समाचारं

(पेरिस् पैरालिम्पिकक्रीडा) व्यापकवार्ता : चीनदेशः ९ अधिकानि स्वर्णपदकानि प्राप्तवान् तथा च चीनदेशः ८३ स्वर्णपदकैः दूरं अग्रे अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, पेरिस्, ६ सितम्बर् (सम्वादकः वाङ्ग जुमिन्) पेरिस् पैरालिम्पिकक्रीडायाः नवमे प्रतियोगितादिने चीनीयसेना तैरणं, ट्रैक एण्ड् फील्ड्, व्हीलचेयर फेन्सिंग्, टेबलटेनिस्, वेट्लिफ्टिंग्, ब्लाण्ड् जूडो, 2019 इत्यत्र अपरं ९ स्वर्णपदकं प्राप्तवती । तथा च तैरणं, ट्रैक एण्ड् फील्ड्, व्हीलचेयर फेन्सिंग्, टेबल टेनिस्, वेटलिफ्टिंग्, अन्धजूडो च इत्येतयोः विषये ९ स्वर्णपदकानि अपि प्राप्तवन्तः ।

षष्ठे स्थानीयसमये चीनदेशः मूलतः अस्मिन् पैरालिम्पिकक्रीडायां स्वर्णपदकपदकक्रमाङ्कने प्रथमस्थानं पुष्टिं कृतवान् यत्र कुलम् १८८ पदकानि, ८३ स्वर्णं, ६४ रजतपदकं, ४१ कांस्यपदकं च प्राप्तवन्तः युनाइटेड् किङ्ग्डम् (४२ स्वर्णपदकानि १०० पदकानि च) अमेरिकादेशः (३१ स्वर्णपदकानि ८६ पदकानि च) द्विगुणसूचौ द्वितीयतृतीयस्थानं च अद्यापि वर्तते स्वर्णपदकसूचौ क्रमशः नेदरलैण्ड् (२४ स्वर्ण), इटली (२० स्वर्ण), फ्रान्स, ब्राजील (१७ स्वर्ण), युक्रेन, आस्ट्रेलिया (१६ स्वर्ण) च क्रमशः चतुर्थतः नवमपर्यन्तं स्थानं प्राप्नुवन्ति

तस्मिन् दिने चीनीय-पैरालिम्पिक-तैरणदलेन अन्ये ३ स्वर्णपदकानि, २ रजतपदकानि, १ कांस्यपदकानि च प्राप्य विश्वविक्रमद्वयं भङ्गं कृतम् ।

पुरुषाणां ५० मीटर् बटरफ्लाई एस ५ अन्तिमस्पर्धायां चीनदलेन पुनः स्वर्णरजतकांस्यपदकं प्राप्तम्, यत्र विजेता गुओ जिन्चेङ्गः ३०.२८ सेकेण्ड् मध्ये विश्वविक्रमं भङ्गं कृतवान् अस्मिन् पैरालिम्पिकक्रीडायां गुओ जिन्चेङ्गः "माडलवर्कर" इति वक्तुं शक्यते

"माडल वर्कर" इति अपि उच्यते १९ वर्षीयः चीनीयः किशोरी जियाङ्ग युयान्, यः तस्याः रात्रौ महिलानां ४०० मीटर् फ्रीस्टाइल् एस ६ अन्तिमस्पर्धायां पुनः अभिषेकं प्राप्तवान् अस्मिन् पैरालिम्पिकक्रीडायां सा सप्तमः स्पर्धा अस्ति यस्मिन् महिलानां २०० मीटर् व्यक्तिगतमेड्ले इत्यस्य अतिरिक्तं अन्येषु षट् स्पर्धासु सा स्वर्णपदकं प्राप्तवती अस्ति

महिलानां ५० मीटर् बटरफ्लाई एस ५ अन्तिमस्पर्धायां चीनदेशस्य खिलाडयः लु डोङ्ग्, हे शेङ्गाओ च ३८.१७ सेकेण्ड् मध्ये विश्वविक्रमं भङ्गं कृत्वा अस्मिन् पैरालिम्पिकक्रीडायां चतुर्थं स्वर्णपदकं प्राप्तवन्तौ। ३२ वर्षीयः लु डोङ्गः अस्मिन् वर्षे चतुर्थवारं पैरालिम्पिकक्रीडायां भागं गृह्णाति, सः ९ पैरालिम्पिकस्वर्णपदकानि प्राप्तवान् अस्ति ।

ट्रैक-एण्ड्-फील्ड् स्पर्धायां चीन-दलेन १ स्वर्णं, १ रजतं, १ कांस्यपदकं च प्राप्तम् । तेषु ४×१०० मीटर् मिश्रितरिले-अन्तिम-क्रीडायां झोउ गुओहुआ, वाङ्ग हाओ, वेन् क्षियाओयन्, हू याङ्ग् च इति चीनीयदलेन ४५.०७ सेकेण्ड् मध्ये चॅम्पियनशिपं प्राप्य विश्वविक्रमं भङ्गं कृतम्

एतावता २६ वर्षीयः वेन् जिओयन् अस्मिन् पैरालिम्पिकक्रीडायां भागं गृहीतवती सर्वेषु ४ स्पर्धासु चॅम्पियनशिपं जित्वा व्यक्तिगतपैरालिम्पिकस्वर्णपदकानां कुलसंख्या ९ अभवत्

फ्रान्सदेशस्य ग्राण्ड्-पैलेस्-नगरं पुनः चीनीय-पैरालिम्पिक-खड्गधारिणां अभिषिक्तस्थानं जातम् । तस्मिन् दिने चतुर्णां चक्रचालकवेष्टनस्पर्धासु चीनीयदलेन २ स्वर्णं, १ रजतं, १ कांस्यपदकं च प्राप्तम् । तेषु सन गैङ्ग् इत्यनेन पुरुषाणां व्यक्तिगतं ईपी ए-स्तरीयं स्वर्णपदकं प्राप्तम्, यत् अस्मिन् पैरालिम्पिकक्रीडायां तस्य तृतीयं स्वर्णपदकं आसीत् । चेन् युआण्डोङ्गः महिलानां ईपी व्यक्तिगत ए-स्तरीयविजेता अभवत् ।

चीनीय-पैरालिम्पिक-टेबलटेनिस्-दलेन अपरं स्वर्णपदकं योगदानं कृतम् । पुरुषाणां एकलस्तरस्य ७ अन्तिमपक्षे यान् शुओ ब्रिटिशक्रीडकं ३:२ इति क्रमेण पराजितवान्, अस्मिन् स्पर्धायां तृतीयवारं क्रमशः पैरालिम्पिक-उपाधिं प्राप्तवान् ।

भारोत्थानस्पर्धायां चीनदलेन १ स्वर्णं ३ रजतपदकानि च प्राप्तानि । महिलानां ६७ किलोग्रामस्य अन्तिमस्पर्धायां तान युजियाओ इत्यनेन चॅम्पियनशिपं प्राप्य १४२ किलोग्रामभारेन विश्वविक्रमं भङ्गं कृतम्, अपि च क्रमशः त्रीणि चॅम्पियनशिपानि प्राप्तानि

अन्धजूडो महिला -७० किलोग्राम जे १ अन्तिमस्पर्धायां लियू ली चीनीयदलस्य कृते अन्यत् स्वर्णपदकं योजितवती ।

चक्रचालकमहिलाबास्केटबॉलदलस्य सेमीफाइनल्-क्रीडायां अन्तिम-उपविजेता चीनी-दलः अमेरिका-दलेन सह ४७:५०-वादने पराजितः, कांस्यपदकार्थं कनाडा-दलेन सह स्पर्धां करिष्यति

सप्तमः स्थानीयसमयः अस्य पैरालिम्पिकक्रीडायाः उपान्तिमदिवसः अस्ति ट्रैक एण्ड् फील्ड् स्पर्धायां २२ स्वर्णपदकानि भविष्यन्ति । तैरणं, टेबलटेनिस्, व्हीलचेयर फेन्सिंग् च सर्वाणि अन्तिमदिने प्रविष्टानि सन्ति, क्रमशः १५, ७, २ च स्वर्णपदकानि दास्यन्ति। नौकायानस्य प्रथमे स्वर्णपदकदिने सप्तविजेतारः निर्णीताः भविष्यन्ति ।

महिलानां वॉलीबॉल-क्रीडायाः अन्तिम-क्रीडायां पुनः चीन-अमेरिका-देशयोः मध्ये आधिपत्यस्य युद्धं जातम् । २००४ तमे वर्षे यदा सिटिङ्ग् वॉलीबॉल-क्रीडायाः पैरालिम्पिक-क्रीडायां प्रवेशः अभवत् तदा आरभ्य चीनीय-महिलानां सिटिंग्-वॉलीबॉल-दलः षट्-पैरालिम्पिक-क्रीडासु अन्तिम-क्रीडायां प्रवेशं कृत्वा क्रमशः त्रीणि चॅम्पियनशिप्-क्रीडासु प्राप्तवान् टोक्यो पैरालिम्पिकक्रीडायां चीनदेशस्य उपविष्टमहिलावॉलीबॉलदलः अन्तिमपक्षे अमेरिकीदलेन सह पराजितः भूत्वा रजतपदकं प्राप्तवान् । (अन्त) [सम्पादक: झांग ज़ीयी]।

प्रतिवेदन/प्रतिक्रिया