समाचारं

नरसंहारः ! शीर्ष १८ मध्ये प्रथमपरिक्रमे राष्ट्रियपदकक्रीडादलः ०-७ इति स्कोरेन पराजितः अभवत्, येन जापानविरुद्धं इतिहासे बृहत्तमपराजयस्य नूतनः अभिलेखः स्थापितः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यिंग लुयाङ्ग

छायाचित्रं विजुअल् चाइना इत्यस्य सौजन्येन

सितम्बर् ५ दिनाङ्के सायंकाले बीजिंगसमये २०२६ विश्वकप एशियाई क्वालिफायर (शीर्ष १८) तृतीयचरणस्य समूहस्य केन्द्रीकरणस्य प्रथमपरिक्रमः आरब्धः चीनीयपुरुषपदकक्रीडादलः सैतामाविश्वकपक्रीडाङ्गणं गत्वा आव्हानं कृतवान् जापानीदलः ०-७ इति स्कोरेन कटुपराजयं निगलितवान्, यत् पक्षद्वयस्य इतिहासे राष्ट्रियपदकक्रीडादलस्य बृहत्तमा पराजयः अपि आसीत्

समूहे प्रथमदलत्वेन जापानदेशः सप्तवारं विश्वकपस्य योग्यतां प्राप्तवान् अस्ति अस्य दलस्य कुलमूल्यं २७६ मिलियन यूरोपर्यन्तं भवति, यत् राष्ट्रियपदकक्रीडादलस्य २५ गुणाधिकम् अस्ति खिलाडयः विदेशेषु लीगेषु क्रीडन्ति, यत्र पञ्चसु प्रमुखेषु लीगेषु बहवः अपि सन्ति । क्रीडकमूल्यं वा, तकनीकीस्तरं वा समग्रबलं वा, द्वयोः दलयोः मध्ये स्पष्टं अन्तरं भवति, सर्वेषु पक्षेषु एते भेदाः अपि क्रीडायां प्रक्षेपिताः भवन्ति

क्रीडायाः केवलं १३ निमेषेषु जापानीदलेन कोणपदकेन गोलस्य अग्रता प्राप्ता एण्डो शीघ्रमेव मुक्तस्थानं प्राप्य शिरःप्रहारेन गोलं कृतवान् दूरं क्रीडा ।

एण्डो इत्यस्य शिरः गोलस्य च चित्रं अन्तर्जालतः आगच्छति

गोलखातं पूर्वमेव उद्घाट्य जापानीदलं अधिकं शान्ततया क्रीडति स्म, वामे काओरु मिकासा, दक्षिणभागे रित्सु डोआन् च एकत्र उड्डीय राष्ट्रियपदकक्रीडादलस्य रक्षणे निरन्तरं आक्रमणं कुर्वन्ति स्म प्रथमार्धस्य स्थगितसमये डोआन् रित्सुः क्रॉस् प्रेषितवान्, ततः सेकण्ड्त्रयानन्तरं सः शिरःप्रहारेन गोलं कृतवान् ।

मित्सुकी काओरु इत्यस्य शीर्षकस्य चित्रं अन्तर्जालतः आगच्छति

पक्षपरिवर्तनानन्तरं जापानीक्रीडकः ताकुमी मिनामिनो द्विवारं गोलं कृत्वा स्कोरस्य अन्तरं ४-० इति उद्घाटितवान् । गृहे महतीं अग्रतां स्वीकृत्य जापानीयानां मुख्यप्रशिक्षकः मोरी यासुइचिः दलस्य परिवर्तनं समायोजनं च कृतवान् । विकल्पौ इटो जुन्या, माएदा दैरान् च अपरं गोलं कृतवन्तौ । स्थगितसमये जिउ जियानिङ्ग् इत्यनेन गोलं कृत्वा राष्ट्रियपदकक्रीडादलस्य ०-७ पराजयः अभवत् । एषा अपि पक्षद्वयस्य इतिहासे राष्ट्रियपदकक्रीडादलस्य बृहत्तमा पराजयः अस्ति ।

प्रतियोगितायाः अस्मिन् स्तरे चीनीयपुरुषपदकक्रीडादलं जापान, आस्ट्रेलिया, सऊदी अरब, बहरीन, इन्डोनेशिया च सह पञ्चमदलरूपेण विभक्तं भवति तथा प्रत्येकस्मिन् समूहे चतुर्थः प्रसिद्धाः दलाः स्पर्धायाः चतुर्थपदे प्रविशन्ति। जापान, आस्ट्रेलिया, सऊदी अरब च सर्वे विश्वकपस्य नियमितरूपेण सन्ति राष्ट्रियपदकक्रीडादलस्य दुर्वार्ता अस्ति यत् पूर्वं समाप्तस्य अन्यस्मिन् समूह-ग-क्रीडायां बहरीन्-देशः आस्ट्रेलिया-देशं १-० इति स्कोरेन पराजितवान्, येन निःसंदेहं राष्ट्रिय-फुटबॉल-दलस्य योग्यतायाः सम्भावनायाः उपरि छाया अभवत्

तदनन्तरं राष्ट्रियपदकक्रीडादलं १० सितम्बर् दिनाङ्के सऊदी अरबविरुद्धस्य गृहक्रीडायाः सज्जतायै डालियान्-नगरं प्रत्यागमिष्यति ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया