्यं वा इति आवश्यकता अस्ति" इति प्रत्येकस्य विद्यालयस्य स्वकीयस्थितेः आधारेण निर्णयः करणीयः अर्थात् यदि विद्यालयेन विद्यालयस्य उद्घाटनस्य शर्ताः पूरिताः सन्ति, यथा वातानुकूलनयंत्रं, पंखा इत्यादीनां स्थापना, तर्हि विद्यालयः सामान्यतया विद्यालयं आरभुं शक्नोति विद्यालयं उद्घाटयितुं शर्ताः न पूरयति, तत् विस्तारार्थं शिक्षाब्यूरो प्रति आवेदनं कर्तुं शक्नोति "।
९ सितम्बर् दिनाङ्के दाझौ-नगरस्य प्रासंगिकविभागानाम् कर्मचारिणः पत्रकारैः सह अवदन् यत् नगरेण विद्यालयस्य आरम्भस्य द्वितीयं स्थगनं एकरूपेण न कृतम्।
संवाददाता इदमपि ज्ञातवान् यत् अनेके स्थानीयविद्यालयाः पुनः विद्यालयस्य आरम्भं स्थगितवन्तः अस्य कृते प्रासंगिकविभागाः विद्यालयान् मार्गदर्शनं कुर्वन्ति यत् ते स्वविशिष्टशर्तानाम् अनुसारं ऑनलाइन-शिक्षणं कर्तुं ऑनलाइन-पाठ्यक्रम-संसाधनं च साझां कुर्वन्ति, तथा च शिक्षकान् गृहे एव बालकान् मार्गदर्शनं कर्तुं प्रोत्साहयन्ति दूरशिक्षा इत्यादिभिः पद्धतैः।
रेड स्टार न्यूजस्य संवाददाता झाङ्ग याङ्गः
सम्पादक झांग क्सुन सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया