समाचारं

एचेङ्ग-जिल्ला-दल-समितेः सचिवः क्षिया-शिन् : प्रसिद्धः शिक्षकः प्रसिद्धः शिक्षकः भवितुम् अर्हति, प्रकाशस्य अनुसरणं कर्तुं, प्रकाशस्य समीपं गत्वा प्रकाशः भवितुम् अर्हति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगचु नेट (हुबेई दैनिक नेट) समाचार(सञ्चारकः वाङ्ग यान्याओ, संवाददाता ली वेइ) आर्किड्-वृक्षाः, खुबानी-वेदी च सुगन्धिता अस्ति । ७ सितम्बर् दिनाङ्के नगरसम्मेलनकेन्द्रस्य प्रथमतलस्य व्याख्यानभवने एचेङ्गमण्डलस्य ४० तमे शिक्षकदिवसस्य उत्सवः आयोजितः एचेङ्ग-जिल्ला-दल-समितेः सचिवः क्षिया-शिन् इत्यनेन उक्तं यत् शिक्षकाणां श्रद्धांजलिः केवलं पुष्पाणि तालीवादनानि च न समाविष्टानि भवितुम् अर्हन्ति, नैतिकविकासे, शैक्षिक-प्रदर्शने, व्यावसायिक-उपाधिषु, पङ्क्तौ च शिक्षकाणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य च नारा कार्यान्वितुं आवश्यकम् अस्ति .
अन्येभ्यः समर्पणं कृत्वा ३६३ शिक्षकाः प्रशंसिताः
तस्मिन् दिने प्रातःकाले एचेङ्ग-मण्डलेन द्वितीय-कार्यकालस्य ३३ प्रसिद्धानां शिक्षकाणां, प्राचार्याणां, मुख्यशिक्षकाणां च, शिक्षकनीतिशास्त्रस्य १०० आदर्शानां, १९० उत्कृष्टानां मेरुदण्डशिक्षकाणां, ४० शिक्षाप्रबन्धनविशेषज्ञानाञ्च प्रशंसा कृता, प्रासंगिकानां उत्कृष्टप्रतिनिधिभ्यः पुरस्कारं च प्रदत्तम्
विपत्तौ सुसमये च स्वस्य सहिष्णुतां अवश्यं द्रष्टव्या, सर्वेषु बृहत्सु कठिनेषु विषयेषु उत्तरदायित्वं ग्रहीतव्यम्। ज़िया शीन् इत्यनेन उक्तं यत् विगतवर्षे उच्चगुणवत्तायुक्तशिक्षायाः नगरस्य जनानां तत्कालीनमागधायाः सम्मुखे मण्डलस्य शिक्षाव्यवस्था नगरपालिकादलसमित्याः सर्वकारस्य च "दशशिक्षामार्गदर्शिकाः" लंगरं कृतवती, दृढनिश्चयाः सुधाराः कृताः कठिनताः च दूरीकृताः, तथा च नगरस्य शिक्षायां प्रभावीरूपेण मुख्याधारभूमिकां निर्वहति स्म ।
दलनिर्माणस्य सुदृढीकरणस्य दृष्ट्या मण्डलेन "विद्यालयानाम् सुदृढीकरणं, गुणवत्तां सुदृढीकरणं, शिक्षकाणां च सुदृढीकरणं" योजनां सशक्ततया कार्यान्वितं तथा च २२३ लक्षितनियुक्तयः सहितं ४५७ शिक्षकाणां नियुक्तिः कृता, येन बेरोजगारशिक्षकाणां ऐतिहासिकसमस्यायाः समाधानं समये प्रभावीरूपेण च प्रवर्धितम्। हुबेई प्रान्ते ३ सेवानिवृत्तप्रसिद्धशिक्षकाणां परिचयं कृतवान् तथा च मण्डले शिक्षणं शोधमार्गदर्शने च भागं ग्रहीतुं "एचेङ्ग रजतयुगस्य प्रसिद्धशिक्षकस्टूडियो" इति स्थापनां कृतवान्
