समाचारं

बृहत् विपर्ययः ! अल्जाइमर-रोगस्य "हत्यारा" वस्तुतः मस्तिष्कस्य रक्षणं करोति, विषाक्त-अणुनाम् प्रभावीरूपेण दूरीकर्तुं शक्नोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणःअल्जाइमर रोगः(ad), द्वौ शास्त्रीयरोगविज्ञानविशेषणौ स्तः, येषु एकं रोगी मस्तिष्के बीटा-एमिलोइड्-पट्टिकानां अत्यधिकसञ्चयः, अपरं च टौ-प्रोटीन-जन्य तंत्रिका-उलझनम् अस्य कारणात् टौ प्रोटीन् प्रायः "हत्यारा" इति चिह्नितः भवति यः एडी-रोगस्य विकासं प्रवर्धयति ।

परन्तु अपरपक्षे न्यूरॉन्-कार्यार्थं टौ-प्रोटीनम् एव अत्यावश्यकम् उदाहरणार्थं न्यूरॉन्-इत्येतत् महत्त्वपूर्ण-अणु-परिवहनार्थं सूक्ष्मनली-प्रणाल्यां बहुधा अवलम्बते ।सूक्ष्मनलिकां स्थिरीकर्तुं ताऊ प्रोटीनस्य भूमिका भवति. इदं केवलं यदा टौ प्रोटीनम् असामान्यरूपेण फॉस्फोरिलेशनं भवति तथा च निरन्तरं समुच्चयः भवति तथा च रेशेदार-उलझनानि निर्माति तदा न्यूरॉन्साः "जंक" प्रोटीनस्य एतत् भागं स्वच्छं कर्तुं असमर्थाः भवन्ति, दुष्टानि च भवन्ति

परन्तु तत् तौ विषये समग्रं कथा नास्ति। बेलर महाविद्यालयस्य प्राध्यापकः ह्युगो बेले मस्तिष्कस्य तंत्रिकातन्त्रस्य अध्ययनार्थं चिरकालात् प्रतिबद्धः अस्ति अद्यतने नेचर न्यूरोसाइन्स इत्यस्मिन् प्रकाशिते अध्ययने सः तस्य सहकारिभिः सह एतत् प्रदर्शितवान् ।ताऊ प्रोटीन न केवलं नियमितं सूक्ष्मनलिकां कार्यं निर्वाहयति, अपितु एडी-रोगस्य निवारणे अपि प्रमुखः घटकः अस्ति । टौ प्रोटीन् प्रभावीरूपेण ग्लियालकोशिकानां विषाक्तलिपिड्स् दूरीकर्तुं न्यूरॉन्सस्य क्षतिं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति ।


यदा नानाविधाः कोशाः स्वकार्यं कुर्वन्ति तदा ते उत्पादयन्तिप्रतिक्रियाशील आक्सीजन प्रजातिः (ros) २., अतिरिक्तं ros आक्सीडेटिव तनावं प्रेरयितुं शक्नोति तथा च लिपिड् पेरोक्साइड् इत्यादीनां विविधविषाक्तअणुनां उत्पादनं कर्तुं शक्नोति । अत्यन्तं सक्रियः तंत्रिकातन्त्रः इति नाम्ना तंत्रिका ऊतकं न केवलं ros इत्यस्य बृहत् परिमाणं उत्पादयति,न्यूरॉन्स अपि विशेषतया ros इत्यस्य उच्चस्तरस्य प्रति संवेदनशीलाः भवन्ति, अस्य कारणात् मस्तिष्कस्य अपि ros इत्यस्य प्रभावस्य निवारणार्थं विविधाः रणनीतयः सन्ति ।

प्रोफेसर बेले एकदा आविष्कृतवान् यत् न्यूरॉन्स ros इत्यस्य सम्मुखीभवनस्य अनन्तरं ते उत्पादितानि लिपिड् पेरोक्साइड्-आक्साइड्-इत्येतत् ग्लिया-कोशिकासु परिवहनं करिष्यन्ति, ये एतान् लिपिड्-सञ्चयं करिष्यन्ति, परितः वातावरणात् च लिपिड्-बिन्दुरूपेण पृथक् करिष्यन्ति ऊर्जाप्रदायः, एकेन शिलेन द्वौ पक्षिणौ मारयन्।

चित्रस्य स्रोतः : १.१२३आरएफ

अन्येषु अध्ययनेषु ज्ञातं यत् यदा न्यूरॉनल् अथवा ग्लियाल् सेल मॉडल् इत्यत्र टौ प्रोटीन् अतिअभिव्यक्तं भवति तदा ros इत्यस्य उच्चस्तरः अवलोकितुं शक्यते । क्रमेण, वर्धितः ros ज़ेबरा-मत्स्येषु tau प्रोटीन-अभिव्यक्तिं अपि अपरेगुलेटं कर्तुं शक्नोति । अतः tau प्रोटीनस्य ros इत्यस्य च मध्ये विशिष्टानि संतुलनतन्त्राणि कानि सन्ति?

