समाचारं

वाङ्ग डालेई - देशे सर्वत्र प्रशंसकान् पुनः निराशं मा कुरुत

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समये १० सितम्बर्-दिनाङ्के सायंकाले चीन-दलस्य गृहे सऊदी-अरब-सङ्घस्य सामना भविष्यति, यत् २०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकपस्य कृते शीर्ष-१८ एशिया-क्वालिफायर-क्रीडायाः द्वितीय-परिक्रमे डालियान्-बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणे भविष्यति ९ सेप्टेम्बर्-मासस्य अपराह्णे आयोजिते पत्रकारसम्मेलने चीनीयदलस्य मुख्यप्रशिक्षकः इवान्कोविच् अवदत् यत् प्रत्येकं क्रीडायाः निवारणाय सः सर्वं कर्तुं अर्हति तथा च सर्वाधिकं मूलभूतं कार्यं सम्यक् रक्षणं करणीयम् इति। कप्तानः वाङ्ग डालेइ इत्यनेन उक्तं यत् सः स्वस्य मनोवृत्तिं परिवर्तयितुं प्रयत्नः करणीयः, अद्भुतेन क्रीडनेन प्रशंसकानां प्रतिदानं कर्तुं प्रयत्नः करणीयः। पञ्चदिनपूर्वं ७ गोलपराजयानन्तरं यदि चीनीयदलं शीघ्रमेव गर्तात् बहिः गत्वा आशां निरन्तरं कर्तुम् इच्छति तर्हि तस्य रक्षणस्य, मनोवृत्तेः च उन्नयनेन आरम्भः करणीयः।
सितम्बर्-मासस्य ५ दिनाङ्के शीर्ष-१८ मध्ये प्रथम-परिक्रमे चीन-दलः जापानी-दलेन सह ०:७ दूरे हारितवान् । इवान्कोविच् इत्यनेन उक्तं यत् क्रीडकाः क्रमेण शारीरिकरूपेण मानसिकरूपेण च महतीं पराजयात् पुनः स्वस्थतां प्राप्तवन्तः, सर्वेषां कृते उत्तमप्रदर्शनेन सकारात्मकपरिणामेन च पुरस्कृत्य प्रयतन्ते। "गतक्रीडायां महत् स्कोरं हातुं सामान्यं न भवति, परन्तु फुटबॉलः अप्रत्याशितम् अस्ति" इति इवान्कोविच् सऊदी अरबविरुद्धस्य क्रीडायाः विषये वदन् अवदत् "फुटबॉल केवलं अपराधस्य वा रक्षायाः वा उपरि बलं दातुं न शक्नोति, अपितु क्रीडायां रक्षायां उत्तमं कार्यं कर्तुं शक्नोति मौलिकः अस्ति।"
अन्ययोः द्वयोः क्रीडायोः समूहस्य प्रथमपरिक्रमे इन्डोनेशिया-दलः गृहात् १:१ दूरं सऊदी-दलेन सह सममूल्यतां प्राप्तवान्, अपि च आस्ट्रेलिया-दलः बहरीन-दलेन सह गृहे ०:१ इति स्कोरेन अपि पराजितः अभवत्, यत् दुःखदम् आसीत् "समूह-अङ्कस्य परिणामाः बहिः आगताः ततः परं वयं अपेक्षितवन्तः यत् क्रीडा अतीव कठिना भविष्यति। अस्माकं प्रथमत्रयं प्रतिद्वन्द्विनः सर्वे विश्वकप-नियमित-क्रीडकाः आसन्, प्रथम-परिक्रमे बहरीन-इण्डोनेशिया-योः प्रदर्शनेन अपि तेषां सामर्थ्यं भवितुमर्हति इति सिद्धम् अभवत् न तु न्यूनीकृताः भवन्तु, अतः अस्माकं किमपि अपेक्षां कर्तुं न शक्यते, आरामं कुर्वन्तु, प्रत्येकं क्रीडायाः कृते सर्वोत्तमं दातव्यम्।”
