समाचारं

हैनान्-नगरस्य जनाः आन्ध्रप्रदेशस्य तूफानस्य अनन्तरं मार्गपार्श्वे नारिकेलं उद्धृतवन्तः : एतादृशं महत् आन्ध्रप्रदेशस्य प्रथमवारं अनुभवं जातम्, जलं विद्युत् च अद्यापि न पुनः प्राप्तम्।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुपर-टाइफून "मकर" ७ सितम्बर् दिनाङ्के गतस्य अनन्तरं हैकोउ-नगरे, हैनान्-प्रान्ते सर्वे पक्षाः शीघ्रं कार्यं कृतवन्तः, सामान्य-उत्पादनस्य, जीवन-व्यवस्थायाः च पुनर्स्थापनार्थं उद्धार-आपदा-राहत-आपदा-उत्तर-पुनर्निर्माण-कार्यं कर्तुं सर्वं कृतवन्तः यथाशीघ्रं।

तस्मिन् दिने हैनान्-नगरे स्थिताः बहवः जनाः मार्गस्य पार्श्वे नारिकेलं उद्धृत्य स्वस्य वा अन्येषां वा रिकार्ड्-करणं कृत्वा भिडियाः स्थापितवन्तः ।

हैनान्-नगरस्य जनाः आन्ध्र-तूफानस्य अनन्तरं नारिकेलं संग्रहयन्ति । चित्र/वीडियो स्क्रीनशॉट्

हैकोउ-नगरे अध्ययनं कुर्वन् महाविद्यालयस्य छात्रः बुबुः जिउपाई-न्यूज-सञ्चारमाध्यमेन अवदत् यत् ७ दिनाङ्के दिने बहवः जनाः नारिकेलं उद्धर्तुं गच्छन्ति स्म, सः अपि कतिपयान् उद्धृतवान् "तेषु बहवः नवीनाः छात्राः आसन् ये पूर्वं कदापि नारिकेलं वा तूफानं वा न दृष्टवन्तः। यदा ते सर्वत्र नारिकेलं दृष्टवन्तः तदा ते क्षणमात्रेण धावितवन्तः।"

सः मन्यते यत् नारिकेलवृक्षाः अतीव शक्तिशालिनः सन्ति।श्वः यदा तूफानः आगतः तदा "वृक्षाः प्रायः भूमौ उड्डीयन्ते स्म। वायुः निवृत्तमात्रेण ते पुनः उत्थिताः।

नारिकेलाः पदे पदे उद्धृताः। चित्र/वीडियो स्क्रीनशॉट्

बुबुः गुआङ्ग्क्सीनगरस्य अस्ति, पूर्वं च आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रकोपस्य अनुभवं कृतवान्, परन्तु श्वः इव बृहत् आन्ध्रप्रदेशस्य प्रथमवारं सः आन्ध्रप्रदेशस्य आन्ध्रप्रकोपं दृष्टवान् । "स्वतन्त्रछात्रावासभवने छात्राः अवदन् यत् उच्चैः भवनानि कम्पयिष्यन्ति। अतीव अतिशयोक्तिः आसीत्। श्वः मां यथार्थतया भयभीतं कृतवान्।"

चक्रवातस्य अनन्तरं बुबुः मार्गे बहवः वृक्षाः उड्डीयन्ते, केषाञ्चन दुकानानां विज्ञापनफलकाः उड्डीयन्ते, केचन आधारभूतसंरचना च नष्टाः इति अपश्यत् ७ दिनाङ्के अपराह्णे विद्यालयस्य जलं विद्युत् च पुनः स्थापितं नासीत् सौभाग्येन विद्यालयेन पूर्वमेव प्रतिक्रियायोजना निर्मितवती आसीत्, तत्र बैकअप ऊर्जा जलं च आसीत्, अतः भोजनं समस्या नासीत्

हैकौ नागरिकः चेन् महोदयः अवदत् यत् समुदाये बहिः च बहवः नारिकेलवृक्षाः सन्ति, ततः परं बहवः जनाः नारिकेलं उद्धर्तुं गतवन्तः, सः अपि अगच्छत्। “सर्वे अतीव प्रसन्नाः सन्ति, गतरात्रौ भयं विस्मृतवन्तः इव दृश्यन्ते” इति चेन् महोदयः अपि उत्साहेन अवदत् यत् नारिकेले स्वादिष्टाः सन्ति, हैनन्-नगरे स्वागतं च।