समाचारं

युद्धसंवादकः झाङ्ग चोङ्गक्सिउ ९५ वर्षे एव निधनं जातः ।सः स्वस्य कॅमेरा-यंत्रेण "चाङ्गजिन्-सरोवरस्य युद्धस्य" यथार्थतया अभिलेखनं कृतवान् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्हुई दैनिक" इति प्रतिवेदनानुसारं चीनसाहित्यिककलावृत्तसङ्घस्य आजीवनसाधनापुरस्कारविजेता प्रसिद्धः युद्धचित्रकारः, अनहुईसाहित्यकलावृत्तसङ्घस्य सेवानिवृत्तः कार्यकर्ता च सहचरः झाङ्ग चोङ्गक्सिउ इत्यस्य अचानकं मृत्युः अभवत् हेफेइ-नगरे ६ सितम्बर्-दिनाङ्के २१:०० वादने अप्रभाविचिकित्सायाः कारणात् सः ९५ वर्षीयः आसीत् ।

झाङ्ग चोंगक्सिउ (तस्वीरस्रोतः: "अन्हुई दैनिक")

समाचारानुसारं झाङ्ग चोङ्गक्सिउ इत्यस्य जन्म १९२९ तमे वर्षे अनहुई-प्रान्तस्य चाओ-मण्डले अभवत् ।सः १३ वर्षे नूतनचतुर्थसेनायाः सदस्यतां प्राप्तवान्, जापानविरोधीयुद्धस्य, मुक्तियुद्धस्य च अनुभवं कृतवान् १९४८ तमे वर्षे पूर्वीमोर्चाकोरस्य राजनैतिकविभागस्य पत्रकारिताप्रशिक्षणवर्गे स्थानान्तरणं कृत्वा नवमकोरस्य सिन्हुआ न्यूज एजेन्सी शाखायां छायाचित्रकार्यं कर्तुं नियुक्तः ततः परं युद्धक्षेत्रस्य छायाचित्रणक्षेत्रे सः स्वस्य करियरस्य आरम्भं कृतवान् सः हुआइहाई अभियाने, क्रॉसिंग् रिवर अभियाने इत्यादिषु भागं गृहीत्वा "मुक्तिपदकम्" "स्वतन्त्रतायाः स्वतन्त्रतायाः च पदकम्" इति उपाधिं प्राप्तवान् ।

१९५० तमे वर्षे झाङ्ग चोङ्गक्सिउ अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे कोरिया-सहायतायां च भागं गृहीतवान् तथा च चीनीयजनस्वयंसेनायाः नवम-कोरस्य राजनैतिकविभागस्य प्रचार-विभागस्य छायाचित्र-दलस्य नेतारूपेण कार्यं कृतवान् सः छायापत्रकारत्वेन कार्यस्य अतिरिक्तं सेनात्रयस्य छायाचित्रकार्यस्य निर्देशनं अपि कृतवान् ।

तस्मिन् एव वर्षे नवम्बर्-मासस्य २७ दिनाङ्के चाङ्गजिन्-सरोवरस्य युद्धम् आरब्धम्, ततः झाङ्ग् चोङ्ग्क्सिउ अग्रपङ्क्तौ त्वरितम् अगच्छत् । चाङ्गजिन्-सरोवरस्य युद्धस्य साक्षी, अभिलेखकः च इति नाम्ना सः चाङ्गजिन्-सरोवरस्य वास्तविकं युद्धं कैमरेण, चलच्चित्रस्य त्रीणि रोलानि च अभिलेखितवान् ।

तेषु "the chinese and north korean armies meet on the east coast" इति छायाचित्रकार्यं १९५० तमे वर्षे शीतशीतकाले चाङ्गजिन्-सरोवरस्य युद्धे चीनीय-उत्तरकोरिया-सेनायोः विजयी-समागमं प्रतिबिम्बयति "चीनीजनस्वयंसेविकानां विदेशयुद्धस्य द्वितीयवार्षिकी" इति मुद्रापत्रे चतुर्थस्य "विजयीपुनर्मिलनस्य" मुद्रापत्रस्य आदर्शः अपि अस्ति ।

