समाचारं

क्रिस्टियानो रोनाल्डोः एकं गोलं कृत्वा ९०० करियर-गोलानि प्राप्तवान् पुर्तगालः २-१ क्रोएशिया

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् ६ दिनाङ्कः : यूईएफए नेशन्स् लीग् ए इत्यस्य प्रथमे दौरस्य मध्ये पुर्तगालविरुद्धं क्रोएशिया गृहे। प्रथमे अर्धे क्रिस्टियानो रोनाल्डोः एकं गोलं कृत्वा स्वस्य करियरस्य ९०० गोलस्य माइलस्टोन् पूर्णं कृतवान्! दलोट् इत्यनेन + स्वगोलः कृतः! द्वितीयपर्यन्तं द्वयोः अपि पक्षयोः किमपि उपलब्धिः न अभवत् अन्ते पुर्तगालदेशः क्रोएशियादेशं २-१ इति स्कोरेन पराजितवान् ।

क्रीडायाः प्रमुखाः घटनाः] ।

७ तमे मिनिट् मध्ये पुर्तगालदेशः पूर्वमेव अग्रतां प्राप्तवान्! डालोट् तिर्यक् दण्डक्षेत्रे प्रविश्य कन्दुकं गृहीत्वा लिवाकोविच् इत्यस्य गोलस्य अतीते वामपादेन गोलं मारितवान्! पुर्तगालः क्रोएशियायाः १-०↓ अग्रतां प्राप्नोति

३४ तमे मिनिट् मध्ये पुर्तगालदेशः वामतः तिर्यक् पासं कृतवान्, ततः गोलस्य पुरतः क्रिस्टियानो रोनाल्डो गोलं कृतवान्! स्वस्य करियरस्य ९०० गोलस्य माइलस्टोन् प्राप्तवान्! पुर्तगालः क्रोएशियादेशस्य २-०↓ अग्रतां प्राप्नोति

४१ तमे मिनिट् मध्ये क्रोएशियादेशः दक्षिणभागे गोलस्य पारं कृतवान्! पश्चात् क्लिक् कृत्वा द्वारं मारयन्तु! दलोट् अकस्मात् पादं उत्थाप्य कन्दुकं स्वस्य लक्ष्ये प्रहारं कृतवान्! क्रोएशियादेशः एकं स्कोरं १-२ पुर्तगाल↓ इति स्कोरं प्रति आकर्षितवान्

[क्रीडायाः ध्यानं क्षणम्

६ तमे मिनिट् मध्ये फी बी पेनाल्टी एरियायाः उपरितः दीर्घं शॉट् गृहीतवान्! कन्दुकं लिवाकोविच्↓ इत्यनेन रक्षितम्

११ तमे मिनिट् मध्ये रोनाल्डो आडम्बरपूर्णं पासं↓ कृतवान्

१४ तमे मिनिट् मध्ये मोड्रिक् पेनाल्टी-क्षेत्रस्य दक्षिणतः दीर्घं शॉट् गृहीतवान्! कन्दुकः चापं आकृष्य दक्षिणपार्श्वजालं प्रहारितवान्! अतीव धमकी↓

२२ तमे मिनिट् मध्ये रोनाल्डो लियो इत्यस्य पार्ष्णिभागे कन्दुकं प्राप्तवान्! लघुकोणतः शॉट् लिवाकोविच्↓ इत्यनेन अवरुद्धः

४३ तमे मिनिट् मध्ये नेटो पृष्ठाङ्गणे चोरीं कृत्वा उच्चवेगेन अग्रे गतः! केवलं कतिपयानि पदानि गत्वा भवन्तः क्रोएशियादेशस्य प्रतिबन्धितक्षेत्रे आगच्छन्ति! दण्डक्षेत्रस्य दक्षिणभागात् दक्षिणपादस्य शॉट् क्रॉसबारं आहतवान्↓

५६ तमे मिनिट् मध्ये पेनाल्टी-क्षेत्रे रोनाल्डो इत्यस्य शॉट् अवरुद्धः↓

[उभयपक्षस्य पङ्क्तिः] ।

पुर्तगालस्य प्रारम्भिकपङ्क्तिः : १-डिओगो कोस्टा, ३-रुबेन् डायस, १४-इनासिओ, ५-डालोट्, १९-नुनो मेण्डेस्, २३-वितिन्हा, ८- बी शुल्क, १०-बी सीट, २०-नेटो, १७-लियो, ७ -सी रोनाल्डो

पुर्तगाल विकल्प : १२-जोसे सा, २२-रुई सिल्वा, २-सेमेडो, ४-एन्टोनियो सिल्वा, ६-पालिन्हा, ९-गोन्जा अल्वेस्, ११- फेलिक्स, १३-बेगा, १५-जोआओ नेवेस्, १६-त्रिकोन्, १८- रुबेन नेवेस्, २१-जोटा

क्रोएशियायाः प्रारम्भिकपङ्क्तिः १-लिवाकोविच्, ३-पङ्ग्रासिच्, ४-ग्वाडियोल्, ६-सुटालो, १९-सोसा, २-जाकिच्, ८-कोवासिच्, १६ -बतुरिना, १५-पासालिक, १०-मोड्रिक्, ९-क्रमारिच्

क्रोएशियाई विकल्पाः : १२-लाब्रोविच्, २३-कोटार्स्की, ५-जालेट्टा कार्ल, ७-मॉरो, ११-बुडिमिर्, १३-पेटर सुसिच्, १४-पेरी सिक्, १७-पेटकोविच्, १८-इवान शेनुच्ची, २०-पजाका, २१-लुका सुसिच्, २२-मातानोविच्