समाचारं

किङ्ग्डाओ-नगरस्य एथलीट् झाङ्ग मेङ्गः एशिया-देशस्य अभिलेखं भङ्गं कृत्वा पैरालिम्पिक-महिलानां मेडली-चैम्पियनशिपं जित्वा

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् पैरालिम्पिकक्रीडायाः महिलानां एसएम१० २०० मीटर् मेडली-अन्तिम-क्रीडायां ७ सितम्बर्-दिनाङ्के बीजिंग-समये २३:४३ वादने समाप्ते किङ्ग्डाओ-क्रीडकः झाङ्ग मेङ्गः २ मिनिट्, २६.८१ सेकेण्ड्-समयेन स्वर्णपदकं प्राप्तवान्, एशिया-देशस्य अभिलेखं च भङ्गं कृतवान् . सा पूर्वं महिलानां एसबी९ १०० मीटर् ब्रेस्टस्ट्रोक् अन्तिमस्पर्धायां रजतपदकं प्राप्य एशियायाः अभिलेखं भङ्गं कृतवती । एतावता किङ्ग्डाओ-नगरस्य क्रीडकाः पेरिस्-पैरालिम्पिक-क्रीडायां २ स्वर्णपदकानि, १ रजतपदकं च प्राप्तवन्तः ।
२८ वर्षीयः झाङ्ग मेङ्गः जन्मसमये वामहस्तस्य जन्मजातहस्तविकृतिः इति निदानं प्राप्तवान् । परन्तु सा स्वभाग्यं न त्यक्त्वा किशोरावस्थायां तरणप्रशिक्षणं प्रारभत । २०१७ तमे वर्षे सः किङ्ग्डाओ विकलाङ्गतैरणदले चयनितः, क्रमेण तैरणस्य कौशलं सारं च निपुणतां प्राप्य, निरन्तरं स्वसीमान् भङ्गयन् तैरणं झाङ्ग मेङ्गस्य जीवनस्य अनिवार्यः भागः अभवत्, नित्यं शारीरिकप्रशिक्षणकार्यं विहाय सा प्रतिदिनं तरणकुण्डे "भिजति", निरन्तरं मुद्रां परिवर्तयति, तरणतालं च समायोजयति, सा शीघ्रमेव "जले उड्डीयमानः मत्स्यः" अभवत् निरन्तरं तस्याः भाग्यं परिवर्तयति।
२०१२ तमे वर्षे लण्डन्-पैरालिम्पिक-क्रीडायां चीनी-दलस्य प्रतिनिधित्वं कृत्वा महिलानां एसएम१० २०० मीटर्-व्यक्तिगत-मेडले-क्रीडायां कांस्यपदकं प्राप्तवान्; मेङ्गः टोक्यो-पैरालिम्पिक-क्रीडायां भागं गृहीतवती, महिलानां ३४-मिनिट्-४×१०० मीटर्-फ्रीस्टाइल्-रिले-क्रीडायां चतुर्थं स्थानं, महिलानां एसबी९-स्तरीय-१००-मीटर्-ब्रेस्टस्ट्रोक्-क्रीडायां षष्ठं स्थानं, महिलानां एसएम-१०-स्तरीय-२००-मीटर्-व्यक्तिगत-क्रीडायां षष्ठं स्थानं च प्राप्तवान् medley. इदं झाङ्ग मेङ्गस्य चतुर्थं पैरालिम्पिक-क्रीडायाः आयोजनम् अस्ति, अगस्त-मासस्य ३१ दिनाङ्के प्रातःकाले सा महिलानां एसबी९ १०० मीटर्-ब्रेस्टस्ट्रोक् स्पर्धायां रजतपदकं प्राप्तवती, एशिया-देशस्य अभिलेखं च भङ्गं कृतवती
बीजिंगसमये ७ सेप्टेम्बर् दिनाङ्के स्वर्णपदकं प्राप्त्वा झाङ्ग मेङ्गः साक्षात्कारे अवदत् यत्, "अहं प्रारम्भिकक्रीडायां चतुर्थस्थानं प्राप्य अन्तिमपर्यन्तं गतः। यतः मम परिणामानां शीर्षत्रयाणां च अन्तरं अतीव अल्पम् अस्ति, अतः अहम् अद्यापि पश्यन् अस्मि forward to taking the lead." प्रथमौ तरणप्रहारौ मम बलवन्तौ नासीत्। अर्धदौडस्य अनन्तरं अहं केवलं षष्ठस्थानं प्राप्तवान्। तथापि मम स्तनप्रहारः अतीव स्पर्धापूर्णः आसीत्, अहं १५० मीटर् यावत् प्रथमं स्थानं प्राप्तवान्। पृष्ठतः पतित्वा अहं द्वितीयपर्यन्तं प्रतिद्वन्द्विनं अतिक्रम्य बहु परिश्रमं कृतवान्, अन्ततः चॅम्पियनशिपं जित्वा प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीतवान्, यदा अहं केवलं १६ वर्षीयः आसम् महिलानां sm10 200m individual mixed इति स्पर्धायां विजयं प्राप्तवान् अहं तस्मिन् समये पैरालिम्पिकक्रीडायाः सर्वोच्चमञ्चे प्राप्तुं उत्सुकः आसम् अतीव सन्तोषजनकं, परन्तु अहं मम भविष्यस्य कृते युद्धं कर्तुम् इच्छामि स्म the women's sb9 100-meter breaststroke final, which further fueled my hope of winning gold पैरालिम्पिकक्रीडाः” इति ।
(लोकप्रिय समाचार·लोकप्रिय दैनिक संवाददाता बो केगुओ)
प्रतिवेदन/प्रतिक्रिया