१९५० तमे वर्षे शिशिरे चीनीजनस्वयंसेवकाः कोरियादेशस्य जनसेना च पूर्वतटे सफलतया मिलितवन्तौ (स्रोतः: अनहुई दैनिकः)

"तदा विदेशीयाः संवाददातारः चीनदेशं छायाचित्रं ग्रहीतुं आगच्छन्ति स्म, तेभ्यः अहं बहु किमपि ज्ञातवान्। अहं जानामि यत् चाङ्गजिन्-सरोवरस्य युद्धे विजयानन्तरं 'विजयसमागमस्य' दृश्यं भवितुम् अर्हति, अतः अहं विशेषं कृतवान् trip to xianxing port." zhang chongxiu took the risk alone. चत्वारिंशत् पञ्चाशत् किलोमीटर् यावत् हिमे, प्रातःतः अपराह्णपर्यन्तं, वयं हाम्हुङ्ग पोर्ट् आगत्य अग्रणीं गृहीतवन्तः।

"अहं न जानामि यत् अग्रे मार्गे के के संकटाः सन्ति। तस्मिन् समये अहं 'तत्र गत्वा कदापि पश्चात् न पश्यामि' इति निश्चयेन अगच्छम्।" झाङ्ग चोङ्ग्सिउ इत्यस्य "विजयी समागमः" इति भविष्यवाणी गलता नासीत्। यदा सः चीनदेशं उत्तरकोरियां च विजयाय समीपं गच्छन्तौ, समागमं च दृष्टवान् तदा सः उत्साहेन सर्वेषां कृते श्रान्ततां न कृत्वा छायाचित्रं गृहीतवान्, एतत् बहुमूल्यं ऐतिहासिकदृष्ट्या च बहुमूल्यं दृश्यं अभिलेखितवान् इदं नकारात्मकं, छायाचित्रं च चीनीयजनक्रान्तिस्य सैन्यसङ्ग्रहालयेन अपि संगृहीतम् अस्ति ।

उत्तरकोरियादेशे सेनायाः सह युद्धस्य वर्षद्वयाधिककाले झाङ्ग चोङ्गक्सिउ इत्यनेन कॅमेरा, दर्जनशः चलच्चित्रस्य रोलाः च गृहीत्वा २००० तः अधिकानि युद्धक्षेत्रस्य छायाचित्राणि गृहीताः, यत्र अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य, कोरिया-सहायतायाः च बहुमूल्याः ऐतिहासिकक्षणाः अभिलेखिताः

चीनीजनस्वयंसेनायाः २० तमे सेनायाः ५८ तमे विभागस्य राजनैतिकविभागेन मुख्यालयेन च १७२ तमे रेजिमेण्टस्य तृतीयकम्पनीं "याङ्ग गेन्सी कम्पनी" इति बैनरं प्रदत्तम् (स्रोतः: अनहुई फेडरेशन आफ् लिटरेरी एण्ड् आर्टसर्कल्स्)

१९५१ तमे वर्षे डिसेम्बरमासे चीनीयजनस्वयंसेनामुख्यालयेन २० सेनासमूहस्य ५८ पदातिविभागस्य १७२ तमे रेजिमेण्टस्य तृतीयकम्पनीं "याङ्ग जेन् सिलियन" इति बैनरं प्रदत्तम्, अयं बहुमूल्यः क्षणः झाङ्ग चोङ्गक्सिउ इत्यनेन अपि अभिलेखितः

१९५८ तमे वर्षे वसन्तऋतौ झाङ्ग चोङ्गक्सिउ इत्यनेन स्वस्य करियरं परिवर्त्य हेफेई, अनहुई-नगरं प्रत्यागतवान् सः क्रमशः अनहुई-चित्रात्मक-पत्रिकायाः ​​छायाचित्र-दलस्य उपनेता, अनहुई-दैनिकस्य छायाचित्र-दलस्य उपनेता, तथा च the anhui federation of literary and art circles कार्यालयम्।