इवान्कोविच् इत्यनेन अपि उक्तं यत् महतीं हानिः भवति इति कारणेन दलं स्वस्य रणनीतिं बहु परिवर्तयिष्यति इति। "वास्तविकः फुटबॉलक्रीडा वीडियोक्रीडा न भवति। एकस्य दलस्य कृते रात्रौ एव स्वक्रीडाशैलीं सामरिकचिन्तनं च परिवर्तयितुं असम्भवम्। प्रत्येकस्य प्रशिक्षकस्य स्वकीयं प्रशिक्षणदर्शनं भवति, प्रत्येकस्य क्रीडकस्य स्वकीयाः आदतयः अपि सन्ति। तेषां एकत्र भवितुं आवश्यकता वर्तते मौनबोधं निर्मान्ति ।
प्रतिद्वन्द्वी सऊदी अरबः प्रथमपरिक्रमे स्वगृहे इन्डोनेशिया-दलेन सह बद्धः आसीत्, अपेक्षितरूपेण च उत्तमं आरम्भं कर्तुं असफलः अभवत् तथापि इवान्कोविच् इत्यस्य दृष्ट्या अद्यापि प्रतिद्वन्द्वी प्रति विशेषं ध्यानं दातव्यम्। "सऊदी-क्रीडकाः क्रीडायां अतीव अनुभविनो भवन्ति, अन्ततः गतविश्वकप-क्रीडायां विश्वकपं जित्वा अर्जेन्टिना-दलं पराजितवन्तः" इति इवान्कोविच् अवदत् "अतिरिक्तं सऊदी-प्रशिक्षकः एकदा इटली-देशस्य नेतृत्वं कृत्वा यूरोपीय-कप-विजयं कृतवान्, तस्य अनुभवः च has been further improved. "एतत् सऊदी-दलस्य बलं दर्शयति।" दलं च मन्यते यत् चीनीयदलः १० दिनाङ्के विजयं प्राप्स्यति।
सऊदी अरबविरुद्धं क्रीडा अस्मिन् विश्वकप-क्वालिफाइंग्-परिक्रमे शीर्ष-१८ मध्ये चीनीयदलस्य प्रथमः गृहक्रीडा आसीत् यद्यपि दलस्य पराजयः एव अभवत् तथापि क्रीडायाः पूर्वं चीनीयदलस्य होटेलस्य पुरतः अद्यापि बहवः प्रशंसकाः आसन् players. " एतत् दर्शयति यत् सर्वे अद्यापि अस्माकं विषये चिन्तयन्ति, येन अहं बहु स्पृष्टवान् यत् सः कप्तानः, गोलकीपरः, दिग्गजक्रीडकः च इति नाम्ना विनाशकारीं पराजयं प्राप्नोत् मुख्यप्रशिक्षकस्य साहाय्येन वयं क्रमेण अन्तिमक्रीडायाः उन्नतिं कृतवन्तः अहं अन्धकारात् बहिः आगतः श्वः अद्भुतेन क्रीडायाः सह सर्वेभ्यः पुनः दास्यामि इति आशासे।”
वाङ्ग डालेइ इत्यनेन प्रकटितं यत् पूर्वदिने प्रशिक्षणस्य आरम्भात् पूर्वं सः, वु लेइ इत्यादयः दलस्य दिग्गजाः च दलस्य युवानां क्रीडकानां कृते जयजयकारं कृतवन्तः, सर्वेषां कृते निम्नलिखितक्रीडासु उत्साहवर्धनं कर्तुं, अन्तिमपराजयं च यथाशीघ्रं विस्मरितुं च प्रोत्साहयन्ति स्म "एकमात्रं कार्यं सर्वेषां कर्तुम् इच्छति यत् अग्रिमे क्रीडने उत्तमं क्रीडितुं पुनः देशस्य प्रशंसकान् न त्यक्तुं च।"
प्रतिवेदन/प्रतिक्रिया