समाचारं

कन्फ्यूशियसस्य एनालेक्ट्स् इत्यस्य प्रसिद्धानां उद्धरणानाम् विषये चिन्तनम् : एआइ द्वारा “भवतः कार्यं लुण्ठितम्” इति? विशेषज्ञाः - कृत्रिमबुद्धिः मनुष्याणां कृते सहायकरूपेण आकारं दातुं शक्नोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः अद्यापि भयभीताः सन्ति यत् एआइ बलिष्ठः भवति, कदाचित् भवतः कार्यं लुण्ठितं भविष्यति?
"सज्जनः शक्तिपुरुषः न भवति" इति एआइ इत्यस्य "कार्यहरणं" प्रतिबिम्बयति।
अधिकाधिककार्यस्य कृते एआइ सक्षमतया वा मनुष्याणाम् अपेक्षया अपि उत्तमतया कर्तुं शक्नोति भविष्ये कार्याणि चोराय एआइ इत्यस्य सम्मुखीकरणस्य चिन्ता भविष्यति वा?
संयुक्तराष्ट्रसङ्घस्य कृत्रिमबुद्धिविषये उच्चस्तरीयपरामर्शदातृसंस्थायाः विशेषज्ञः, बीजिंगकृत्रिमबुद्धिसुरक्षाशासनप्रयोगशालायाः निदेशकः, चीनीविज्ञानअकादमीयाः स्वचालनसंस्थायाः शोधकः च जेङ्ग यी एकस्मिन् साक्षात्कारे अवदत् यत् सः अनुभवति यत् "the analects" इत्यस्मिन् "a gentleman has no weapons" इति वाक्यम् आसीत्, यत् अतीव सत्यम् अस्ति। इदानीं कृत्रिमबुद्धिः किम् ? इति साधनम् । सज्जनः साधनं न भवति, यस्य अर्थः अस्ति यत् सकारात्मकः व्यक्तिः निरन्तरं स्वस्य सुधारस्य प्रक्रियायां भवति सः स्वं साधनरूपेण न मन्यते, अपितु सक्रियरूपेण स्वस्य विकासस्य दिशायाः विषये चिन्तनं कर्तव्यं, नूतनानि प्रौद्योगिकीनि च शिक्षेत् यत् एआइ भवतः स्वकीयानि साधनानि कार्यसाधनं च भविष्यति।
जेङ्ग यी इत्यनेन उक्तं यत् भविष्ये अनेके समाजसेवाकार्यं येषु मानवीयभावनानां संचारस्य च आवश्यकता भवति, तत् शनैः शनैः स्थापितं भविष्यति यत् पूर्वं कार्यं न मन्यते स्म। यथा, वृद्धानां सह गत्वा बालकानां पालनं कुर्वन् एकदा मया एकं पत्रिकायाः ​​आवरणं दृष्टं यत्र रोबोट्-समूहः वृद्धान् पोषयन् बालकान् पश्यन् च अवदत् यत् यथार्थतः एतादृशं दृश्यं कल्पयितुं कठिनम् अस्ति। अतः यथा यथा अधिकाधिकं कार्याणि कृत्रिमबुद्ध्या प्रतिस्थापयितुं शक्यन्ते तथा तथा मनुष्याणां अपूरणीयः भागः अधिकाधिकं स्पष्टः भविष्यति। ज़ेङ्ग यी इत्यनेन उक्तं यत् कृत्रिमबुद्धिः केषाञ्चन कार्याणां स्थाने स्थास्यति, यथा वाष्पइञ्जिनयुगस्य उद्भवः, काश्चन अपेक्षाः च प्रदास्यति, सा अपेक्षा अस्मान् अल्पकालीनचिन्ता अपि आनेतुं शक्नोति may अधिकाः जनाः यत्र भवितुम् अर्हन्ति तत्र आगत्य अधिकानि सार्थककार्यं कुर्वन्तु येषां स्थाने कृत्रिमबुद्धिः न स्थापयितुं शक्नोति।
अस्माभिः कृत्रिमबुद्धेः आकारः सहायकरूपेण दातव्यः
किं कृत्रिमबुद्धिः मनुष्याणां सहायकः वा विरोधी वा इति जेङ्ग यी इत्यनेन उक्तं यत् एषः हाँ वा न वा इति प्रश्नः नास्ति, अपितु अस्माभिः कृत्रिमबुद्धिः मनुष्याणां सहायकरूपेण आकारयितुं आवश्यकम् इति।
ज़ेङ्ग यी इत्यस्य मतं यत् अधिका कृत्रिमबुद्धिः अधुना संभावनानां, अवसरानां, प्रौद्योगिक्याः सीमानां च अन्वेषणं कुर्वती अस्ति तथापि सम्भाव्यजोखिमेषु वास्तविकनिवेशः अत्यल्पः अस्ति तथा च सम्भाव्यजोखिमानां समाधानं कथं करणीयम् इति कृत्रिमबुद्धेः विकासः यदि वयं इच्छामः यत् कृत्रिमबुद्धिः मानवजातेः सहायकः भवेत् तर्हि अस्माभिः कृत्रिमबुद्धिप्रौद्योगिक्याः एव उत्तरदायित्वपूर्वकं आकारः दत्तव्यः, कृत्रिमबुद्धिः च वन्यरूपेण वर्धयितुं अर्हति। अवश्यं, कृत्रिमबुद्धिकम्पनीनां विशालः बहुमतः तदनुरूपजोखिमानां विषये अवगतः अस्ति, अधुना यत् आवश्यकं तत् न केवलं अस्मिन् क्षेत्रे जागरूकताम् उत्थापयितुं, अपितु महत्त्वपूर्णतया, कृत्रिमबुद्धेः विकासं अधिकं मानकीकृतं कर्तुं कार्याणि कर्तुं।
यांगजी इवनिंग न्यूज/ziniu news रिपोर्टर xu xiaofeng
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया