समाचारं

चीनदेशं ७-० इति स्कोरेन पराजयित्वा जापानीप्रशिक्षकः अद्यापि किमर्थं मेलनोत्तरप्रशिक्षणेन असन्तुष्टः अस्ति ? जापानीक्रीडकानां प्रतिक्रियाः दृष्ट्वा भवन्तः तत्क्षणमेव अवगन्तुं शक्नुवन्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य चतुर्थे दिनाङ्के चीन-देशस्य राष्ट्रिय-फुटबॉल-दलेन जापानी-राष्ट्रीय-फुटबॉल-दलेन सह एशिया-विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८-क्रीडायाः आरम्भः कृतः to lose 1 point. परन्तु अस्मिन् रात्रौ चीनीयपुरुषपदकक्रीडादलस्य इतिहासे सर्वाधिकं पराजयः भविष्यति इति वयं कदापि न कल्पितवन्तः।

प्रथमार्धस्य १२ तमे मिनिट् मध्ये जापानी-राष्ट्रीय-फुटबॉल-दलस्य प्रथमं लक्ष्यं अप्रत्याशितम् आसीत्, ते केवलं पिक्-एण्ड्-रोल्-रणनीत्याः उपयोगं कृतवन्तः येन कप्तानः एण्डो हिरोशीः सर्वथा मुक्तं हेडर-अवसरं प्राप्तुं शक्नुवन्ति स्म चोटसमये जापानीदलस्य काओरु मित्सुरुः अस्माकं लक्ष्यं भङ्गयितुं अन्यस्य शिरःप्रहारस्य उपयोगं कृतवान्, तथापि २:० इति स्कोरः अभवत् तथापि चीनदेशस्य राष्ट्रियपदकक्रीडादलस्य समग्ररक्षा अद्यापि स्वीकार्यम् अस्ति , जापानस्य विश्वक्रमाङ्कः १८ तमे स्थाने वयं ८० तमस्य दशकस्य बहिः क्रमाङ्किताः स्मः।

परन्तु द्वितीयपर्यन्तं यदा अस्माकं शारीरिकशक्तिः एकाग्रता च न्यूनीभूता, यदा इवान् पश्चात्तापं कृतवान् तदापि सः अग्रभागस्य स्थाने अग्रभागं कृतवान् यदा इवान् ५ रक्षकान् त्यक्तवान् तदा अस्माकं द्वारं सर्वदा उद्घाटितं इव आसीत् ५ गोलः कृतः, सम्पूर्णः क्रीडा च ७::० इति समयः अभवत् ।