विगतवर्षे मण्डले ३५ जनाः नगरव्यापी प्रसिद्धाः शिक्षकाः, प्रसिद्धाः प्राचार्याः, प्रसिद्धाः वर्गशिक्षकाः च इति मूल्याङ्किताः, ५० जनाः नगरपालिकास्तरीयविषयनेतारः, ७५ जनाः नगरपालिकास्तरस्य मेरुदण्डशिक्षकाः, २२ इति मूल्याङ्कनं प्राप्तवन्तः विद्यालयाः नगरस्य उन्नतशिक्षासामूहिकत्वेन मूल्याङ्किताः, १५ जनाः नगरस्तरीयशिक्षाउन्नतसामूहिकाः इति मूल्याङ्किताः तेषु ८५ जनाः एझोउ-नगरस्य उत्तमशिक्षकाः, ८५ जनाः नगरस्य आदर्शशिक्षकाः इति मूल्याङ्किताः, १९ जनाः च मूल्याङ्किताः नगरस्य उन्नतशिक्षाकर्मचारिणः इति रूपेण।
ज़िया ज़िन् इत्यनेन उक्तं यत् एचेङ्ग-मण्डले शिक्षायाः बृहत् परिमाणं, उच्चगुणवत्तायुक्तः संतुलितः च विकासः अस्ति, तथा च विद्यालयसञ्चालनार्थं गुणवत्तासुधारार्थं च धनस्य महती माङ्गलिका अस्ति तथापि मण्डलसमितिः मण्डलसर्वकारः च सर्वदा शिक्षायाः प्राथमिकताम् अददात्, सर्वं च कर्तुं आग्रहं कुर्वन्ति उच्चगुणवत्तायुक्तशिक्षायाः, सूचनाप्रदानस्य, परिसरनिर्माणस्य च आवश्यकतानां प्राथमिकताम् अददात्।
आत्मायाः प्रश्नाः, अस्माभिः चिन्तनीयं यत् शिक्षायाः अन्तरं कुत्र अस्ति
नगरं शिक्षाव्यवस्थायाः केन्द्रीकृतशिक्षासुधारं निरन्तरं कुर्वन् अस्ति
परितः काउण्टीषु (नगरीयक्षेत्रेषु) शिक्षायाः विकासस्य, उत्तमशिक्षायाः सामान्यजनस्य वर्तमानस्य अपेक्षायाः च तुलने एचेङ्ग-मण्डले अद्यापि महत् अन्तरं वर्तते
सभा आशास्ति यत् सर्वे शिक्षाविदः अस्मिन् विषये चिन्तयिष्यन्ति यत् मूलभूतशिक्षायां छात्राणां हानिः सम्मुखीकृत्य सर्वेषां चिन्तनं करणीयम् यत् शिक्षायां किं दोषः अस्ति। शिक्षायाः शिक्षणप्रबन्धनस्य च दृष्ट्या किं शिक्षकाः स्वस्य व्यावसायिकतां सुधारयितुम्, छात्राणां हृदयेन स्नेहेन च परिचर्या कर्तुं, सावधानीपूर्वकं कुशलकक्षायाः निर्माणं कर्तुं च प्रयतन्ते येन छात्राः वृद्धेः आनन्दं अनुभवितुं शक्नुवन्ति तथा च मातापितरः सहजतां अनुभवितुं शक्नुवन्ति?
