समाचारं

२०२४ तमे वर्षे शान्क्सी-प्रान्तीय-रोलर-स्केटिङ्ग्-मैराथन्-ओपन-क्रीडायाः आयोजनं कृतम्, ततः सहस्राणि क्रीडकाः किन्लिङ्ग्-पर्वतस्य अन्तःभागे स्केटिङ्गं कृतवन्तः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, शाङ्गलुओ, शान्क्सी, ८ सितम्बर (रिपोर्टर झाङ्ग यिचेन्) यथा यथा प्रारम्भिकबन्दूकः ध्वनितवान् तथा तथा २०२४ तमस्य वर्षस्य शान्क्सी रोलर स्केटिंग् मैराथन ओपनस्य आरम्भः ८ दिनाङ्के शाङ्गलुओ क्रीडाकेन्द्रे अभवत् a fierce स्पर्धा अत्र आरभ्यते ।
२०२४ तमस्य वर्षस्य शान्क्सी रोलर स्केटिङ्ग् मैराथन् ओपन इत्यस्य आरम्भः ८ दिनाङ्के शाङ्गलुओ क्रीडाकेन्द्रे अभवत् । (फोटो आयोजनसमित्याः सौजन्येन)
अस्मिन् स्पर्धायां त्रयः प्रतियोगितायाः आयोजनाः सन्ति : पूर्ण रोलर स्केटिंग् मैराथन् (१९.५ किलोमीटर्) तथा च लघु रोलर स्केटिंग् मैराथन् (६.५ किलोमीटर्) इति क्रीडायाः प्रकृतेः च सामञ्जस्यपूर्णं एकीकरणं पूर्णतया अनुभवितुं ओवरपास-स्थले पुनः गतवान् ।
शाङ्गलुओ-नगरं किन्लिङ्ग्-पर्वतस्य अन्तःभागे स्थितम् अस्ति, यत्र ग्रीष्मकालस्य औसतं तापमानं २२ डिग्री सेल्सियसपर्यन्तं भवति । पटलस्य पार्श्वे डान्जियाङ्ग-नद्याः स्फुरद्जलं नीलगगनेन श्वेतमेघैः च विपरीतम् अस्ति, येन दौडस्य किञ्चित् प्राकृतिकं सौन्दर्यं योजयति क्षेत्रे प्रतियोगिनः परस्परं अनुसरणं कुर्वन्ति, रोलरस्केट्-क्रीडाः च पटले द्रुतगत्या गच्छन्ति, येन रोलर-स्केटिङ्ग्-क्रीडायाः वेगः, अनुरागः च दृश्यते ।
भयंकरस्पर्धायाः अनन्तरं वाङ्ग हाओजी पुरुषाणां वयस्कसमूहे युवासमूहे च १ घण्टा, १४ मिनिट्, ५५ सेकेण्ड्, ४५१ सेकेण्ड् च समयेन चॅम्पियनशिपं जित्वा पूर्णपाठ्यक्रमे महिलानां वयस्कसमूहस्य विजेता लियू लाङ्गः पुरुषाणां वयस्कसमूहे विजयं प्राप्तवान् तथा अर्ध-कोर्स-क्रीडायां ३३ मिनिट्, ५१ सेकेण्ड् ८२८ तथा वाङ्ग युजी ३९ मिनिट् ०२ सेकेण्ड् ५०६ मध्ये चॅम्पियनशिपं प्राप्तवान्; , सः क्रमशः अर्धदूरस्य महिलावयस्कसमूहस्य युवासमूहस्य च प्रतियोगितायां विजयं प्राप्तवान् ।
शाङ्गलुओ नगरपालिकाजनसर्वकारस्य उपमहासचिवः पेङ्ग शुआङ्गचेङ्गः अवदत् यत् "अस्मिन् वर्षे शाङ्गलुओ-नगरे क्रमशः २०२४ तमस्य वर्षस्य एफआईवीबी-समुद्रतट-वॉलीबॉल-अण्डर-१९ विश्वचैम्पियनशिप्, राष्ट्रिययुवा-अण्डर-१९ पुरुष-वॉलीबॉल-चैम्पियनशिप्, २०२४ तमे वर्षे शान्क्सी-प्रान्तीय-युवा-वॉलीबॉल-चैम्पियनशिप् च आतिथ्यं कृतम् अस्ति , तथा च किनलिंग् लेजेण्ड् डान्जियाङ्ग् चॅम्पियनशिप् इत्यादिभिः उच्चगुणवत्तायुक्तैः आयोजनैः यथा ड्रैगन बोट् ओपन तथा किन्लिंग् लेजेण्ड् डान्जियाङ्ग ओपन वाटर स्विमिंग चैलेन्ज इत्यनेन नगरीयविकासे गतिः प्रविष्टा अस्ति।”.
अवगम्यते यत् शान्क्सी-प्रान्तीय-रोलर-स्केटिङ्ग्-मैराथन्-ओपन-क्रीडायाः आरम्भात् चतुर्वारं सफलतया आयोजितम् अस्ति, यत्र कुलम् ५,००० तः अधिकाः प्रतिभागिनः सन्ति इदं आयोजनं शान्क्सी प्रान्तीयक्रीडाब्यूरो तथा शाङ्गलुओ नगरपालिकाजनसर्वकारेण संयुक्तरूपेण प्रायोजितं भवति, तथा च शान्क्सीप्रान्तीयसामाजिकक्रीडाविकासकेन्द्रं, शान्क्सीप्रान्तीयरोलरस्केटिङ्गसङ्घः, शाङ्गलुओनगरपालिकक्रीडाब्यूरो च आयोजिताः सन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया