समाचारं

"सुवर्णबीनसंयोजनम्" उड्डीयेत वा ? द्वौ वायदा-उद्यानौ महतीं दावं कुर्वतः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तु वायदा टाइकून "सुवर्णबीनसंयोजने" दावं करोति? !

कोषस्य अर्द्धवार्षिकप्रतिवेदनस्य नवीनतमप्रकाशनेन वस्तुबाजारे वस्तुवायदानिवेशस्य दिग्गजानां निजीइक्विटीसंस्थानां च विन्यासेन हिमशैलस्य अग्रभागः प्रकाशितः यत्र जिओ गुओपिङ्गः, योङ्गान् गुओफू, योङ्गान् गुओफू इत्यस्य अध्यक्षः लिआङ्ग रुइयन् च सन्ति। क्रीताः स्थले व्यवहाराः कमोडिटी ईटीएफ-इत्यनेन विपण्यस्य ध्यानं आकृष्टम् अस्ति ।

स्वर्ण ईटीएफ तथा सोयाबीन मील ईटीएफ प्रमुखलक्ष्यरूपेण "सुवर्णबीन पोर्टफोलियो" अभवत् २०२२ तमे वर्षे तेषां उत्कृष्टप्रदर्शनस्य अनन्तरं ते पुनः एकवारं केन्द्रबिन्दुः अभवन् । यथा वाणिज्यमन्त्रालयेन कनाडादेशात् आयातितस्य रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणं ३ सितम्बर् दिनाङ्के आरब्धम्, तथैव रेपसीड्-आहारस्य वृद्धिः एकसप्ताहस्य अन्तः १३% अधिका अभवत्, येन चतुर्थे त्रैमासिके "गोल्डन् बीन् मिक्स" इत्यस्य प्रदर्शनस्य अधिकानि विपण्य-अपेक्षाः उत्पन्नाः .

वायदा निजी इक्विटी दिग्गजाः वस्तु ईटीएफ-सूचौ वर्तन्ते

कोषस्य अर्धवार्षिकप्रतिवेदनानां विमोचनेन सह सोयाबीनभोजन ईटीएफ (१५९९८५) बाजारे वायङ्गनिवेशेन आरब्धा दश अरब निजी इक्विटी संस्था योङ्गन् गुओफू एसेट् मैनेजमेण्ट् कम्पनी सूचीयां वर्चस्वं निरन्तरं कुर्वती अस्ति सार्वजनिकनिधिनां अर्धवार्षिकप्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् सोयाबीनभोजनस्य ईटीएफस्य शीर्षदशधारकाणां सूचीयां योङ्गन् गुओफू एसेट् इत्यस्य एकः उत्पादः आसीत्, तथा च योङ्गन् गुओफु इत्यस्य अध्यक्षः जिओ गुओपिङ्ग् आसीत् सूचीयां अपि ।

आँकडा दर्शयति यत् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् योङ्गान् गुओफु एसेट मैनेजमेण्ट् कम्पनी लिमिटेड् - योङ्गन् गुओफु - वेंजियन नम्बर ९ निजीप्रतिभूतिनिवेशकोषः कुलम् ४६.३४९ मिलियनं सोयाबीनभोजनस्य ईटीएफ-इत्येतत् धारयति स्म, यदा तु योङ्गन्-सङ्घस्य अध्यक्षः जिओ गुओपिङ्गः आसीत् गुओफु, व्यक्तिगतरूपेण ४२५ लक्षं भागं धारयति स्म । द्वयोः मिलित्वा कोषस्य कुलभागस्य १.३६% भागः अस्ति ।

सोयाबीनभोजनस्य ईटीएफनिधिप्रतिवेदनस्य शीर्षदशधारकाणां सूचीयां योङ्गान् गुओफू इत्यस्य उत्पादानाम् कम्पनीनां च अध्यक्षः जिओ गुओपिङ्गः द्वितीयवारं दृश्यते। २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने योङ्गान् गुओफु इत्यस्य त्रयः उत्पादाः स्वयं च जिओ गुओपिङ्ग् इत्यस्य सूचीयां सन्ति ४.६३४९ मिलियनप्रतियाः, स्वयं क्षियाओ गुओपिङ्ग् इत्यस्य ४.२५ मिलियनप्रतियाः सन्ति ।

तदतिरिक्तं वायदा-उद्यमी लिआङ्ग रुइ’आन् अस्मिन् वर्षे प्रथमार्धे विशालं सुवर्णस्थानं निर्मितवान् तथा च वर्षस्य मध्यभागे द्वयोः सुवर्णस्य ईटीएफ-निधियोः शीर्षदशधारकाणां सूचीयां दृश्यते स्म, यस्य कुलपूञ्जी १० कोटि युआन्-अधिका अस्ति विशेषतः लिआङ्ग रुइआन् इत्यस्य स्वर्ण ईटीएफ (५१८८८०) इत्यस्य २४.२४४२ मिलियनं भागाः, गोल्ड ईटीएफ फण्ड् (१५९९३७) इत्यस्य कुलम् ७.५ मिलियनं भागाः च सन्ति ।

आँकडा दर्शयति यत् वर्तमानकाले घरेलु ईटीएफ-बाजारे १७ वस्तु-ईटीएफ-संस्थाः सन्ति, येषु सुवर्णं, गैर-लौहधातुः, ऊर्जा-रसायनानि, कृषि-उत्पादाः अन्ये च क्षेत्राणि सन्ति ऊर्जा-रासायनिक-ईटीएफ (१५९९८१) इत्येतत् विहाय, यस्मिन् निधि-भागेषु ३०% न्यूनता अभवत्, अन्ये १६ वस्तु-ईटीएफ-इत्येतत् सर्वेषु द्वि-अङ्कीय-वृद्धिः अभवत्

निधिमृगया अधः अस्ति, "सुवर्णबीनसंयोजनम्" उड्डीयेत वा?

सुवर्ण-सोयाबीनयोः वायदा-उद्यमयोः दावयोः प्रकाशनेन पुनः “सुवर्णताम्बूलसंयोजनस्य” विषये विपण्यं ध्यानं ददाति २०२२ तमे वर्षात् पूर्वं सुवर्णस्य सोयाबीनस्य च भोजनं धनस्य एकीकरणस्य दिशा अभवत्, यत् "सुवर्णबीजसंयोजनम्" इति प्रसिद्धम् । तस्मिन् समये भूराजनीतिकसङ्घर्षाणां, अन्तर्राष्ट्रीयव्यापारविवादानाम् अन्येषां च अनिश्चिततानां वर्धमानजोखिमानां कारणात् सुवर्णस्य मूल्यं निरन्तरं वर्धमानं भवति स्म तथा च सोयाबीनपिष्टस्य आपूर्तिः निरन्तरं कठिना आसीत् तथा च सुवर्णस्य ईटीएफस्य औसतवार्षिकवृद्धिः प्रायः १०%, आसीत् यदा तु सोयाबीनभोजनस्य ईटीएफ-मध्ये ६४.६२% वृद्धिः अभवत्, यत् विपणात् दूरम् अग्रे अस्ति ।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता कनाडादेशात् रेपसीड्-आयातस्य विषये डम्पिंग्-विरोधी अन्वेषणं आरब्धवान् इति अवदत् । चीनस्य घरेलु-उद्योगस्य अद्यतन-रिपोर्ट्-अनुसारं चीन-देशं प्रति कनाडा-देशस्य रेपसीड्-निर्यातस्य महती वृद्धिः अभवत्, तत्र डम्पिंग्-करणस्य शङ्का वर्तते, २०२३ तमे वर्षे ३.४७ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तम्, यत्र वर्षे वर्षे १७०% वृद्धिः अभवत्, मूल्यानि च निरन्तरं न्यूनीभवन्ति कनाडादेशस्य अन्यायपूर्णस्पर्धायाः प्रभावेण चीनदेशस्य घरेलुरेपसीड्-सम्बद्धानां उद्योगानां हानिः निरन्तरं भवति ।

एतेन प्रभावितः मुख्यः रेपसीड् भोजनस्य वायदा अनुबन्धः ३ सितम्बर् दिनाङ्के स्वस्य दैनिकसीमाम् बन्दं कृतवान्, यत् ६% यावत् अभवत्, यत् विगतवर्षे सर्वाधिकं एकदिवसीयवृद्धिः अभवत् तदनन्तरं मुख्यं रेपसीड् भोजनस्य वायदा अनुबन्धः अधिकं वर्धितः, एकसप्ताहस्य १३% अधिकं वृद्धिः अभवत् । बलात्कारस्य आटायां निरन्तरं वर्धमानस्य कारणेन सोयाबीनभोजनस्य रेपसीडभोजनस्य च मूल्यान्तरं तीव्रगत्या संकुचितं जातम् अस्ति।

पूर्वं अमेरिकी-सोयाबीनस्य, घरेलुसोयाबीन-आहारस्य च मूल्यं मे-मासस्य अन्ते वर्षे उच्चतमं स्तरं प्राप्तवान् ततः परं विगतमासद्वये तीव्ररूपेण न्यूनीभूतः । अगस्तमासस्य १५ दिनाङ्के अमेरिकी-सोयाबीनस्य मूल्यं प्रतिबुशेल् ९५५.२५ सेण्ट् इति मूल्ये बन्दं जातम्, यत् चतुर्वर्षेषु न्यूनतमं मूल्यम् अस्ति । घरेलुसोयाबीनभोजनस्य वायदा मुख्यसन्धिमूल्यं १३ अगस्तदिनाङ्के २,८६२ युआन्/टनपर्यन्तं न्यूनीकृतम्, यत् चतुर्वर्षेषु न्यूनतमम् अपि आसीत्, मेमासस्य उच्चतमस्थानात् ७९७ युआन्/टनम् अथवा २१.८% न्यूनीकृतम् तदनन्तरं अमेरिकी-सोयाबीनस्य, सोयाबीन-आहारस्य च मूल्येषु पुनः उत्थानम् अभवत्, वर्धमानं च अभवत् ।

तस्मिन् एव काले सोयाबीनभोजनस्य ईटीएफ-शेयरस्य दृष्ट्या मार्केट्-निधिः अपि सौदा-शिकारस्य प्रक्रियां त्वरयति अस्मिन् वर्षे अधुना यावत् भागः १४२% वर्धितः अस्ति, कुलपरिमाणं १.७ अरब युआन् यावत् अभवत्, यत् अपि अभिलेखात्मकं उच्चतमम् अस्ति ।

"अगस्तमासः, सर्वाधिकं तनावपूर्णः मासः, सीसीबी फ्यूचर्स् इत्यस्य विश्लेषकः हाङ्गचेन्लियाङ्गः मन्यते यत् वर्तमानकाले मुख्यधाराविपण्येन मान्यताप्राप्तस्य नूतनस्य ऋतुस्य अमेरिकीसोयाबीनस्य रोपणस्य व्ययः १,१५० सेण्ट्/बुशेल् अस्ति अवश्यं, रोपणव्ययः प्रायः प्रत्येकं ऋक्षविपण्यकाले अधः पतति, परन्तु १०७० सेण्ट् इत्यस्मात् अधः मूल्याङ्कनं पूर्वमेव तुल्यकालिकरूपेण न्यूनं भवति, भावना च निराशावादी भवति अमेरिकी सोयाबीनस्य विपण्यं किञ्चित्कालं यावत् तलस्थाने एव तिष्ठति चतुर्थे त्रैमासिके आपूर्ति-माङ्ग-प्रतिरूपस्य विपर्ययस्य सम्भावना अस्ति ।