नवम्बर् २०२१ तमे वर्षे झाङ्ग चोङ्गक्सिउ इत्यनेन ७० वर्षाणाम् अधिककालात् संगृहीताः ८० छायाचित्रकृतयः अनहुई-प्रान्तीय-आर्काइव्-इत्यस्मै दानं कृतम्, तस्मिन् एव काले संग्रहालये "resisting u.s. aggression and aid korea documentary" इति प्रदर्शनी उद्घाटिता

२०२३ तमे वर्षे झाङ्ग चोङ्गक्सिउ इत्यनेन चीनसाहित्यकलावृत्तसङ्घस्य आजीवनसाधनापुरस्कारः (छायाचित्रणम्) प्राप्तम् । तस्मिन् एव वर्षे जुलैमासे चीनीजनक्रान्तिस्य सैन्यसङ्ग्रहालये "दृश्यं उपस्थितिः च - अमेरिकी-आक्रामकतायाः प्रतिरोधाय तथा कोरिया-सहायतायै झाङ्ग-चोङ्ग्सिउ-महोदयस्य छायाचित्र-कार्यस्य प्रदर्शनी" इति उद्घाटितम् अस्मिन् प्रदर्शने १२० तः अधिकाः युद्धक्षेत्रस्य छायाचित्रणकार्यं प्रदर्शितं भवति तथा च केचन भौतिकप्रदर्शनानि प्रदर्शितानि सन्ति ये सः अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य साहाय्यार्थं च युद्धक्षेत्रे गृहीतवान्

१९५० तमे वर्षे डिसेम्बरमासे चीनस्य उत्तरकोरियादेशस्य च जनसेना प्रथमसमुद्रीविभागस्य ७ पदातिविभागस्य च विरुद्धं घेरणं विनाशं च अभियानं प्रारब्धवती, यत् अमेरिकीसैन्यस्य इक्का इति प्रसिद्धम् (स्रोतः: अनहुई फेडरेशन आफ् लिटरेरी एण्ड् आर्टसर्कल्स्)

"अमेरिकन-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च मम छायाचित्रणं यथार्थतया युद्धक्षेत्रे परिपक्वम् अभवत् । गोलिकानां वर्षा अभवत् अपि मुक्तियुद्धस्य पूर्ववर्षत्रयानन्तरं अहं जानामि स्म यत् कुत्र गन्तव्यम् इति, अतः अहं बहु आशावादी आसम्। छायाचित्रणं कुर्वन् भवतां कृते अस्ति to be bold victory into his respect for the chinese soldiers participating in this war , गौरवं गौरवं च, सर्वं कैमरेण अभिलेखितम्।

७ सितम्बर् दिनाङ्के प्रातःकाले अनहुई प्रान्तीयछायाचित्रकारसङ्घस्य अध्यक्षः जू गुओ इत्यनेन झाङ्ग चोङ्गक्सिउ इत्यस्य स्मृतौ एकः लेखः प्रकाशितः यत् सः युद्धे अभिलेखकः आसीत्, लेन्सस्य उपयोगं शस्त्ररूपेण कृतवान्, गोलिकानां ओलाभिः यात्रां कृतवान् तस्य प्रत्येकं फोटो इतिहासस्य साक्षी, तस्य वीरयुगस्य अमरचिह्नं च अस्ति । आश्चर्यजनकाः चित्राणि अग्निजलयोः माध्यमेन सैनिकानाम् वीरयुद्धानि जमन्ति, येन भविष्यत्पुस्तकानां कृते अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य, कोरिया-सहायतायाः च त्रासदीयाः भव्यतायाः च झलकं प्राप्यते यद्यपि सः स्वर्गं गतः तथापि तस्य आख्यायिका इतिहासस्य इतिहासेषु सदा अभिलेखिता भविष्यति, तस्य आत्मा वर्षेषु उज्ज्वलतया प्रकाशयिष्यति

जिमु न्यूज "अन्हुई दैनिक", चाङ्ग'आन् स्ट्रीट् गवर्नर्, दवन न्यूज, तथा च अनहुई फेडरेशन आफ् लिटरेरी एण्ड् आर्ट सर्कल्स् इत्यस्य वीचैट् सार्वजनिकलेखं एकीकृत्य अस्ति