सभायां सूचितं यत् अत्यल्पसंख्याकाः शिक्षकाः सन्ति ये "बौद्धाः" सन्ति, केचन नियमानाम् उल्लङ्घनेन अतिरिक्तवर्गाणि निर्माय अतिरिक्तधनं प्राप्तुं केन्द्रीकृताः सन्ति, केचन च अनियमिताः सन्ति तथा च मद्यपानं कुर्वन्ति तथा च बहुवारं द्यूतं कुर्वन्ति इत्यादयः .अध्यापकत्वेन अनादरः अस्वीकार्यः, शिक्षकनीतिशास्त्रस्य उल्लङ्घनस्य कृते शिक्षाशासनं सुदृढं कर्तव्यम्।
तदतिरिक्तं परिसरस्य प्राचार्यः दलस्य सम्यक् नेतृत्वं कर्तुं दायित्वं स्वीकृत्य परिश्रमस्य परिश्रमस्य च सकारात्मकं सकारात्मकं च विद्यालयस्य भावनां निर्मातुम् अर्हति। शिक्षाधिकारिणः शोधं योजनां च अवश्यं कुर्वन्ति, प्रबन्धने पर्यवेक्षणे च उत्तमं कार्यं कुर्वन्तु, विद्यालयेषु भारं प्रभावीरूपेण न्यूनीकरोति, कार्यक्षमतां च वर्धयन्तु, शिक्षकान् प्रेरयितुं च उत्तमं कार्यं कुर्वन्तु।
शिक्षाविदप्रकारस्य शिक्षकदलस्य निर्माणार्थं त्रिपादमञ्चः
सम्प्रति सर्वेषु वर्गेषु शिक्षकेषु बहु अपेक्षाः, आग्रहाः च भवन्ति, परन्तु साधारणे तेषां दृढता, समर्पणं च प्रायः उपेक्षितं भवति
सभायां दर्शितं यत् शिक्षकाणां श्रद्धांजलिः न केवलं पुष्पाणि तालीवादनानि च समाविष्टानि भवेयुः, अपितु तेषां दैनन्दिनकार्य्ये अधिकाधिकं अवगमनं, समर्थनं, सहिष्णुतां च प्रदातुं आवश्यकता वर्तते शिक्षा, वेतनप्रदर्शन, व्यावसायिक उपाधि तथा श्रेष्ठ पद।
तदतिरिक्तं शिक्षकाः मनःशान्तिं, उत्साहं, आरामं, शान्ततया च शिक्षणं कर्तुं समर्थाः भवेयुः, येन शिक्षकाः सर्वाधिकं सम्माननीयं वांछनीयं च व्यवसायं भवन्ति!
सभायां वकालतम् अभवत् यत् मण्डले शिक्षकाः शिक्षाविदां भावनायाः मार्गदर्शनं कुर्वन्तु, स्ववृद्धिक्षमतां वर्धयितुं प्रयतन्ते, प्रसिद्धशिक्षकाणां कृते प्रसिद्धाः शिक्षकाः भवेयुः, प्रकाशस्य अनुसरणं कुर्वन्तु, प्रकाशस्य समीपं गच्छन्तु, प्रकाशः च भवेयुः इति। अस्माभिः सक्रियरूपेण स्वस्य आत्मबोधं परिवर्तयितव्यं, अस्माकं व्यवसायं करियररूपेण गणनीयं, व्यावसायिकवृद्धिं च प्रवर्धनीयम्।
एतत् अवगम्यते यत् एचेङ्ग-मण्डले शिक्षायां मूलभूत-सार्वजनिकसेवानां सन्तुष्टि-सूचकाङ्कः (सर्व-प्रथम-स्तरीय-सूचकाः "समावेशी-समावेशी-नवाचारः") प्रान्तस्य व्यावसायिक-वातावरण-मूल्यांकनस्य अनुकूलने उत्तम-सूचकाङ्करूपेण क्रमशः त्रयः वर्षाणि यावत् मूल्याङ्कितः अस्ति, तथा च जनसमूहेन शिक्षायाः विषये सन्तुष्टिः प्राप्ता अस्ति।
त्रिपादमञ्चे कृष्णफलके च यत् लिख्यते तत् दर्शनम्, यत् मेट्यते तत् उपयोगितावादः, यत् समर्पितं तत् जीवनं, यत् साध्यं भवति तत् स्वप्नम् एव! सभा आशास्ति यत् मण्डले सर्वे शिक्षकाः शिक्षाविदः च स्वस्य मौलिक आकांक्षाः न विस्मरिष्यन्ति, स्वस्य मिशनं मनसि धारयिष्यन्ति, तत् ग्रहणं कर्तुं प्रयतन्ते, साहसेन अग्रे गमिष्यन्ति, प्रथमः भवितुम् साहसं करिष्यन्ति, अद्वितीयाः भविष्यन्ति, तथा च हस्तं मिलित्वा नूतनं स्थितिं निर्मास्यन्ति हुबेईनगरे शिक्षायाः उच्चगुणवत्तायुक्तः विकासः।
प्रतिवेदन/प्रतिक्रिया