समाचारं

हुआङ्गगङ्ग सामान्यविश्वविद्यालयः नवीनशिक्षकाणां कृते उष्णं "प्रवेशउपहारं" प्रेषयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगचु नेट (हुबेई दैनिक नेट) समाचार(रिपोर्टरः ताओ हुई, संवाददाता वाङ्ग डोङ्गलुओ यिबो) सितम्बरमासस्य सुवर्णशरदऋतौ हुआङ्गगङ्ग सामान्यविश्वविद्यालयः छात्राणां नूतनसमूहस्य स्वागतं करोति। नवीनाः छात्राः स्वविश्वविद्यालयजीवनं सुचारुतया सुखेन च आरभुं शक्नुवन्ति इति सुनिश्चित्य विद्यालयस्य रसद-उद्योगसमूहः पूर्वमेव योजनां कृतवान्, सावधानीपूर्वकं परिनियोजितवान्, नवीनशिक्षकाणां कृते विचारणीय-सटीक-स्वागत-उपायानां श्रृङ्खलायाः सह उष्ण-प्रवेश-उपहारं च दत्तवान्
"नवः आरम्भबिन्दुः, नूतनः यात्रा, नूतनं वातावरणं", "शीतजालकस्य अन्ते स्वप्नाः साकाराः भवन्ति, महत्त्वाकांक्षाः महत्त्वाकांक्षाः च नूतनं अध्यायं लिखन्ति"... नाराभिः, बैनरैः च युक्ताः दर्शनीयकाराः परिसरेण गच्छन्ति स्म , सुन्दरं दृश्यं भवति ।
पञ्जीकरणप्रक्रियाः सम्पन्नाः कृत्वा नूतनाः छात्राः स्वसामानं गृहीत्वा प्रत्यक्षतया छात्रावासं प्रति दर्शनीयबसेन गतवन्तः तस्मिन् एव काले ते अपि स्वस्य परिसरस्य अन्वेषणयात्राम् आरब्धवन्तः संवाददाता ज्ञातवान् यत् एतेषु विद्यालयस्य दर्शनीयबसेषु न केवलं नवीनरूपं आरामदायकं च आन्तरिकं भवति, अपितु चालकाः प्रत्येकस्य महाविद्यालयस्य इतिहासं, वास्तुशैलीं, शिक्षणसुविधाः, लक्षणं च नूतनछात्रेभ्यः विस्तरेण परिचितवन्तः।
"दर्शनीयबसस्य मार्गदर्शनेन वयं सहजतया परिसरस्य भ्रमणं कर्तुं शक्नुमः, अद्वितीयं शैक्षणिकं वातावरणं मानवीयभावनाश्च अनुभवितुं शक्नुमः।"
तदतिरिक्तं रसद-उद्योग-समूहेन परिसरे अनेकाः निःशुल्क-पानजल-बिन्दवः अपि स्थापिताः येन प्रत्येकः छात्रः कदापि कुत्रापि स्वच्छं सुरक्षितं च पेयजलं आनन्दयितुं शक्नोति इति सुनिश्चितं भवति |.
भोजनस्य दृष्ट्या रसद-उद्योगसमूहेन अपि महत् प्रयत्नः कृतः अस्ति । विद्यालयस्य भोजनालयः न केवलं व्यञ्जनानां विविधतां वर्धयति, अपितु भिन्नरुचियुक्तानां नवीनशिक्षकाणां आवश्यकतानां पूर्तये स्थानीयविशेषतानां परिचयं अपि करोति तस्मिन् एव काले छात्राणां भोजनस्य सुरक्षां सुनिश्चित्य भोजनालयेन कठोरमहामारीनिवारणपरिहाराः कार्यान्विताः येन प्रत्येकं नूतनः छात्रः सुरक्षिततया स्वस्थतया च भोजनं कर्तुं शक्नोति।
समाचारानुसारम् अस्मिन् वर्षे दक्षिणपरिसरस्य ३६७६ नवीनशिक्षकाः, उत्तरपरिसरस्य २३५४ च निवसन्ति । छात्रावासक्षेत्रे पदानि स्थापयन् संवाददाता दृष्टवान् यत् प्रत्येकं छात्रावासं आधुनिक-उष्णजल-स्नान-सुविधाभिः सुसज्जितम् अस्ति, उपयोगाय युक्तीभिः च सुसज्जितम् अस्ति तदतिरिक्तं अपार्टमेण्टभवनस्य प्रत्येकं तलम् प्रत्यक्षतया पेयजलवितरकैः केशशुष्ककैः च सावधानीपूर्वकं स्थापितं भवति, तथा च मोबाईलफोनस्कैनकोड् भुक्तिप्रौद्योगिक्याः उपयोगः भवति, यत् सुरक्षितं कुशलं च भवति, येन छात्राणां दैनन्दिनजीवनाय महती सुविधा भवति
विद्यालयस्य रसद-उद्योग-समूहस्य प्रमुखः झाङ्ग-झाङ्गः अवदत् यत् सः छात्र-केन्द्रित-सेवा-अवधारणायाः सदैव पालनम् करिष्यति तथा च नवीन-शिक्षकाणां कृते उच्चतम-गुणवत्ता-विचारणीय-सेवाः प्रदातुं प्रतिबद्धः अस्ति। आशास्महे यत् अस्माकं प्रयत्नेन प्रत्येकं नूतनः छात्रः विद्यालयस्य उष्णतां, परिचर्याञ्च अनुभवितुं शक्नोति, स्वस्य महाविद्यालययात्रायै च सुन्दराणि स्मृतयः त्यक्तुम् अर्हति।
प्रतिवेदन/प्रतिक्रिया