समाचारं

वर्चस्वस्य दुरुपयोगः ! उच्च "apple tax" इत्यस्य घोरदण्डः दत्तः अस्ति! यूरोपीयसङ्घदेशे अभिसृतः, अद्यापि चीनदेशे सर्वोच्चः →

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना “एप्पल् टैक्स” इति विषयः व्यापकं ध्यानं आकर्षितवान् । तथाकथितः "एप्पल् करः" यः चैनलसाझेदारी अस्ति, सः अस्मिन् तथ्ये प्रतिबिम्बितः यत् यदा उपयोक्तारः एप्स् इत्यादीनां डिजिटलसामग्रीक्रयणार्थं एप्पल्-मोबाइल-एप्-स्टोर् (एप्-स्टोर) इत्यस्य उपयोगं कुर्वन्ति तदा एप्पल्-व्यवहारराशिस्य भागं आयोगरूपेण निरोधयिष्यति , and then transfer the remaining funds to the corresponding app developers , आयोगानुपातः १५% तः ३०% पर्यन्तं भवति ।"एप्पल् करस्य" अस्तित्वस्य कारणात् एपीपी विकासकानां लाभान्तरं बहु संपीडितम् अस्ति

"एप्पल् करः" वाणिज्यिकैकाधिकारं भवति वा इति विषये अद्यापि उद्योगः एकीकृतं मतं न प्राप्तवान् । समर्थकानां मतं यत् एतत् किञ्चित्पर्यन्तं युक्तियुक्तं दृश्यते यतोहि एप्पल् सुरक्षितं स्थिरं च मञ्चं प्रदाति तथा च मोबाईल-अनुप्रयोगानाम् गुणवत्तां सुरक्षां च निर्वाहयितुम् बहु संसाधनं निवेशयति। विपक्षेण उक्तं यत्,अत्यधिकं उच्चा कमीशनदराः बहवः लघुविकासकाः सामग्रीप्रदातृन् च अनुभवन्ति यत् तेषां व्यावसायिकविकासः प्रतिबन्धितः अस्ति ।

सार्वजनिकदत्तांशः तत् दर्शयतिचीनीयविपण्ये “एप्पल् करदरः” विश्वे सर्वाधिकः अस्ति, मानक-उद्यमानां लघु-उद्यमानां च कृते क्रमशः ३०%, १५% च आयोगं गृह्णाति । अमेरिकादेशे क्रमशः २७%, १२% च, यूरोपीयसङ्घस्य १७% १०% च, दक्षिणकोरियादेशे २६%, ११% च । उच्च "एप्पल् कर" इत्यनेन विश्वस्य एप् विकासकानां मध्ये प्रबलं असन्तुष्टिः उत्पन्ना अस्ति । फलतः एप्पल्-कम्पनी विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च न्यासविरोधी अन्वेषणानाम्, मुकदमानां च सामनां कृतवान्, यत्र यूरोपीयसङ्घः सर्वाधिकं विशिष्टः अस्ति

अस्मिन् वर्षे मार्चमासे यूरोपीयसङ्घः एप्पल्-संस्थायाः सङ्गीत-प्रवाह-अनुप्रयोग-वितरण-विपण्ये स्वस्य प्रबल-स्थानस्य दुरुपयोगस्य कारणेन १.८४ अरब-यूरो-रूप्यकाणां दण्डं दत्तवान् । यूरोपीयसङ्घस्य निर्णयः स्वीडिश-सङ्गीत-प्रवाह-सेवा-मञ्चेन spotify-इत्यनेन २०१९ तमे वर्षे एप्पल्-विरुद्धं दाखिल-मुकदमात् उद्भूतः अस्ति ।एतस्य मुकदमेन एप्पल्-संस्थायाः एप्-स्टोर्-मध्ये ३०% आयोगं लक्ष्यं कृतम् आसीत् यूरोपीयसङ्घः स्वस्य निर्णये एप्पल्-संस्थायाः प्रतिबन्धाः अनुचितव्यापारस्थितयः इति ज्ञातवान् । २०२१ तमे वर्षे एप्पल्-कम्पनी नेदरलैण्ड्-देशे पूर्वमेव एतादृशानां न्यासविरोधी-आरोपाणां दण्डानां च सामनां कृतवान् अस्ति, डच्-उपभोक्तृ-विपण्य-प्राधिकरणेन एप्पल्-संस्थायाः एप्-भण्डारे प्रथानां अन्वेषणं कृत्वा ज्ञातं यत्, एप्पल्-संस्थायाः विपण्य-प्रभुत्वस्य दुरुपयोगः, भण्डारे डच्-एप्स्-विकासकानाम् उपरि प्रतिबन्धाः अपि स्थापिताः अयुक्तप्रतिबन्धान् आरोपयन्तु। डच्-सर्वकारेण एप्पल्-संस्थायाः समयसीमायाः अन्तः सुधारः करणीयः, अन्यथा प्रतिसप्ताहं ५० लक्ष-यूरो-दण्डस्य सामना कर्तव्यः भविष्यति ।"अनुचितव्यापारस्थितयः" न्यासविरोधीप्रकरणेषु सामान्यतया प्रयुक्तः निर्णयः नास्ति एप्पल् एकस्मिन् पश्चात् अन्यस्मिन् मुकदमेषु सम्मिलितः अस्ति इति वक्तुं शक्यते यत् एतत् सर्वं "एप्पलकरस्य" कारणेन अस्ति ।

बेल्जियमदेशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य मुख्यालयस्य सम्मुखे एकः महिला iphone-इत्यस्य उपयोगं करोति । मेङ्ग डिङ्गबो (सिन्हुआ न्यूज एजेन्सी) इत्यस्य चित्रम्

यूरोपीयसङ्घस्य नित्यं महतीं दण्डं प्राप्य एप्पल्-कम्पनी सम्झौतां कर्तुं प्रवृत्ता अस्ति । अस्मिन् वर्षे जनवरीमासे एप्पल् इत्यनेन घोषितं यत् यूरोपीयसङ्घस्य डिजिटल मार्केट्-अधिनियमस्य अनुपालनाय यूरोपीयसङ्घस्य स्वस्य ऑपरेटिंग् सिस्टम्, ब्राउजर्, एप् स्टोर् इत्येतयोः प्रमुखानि अपडेट् कार्यान्वितं करिष्यति इति अद्यतनेषु ग्राहकाः प्रथमवारं एप्पल्-एप्-स्टोर्-तः बहिः सॉफ्टवेयर-अवलोकनं कर्तुं शक्नुवन्ति, जनाः वैकल्पिक-भुगतान-प्रणालीनां उपयोगं कर्तुं शक्नुवन्ति, स्वस्य पूर्वनिर्धारित-जाल-ब्राउजर्-चयनस्य स्वतन्त्रता च अन्तर्भवति एप्पल् इत्यनेन २००८ तमे वर्षे एप् स्टोर् इत्यस्य प्रारम्भात् आरभ्य विकासकानां कृते अधिकतमं ३०% कमीशनं अपि न्यूनीकरोति ।

सम्प्रति, २.यूरोपीयसङ्घस्य विपण्यां एप् विकासकाः केवलं एप्पल् इत्यस्मै १७% आयोगं दातुं प्रवृत्ताः सन्ति, तथा च १ वर्षस्य अनन्तरं अधिकांशविकासकानाम् ग्राहकानाञ्च कृते,एतत् अनुपातं १०% यावत् अधिकं न्यूनीकरिष्यति ।. एप्पल् इत्यनेन उक्तं यत्, अस्य सुधारस्य परिणामेण यूरोपीयसङ्घस्य ९९% अधिकाः एप् विकासकाः एप्पल् इत्यस्मै न्यूनशुल्कं दास्यन्ति।

तदतिरिक्तं चतुर्वर्षीयस्य न्यासविरोधी अन्वेषणस्य निरन्तरदबावेन एप्पल् अस्मिन् वर्षे यूरोपीय-आयोगेन सह निपटनं कृतवान् तथा च प्रतियोगिभ्यः स्वस्य "टैप एण्ड् पे" मोबाईल-भुगतान-प्रणालीं उद्घाटयितुं सहमतः, यस्य अर्थः अस्ति यत् एप्पल् एप्लिकेशन-विकासस्य पीपुल्-प्रवेशस्य अनुमतिं दास्यति अन्येषां मोबाईल-वॉलेट्-प्रदातृणां कृते भुगतान-अनुप्रयोगानाम् निर्माणार्थं तस्य एनएफसी-प्रौद्योगिकी, यदा मोबाईल-भुगतानस्य विषयः आगच्छति तदा उपभोक्तृ-परिचयं वर्धयति । न अतिशयोक्तिः, .एप्पल् यूरोपीयसङ्घस्य विपण्यां सर्वाधिकं संयमितं, न्यूनतमं अनन्यं एकाधिकारव्यवहारं च न्यूनतमं "एप्पल् करं" कार्यान्वितं च इति कारणं बहुधा यूरोपीयसङ्घस्य कठोरदण्डानां, भारीदबावस्य च परिणामः अस्ति

यूरोपीयसङ्घः अङ्कीय-अर्थव्यवस्थायाः विकासे नियमानाम् आधिपत्यस्य पालनम् करोति, तथा च यूरोपस्य विभिन्नदेशेभ्यः डिजिटल-प्रौद्योगिकी-कम्पनीनां क्रियाकलापानाम् कृते उच्च-मानक-कार्यन्वयन-उन्मुख-कानून-विनियमैः सह सख्यं मानकीकृतं कानूनी-नीति-वातावरणं प्रदाति यूरोपीयसङ्घः पारम्परिकनैतिक-मानक-सीमासु उदयमानानाम् डिजिटल-प्रौद्योगिकी-दिग्गजानां प्रभावस्य विषये अत्यन्तं चिन्तितः अस्ति, सः विधान-कानून-प्रवर्तनयोः सख्त-स्वरस्य अनुसरणं करोति, तथा च स्पष्टतया नियमनस्य शिथिलतायाः च मध्ये पूर्वस्य अनुकूलः अस्ति डिजिटल मार्केट्स् अधिनियमः यूरोपीयसङ्घेन प्रौद्योगिकीदिग्गजानां विरुद्धं निर्गतः महत्त्वपूर्णः न्यासविरोधी उपायः अस्ति यस्य मूललक्ष्यं बृहत् मञ्चानां एकाधिकारव्यवहारस्य समाप्तिः भवति तथा च उपभोक्तृणां अधिकविकल्पाः सन्ति इति सुनिश्चितं भवति। विधेयकस्य प्रावधानानाम् अनुसारं एप्पल्, गूगलस्य मूलकम्पनीः सहितं प्रौद्योगिकीविशालकायः कम्पनीयाः वैश्विकराजस्वस्य १०% पर्यन्तं दण्डस्य सामनां कर्तुं शक्नोति यदि ते विधेयकस्य प्रावधानानाम् उल्लङ्घनं कुर्वन्ति यदि उल्लङ्घनं पुनरावृत्तिः भवति तर्हि एषः अनुपातः 10% यावत् वर्धयितुं शक्नोति २०% । विधेयकेन विशेषतया अपेक्षितं यत् एतेषां प्रौद्योगिकी-दिग्गजानां स्वामित्वं प्राप्ताः अनुप्रयोगाः प्रतियोगिभिः सह "अन्तर-सञ्चालनीयाः" भवेयुः, यस्य अर्थः अस्ति यत् एतेषां कम्पनीनां अनुप्रयोग-प्रोग्रामिंग-अन्तरफलकानि उद्घाटयितुं आवश्यकता वर्तते येन उपयोक्तारः स्वयमेव निर्णयं कर्तुं शक्नुवन्ति यत् तेषां उपकरणेषु के अनुप्रयोगाः पूर्वं स्थापिताः सन्ति

एप्पल् अमेरिकादेशे प्रौद्योगिकीय आशावादस्य वातावरणे वर्धितः अस्ति तथा च "विजेता सर्वान् गृह्णाति" इति मानसिकतायाः गहनतया प्रभावः आसीत् , including heavy fines. एतेन विपण्यक्रियाकलापसंस्थानां अव्यवस्थितक्रियाकलापैः उपयोक्तृणां हितस्य हानिः न भवति, उद्योगस्य विकासः च प्रभावितः न भवति इति निवारयितुं साहाय्यं भविष्यति । अस्मात् दृष्ट्या कठोरकायदानानां माध्यमेन दिग्गजानां नियमने यूरोपीयसङ्घस्य अनुभवः, दृष्टिकोणः च अन्येभ्यः देशेभ्यः प्रदेशेभ्यः च महतीं प्रेरणादायी भवितुम् अर्हति

आर्थिक दैनिक संवाददाता लिआङ्ग टोङ्ग

मूलशीर्षकम् ""एप्पल कर" इत्यस्य निवारणाय यूरोपीयसङ्घः किमर्थं महतीं कार्यवाही करोति" इति ।

(स्रोतः आर्थिक दैनिकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया