समाचारं

यः व्यक्तिः चिरकालं यावत् गम्भीररुग्णः, शयनागतः च अस्ति सः सहसा "उपविश्य" अन्यं महत् तण्डुलकटोरा किमर्थं खादितुम् अर्हति ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मृत्युविषये सर्वदा गुरुविषयः एव भवति ।


नवीनजीवनस्य अन्तर्धानं स्वचक्षुषा द्रष्टुं अस्वीकार्यं वस्तु अस्ति तथा च जीवनस्य अन्तिमयात्रायां प्रियजनानाम् सह गन्तुं न शक्नुवन् इति ततोऽपि दुःखदम्।


किं भवतः कदापि प्रियजनस्य मृत्योः सम्मुखे किमपि खेदः अभवत् ? किं भवता कदापि "प्रकाशस्य प्रतिबिम्बं" दृष्टम्?


टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वकथां साझां कुर्वन्तु~



समीक्षाविशेषज्ञाः : १.वांग चुन्क्सुए

मुख्य चिकित्सक, न्यूरोसाइकियाट्री एवं नैदानिक ​​मनोविज्ञान विभाग, बीजिंग तियान्टन अस्पताल



*tencent medical dictionary सामग्री दल द्वारा निर्मित