समाचारं

"चीनदेशः सच्चा विकाससाझेदारः अस्ति!", अनेकेषां आफ्रिकादेशानां नेतारः चीनदेशस्य धन्यवादं दत्त्वा सन्देशं स्थापितवन्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-समाचार-सेवा, सितम्बर्-मासस्य ५ दिनाङ्के प्रातःकाले चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य उद्घाटन-समारोहः बीजिंग-नगरस्य जनानां महान्-भवने आयोजितः। शिखरसम्मेलनस्य अवसरे अनेके आफ्रिकादेशानां नेतारः सामाजिकमाध्यममञ्चेषु चीन-आफ्रिका-सहकार्यस्य प्रशंसाम् अकरोत्, देशानाम् आदान-प्रदानस्य सहकार्यस्य च बहुमूल्यं मञ्चं प्रदातुं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य धन्यवादं च कृतवन्तः।
आदानप्रदानस्य सहकार्यस्य च प्रवर्धनार्थं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य सकारात्मकं महत्त्वं बहुदेशानां नेतारः प्रशंसन्ति। बोत्स्वाना-राष्ट्रपतिः मासिसी स्वस्य सामाजिक-माध्यम-मञ्च-अकाउण्ट्-मध्ये पोस्ट् कृतवान् यत् मासिसि-इत्यनेन चीन-आफ्रिका-सहकार्यस्य मञ्चे भागं ग्रहीतुं अवसरं प्राप्य बोत्स्वाना-देशाय कृतज्ञतां प्रकटितम्।
मसिसि इत्यनेन बोधितं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः बोत्स्वाना-सहितानाम् आफ्रिका-देशानां कृते परामर्शं, विचार-आदान-प्रदानं, मूल्यानां साझेदारी च कर्तुं बहुमूल्यं मञ्चम् अस्ति |.
चित्रस्य स्रोतः : सियरा लियोनस्य राष्ट्रपतिः बायो इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
सियरा-लियोनस्य राष्ट्रपतिः बायो इत्यनेन उक्तं यत् वर्षेषु चीन-आफ्रिका-सहकार्यस्य मञ्चेन चीन-आफ्रिका-एकतां, सहकार्यं च गहनं कर्तुं अवसराः सृज्यन्ते |. बायो इत्यनेन उक्तं यत् सः शिखरसम्मेलनस्य सफलतां प्रतीक्षते।
केन्यादेशस्य राष्ट्रपतिः रुटो अपि अवदत् यत् एतत् शिखरसम्मेलनं आफ्रिकादेशस्य कृते चीनदेशेन सह साझेदारी सुदृढां कर्तुं अवसरं प्रददाति।
रुटो इत्यनेन अपि उल्लेखितम् यत् वर्षेषु चीनदेशः सच्चा विकाससाझेदारः इति सिद्धः अभवत्, केन्यादेशस्य आधारभूतसंरचनास्तरं सुधारयितुम् अपि महतीं साहाय्यं कृतवान् ।
चित्रस्य स्रोतः : केन्यायाः राष्ट्रपतिः रुटो इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
अनेकदेशानां नेतारः आशां कुर्वन्ति यत् एतत् अवसरं स्वीकृत्य वर्षेषु चीनदेशेन सह सहकार्यं गहनं कृत्वा नूतनान् अवसरान् गृह्णीयात्।
दक्षिण आफ्रिकाराष्ट्रपतिस्य आधिकारिकलेखे शिखरसम्मेलनस्य समये अपि प्रकाशितं यत् चीनदेशः सम्प्रति दक्षिण आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च चीनस्य गतिशीलाः, विविधाः, वर्धमानाः च अर्थव्यवस्थाः सन्ति ये नूतनानां विपण्यानाम् अन्वेषणं कर्तुम् इच्छन्तीनां कम्पनीनां कृते प्रचुरं अवसरं प्रदातुं शक्नुवन्ति।
चित्रस्य स्रोतः : दक्षिण आफ्रिकादेशस्य राष्ट्रपतिस्य आधिकारिकसामाजिकमाध्यमलेखस्य स्क्रीनशॉट्
नामिबियादेशस्य राष्ट्रपतिः म्बेम्बा इत्यनेन एकं वक्तव्यं प्रकाशितं यत् सः शिखरसम्मेलने आफ्रिकादेशैः चीनेन च सह संवादं कृत्वा सर्वेषां देशानाम् जनानां लाभाय परस्परं लाभप्रदं साझेदारी स्थापयितुं उत्सुकः अस्ति।
चित्रस्य स्रोतः : नामिबियादेशस्य राष्ट्रपतिः म्बेम्बा इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
अर्धशताब्दपूर्वं स्वस्य आर्थिककठिनतानां अभावेऽपि चीनदेशः तंजानिया-जाम्बिया-रेलमार्गस्य निर्माणे प्रबलतया साहाय्यं कृतवान्, चीन-आफ्रिका-मैत्रीयाः महाकाव्यकथां च लिखितवान् जाम्बिया-राष्ट्रपतिः हिचिलेमा तंजानिया-जाम्बिया-रेलवे-सक्रियीकरण-परियोजनायाः विषये सहमति-पत्रस्य हस्ताक्षरस्य उल्लेखं कृत्वा एकं दस्तावेजं जारीकृतवान् सः अवदत् यत् एतस्याः सामरिक-रेलमार्गस्य उन्नयनेन रोजगारस्य सृजनं भविष्यति, क्षेत्रीयव्यापारः, संपर्कः च सुदृढः भविष्यति |. सः चीनदेशाय अपि कृतज्ञतां प्रकटितवान् यत्, "भवतः प्रतिबद्धतायाः कृते धन्यवादः!"
प्रतिवेदन/प्रतिक्रिया