नवीनस्य अध्ययनस्य प्रयोगेषु लेखकाः प्रथमं ड्रोसोफिला-रोगस्य रेटिनायां टौ-प्रोटीनस्य अतिअभिव्यक्तिं कर्तुं प्रयतन्ते स्म, अस्मिन् क्षेत्रे ग्लियाल-कोशिका अपि ros-इत्यनेन प्रभाविताः भवन्ति, लिपिड-बिन्दवः च निर्मान्ति परन्तु यदा टौ प्रोटीन् क्रमेण अनियंत्रितरूपेण सञ्चितं भवति तदाग्लिया कोशिकानां आकृतिविज्ञानं परिवर्तते न केवलं ते ros प्रति अधिकं संवेदनशीलाः भवन्ति, अपितु तेषां लिपिड् बिन्दुनिर्माणक्षमता महत्त्वपूर्णतया दुर्बलतां प्राप्नोति ।. तदतिरिक्तं ड्रोसोफिला-मस्तिष्के टौ-प्रोटीनस्य अत्यधिकसञ्चयः ग्लिया-कोशिकानां लिपिड्-बिन्दु-निर्माण-क्षमतायां अपि बाधां जनयितुं शक्नोति । एतत् वस्तुतः विशेषतः अप्रत्याशितम् नास्ति ।

▲यदि टौ प्रोटीनस्य स्तरः अत्यधिकः भवति तर्हि ग्लिया कोशिकानां लिपिड् बिन्दुनिर्माणक्षमता बाधिता भविष्यति।(चित्र स्रोतः सन्दर्भः [१])


तदनन्तरं लेखकाः विपरीतदिशि गत्वा टौ प्रोटीनस्य अभावयुक्तानि अतिरिक्तमक्षिकाः निर्मितवन्तः । परन्तु एतेषां मक्षिकाणां प्रदर्शनं उत्तमं नासीत् ।

अस्याः स्थितिः कारणं यत्,ग्लियाल् सेल् लिपिड् बिन्दुनिर्माणार्थं टौ प्रोटीनम् अत्यावश्यकम् अस्ति, एतत् न केवलं लिपिड् चयापचयस्य नियमनं कर्तुं शक्नोति, अपितु ग्लिया कोशिकानां ros इत्यस्य सामना उत्तमरीत्या कर्तुं अपि साहाय्यं कर्तुं शक्नोति । एतेन इदमपि ज्ञायते यत् टौ प्रोटीनस्य नूतनः न्यूरोप्रोटेक्टिव प्रभावः भवति तस्मिन् एव काले टौ प्रोटीनस्य उचितस्तरस्य आवश्यकता भवति ।

प्रोफेसर बेले इत्यनेन दर्शितं यत् टौ प्रोटीन् प्रायः न्यूरोडिजनरेटिव् रोगेषु "दुष्टः" भूमिकां निर्वहति इति मन्यते, परन्तु नूतनं शोधं दर्शयति यत् न्यूनातिन्यूनं ते निश्चितरूपेण ग्लियाल कोशिकासु "उत्तमः" सन्ति। understand tau.स्वस्थमस्तिष्के तंत्रिकारोगे च प्रोटीनस्य भूमिका।

अल्जाइमररोगः (ad) मानवजातेः प्रमुखासु चिकित्सासमस्यासु अन्यतमः अस्ति ।
अल्जाइमर-रोगस्य चिकित्सा किमर्थम् एतावत् कठिना अस्ति ?अल्जाइमर-रोगस्य उत्पत्तिविषये वयं कियत् जानीमः ?
अल्जाइमर-रोगस्य केषां नूतनानां चिकित्सानां विषये निकटभविष्यत्काले ध्यानं दातव्यम्?अस्माकं जीवने किं कर्तुं शक्नुमः यत् वयं रोगं न प्राप्नुमः ?