समाचारं

सुप्रसिद्धः रूसीराजनैतिकवैज्ञानिकः : चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं आफ्रिकादेशे चीनस्य उत्तमं प्रतिष्ठां प्रदर्शयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः मास्को, सितम्बर् ५ (चीनयुवादैनिक·रूसदेशे चीनयुवादैनिकसंवादकः झाओ क्यूई) सितम्बर् ५ दिनाङ्के चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखर-सम्मेलनस्य उद्घाटनसमारोहे चीन-आफ्रिका-सहकार्यस्य बीजिंग-शिखरसम्मेलनस्य उद्घाटनसमारोहे भागं गृहीतवान् of the people in beijing and delivered a speech "आधुनिकीकरणस्य उन्नतिं कर्तुं हस्तं सम्मिलितं कुर्वन्तु तथा च साझाभविष्यस्य समुदायस्य निर्माणं कुर्वन्तु" इति शीर्षकेण घोषितं यत् आगामिषु वर्षत्रयेषु चीनदेशः दशप्रमुखानाम् आधुनिकीकरणस्य प्रचारार्थं आफ्रिकादेशेन सह हस्तं सम्मिलितुं इच्छति साझेदारीकार्याणि, चीन-आफ्रिका-सहकार्यं गभीरं कुर्वन्ति, "वैश्विकदक्षिणस्य" आधुनिकीकरणस्य नेतृत्वं च कुर्वन्ति । एतेन कदमेन अन्तर्राष्ट्रीयसमुदायस्य उत्साहपूर्णप्रतिक्रिया उत्पन्ना ।
चीन-आफ्रिका-सम्बन्धैः चीन-आफ्रिका-सहकारेण च सम्बद्धानां विषयाणां विषये रूसस्य विदेशमन्त्रालयस्य मास्को-अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः तुलनात्मकराजनीतिविभागस्य सुप्रसिद्धः रूसीराजनैतिकवैज्ञानिकः व्लादिमीर् शापोवालोवः च स्वीकृतवान् reporter from china youth daily and china youth network ’s अनन्यसाक्षात्कारः।
रूसस्य विदेशमन्त्रालयस्य मास्को अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः तुलनात्मकराजनीतिविभागस्य सहायकप्रोफेसरः व्लादिमीर् शापोवालोवः । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
संवाददाता : २००६ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य, २०१५ तमे वर्षे जोहान्सबर्ग्-शिखरसम्मेलनस्य, २०१८ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य च अनन्तरं चीन-आफ्रिका-सहकार्यस्य मञ्चः चतुर्थवारं भवति
व्लादिमीर् शापोवालोवः - चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने ५० तः अधिकाः आफ्रिका-देशाः भागं गृह्णन्ति, एतत् चीन-देशेन अन्तिमेषु वर्षेषु आयोजितं बृहत्तमं गृहकूटनीतिं वर्तते, यत्र सर्वाधिकं विदेशीयनेतारः भागं गृह्णन्ति |. विगतकेषु वर्षेषु चीन-आफ्रिका-देशयोः व्यावहारिकसहकार्यं निरन्तरं गहनं जातम्, तथा च विभिन्नक्षेत्रेषु सहकार्यस्य फलप्रदं परिणामः प्राप्तः, येन चीन-आफ्रिका-देशयोः साधारणविकासः प्रभावीरूपेण प्रवर्धितः चीन-आफ्रिका-सहकार्यस्य विषये मञ्चस्य शिखरसम्मेलनं षड् वर्षाणां अनन्तरं पुनः बीजिंग-नगरे आयोजितम्, येन प्रभावीरूपेण चीनस्य उत्तमप्रतिष्ठा, आफ्रिका-देशेषु सकारात्मकः प्रभावः च प्रदर्शितः |.
संवाददाता - चीनदेशः विश्वस्य बृहत्तमः विकासशीलः देशः अस्ति, आफ्रिका च विश्वस्य विकासशीलदेशानां बृहत्तमः एकाग्रतायुक्तः महाद्वीपः अस्ति आर्थिकसहकार्यात् परं दृष्ट्या चीन-आफ्रिका-सहकार्यस्य अन्यत् किं महत्त्वपूर्णं दूरगामी च महत्त्वं मन्यते | वा?
व्लादिमीर् शापोवालोवः - यदि वयं आर्थिकसहकार्यात् परं पश्यामः तर्हि अधिकांशस्य आफ्रिकादेशानां कृते चीनदेशः अधुना न केवलं महत्त्वपूर्णः आर्थिकव्यापारिकः भागीदारः अस्ति, अपितु अमेरिकादेशस्य अन्येषां च महत्त्वपूर्णानां पाश्चात्यदेशानां मध्ये "नवस्य आर्थिकव्यापारसहकार्यस्य" प्रतिकारः अपि अस्ति उपनिवेशवादस्य प्रभावे भागीदारः। आर्थिकक्षेत्रे, संस्कृतिः, सुरक्षा इत्यादिषु क्षेत्रेषु भवतु, आफ्रिकादेशैः सह चीनस्य सहकार्यं परस्परं लाभप्रदं विजय-विजयं च भवति, आफ्रिकादेशानां स्वतन्त्रविकल्पानां च अत्यन्तं सम्मानं करोति
अस्मिन् विषये चीनस्य रूसस्य च आफ्रिकादेशैः सह सम्बन्धविकासे समानं दर्शनं वर्तते तथा च आफ्रिकादेशानां स्वतन्त्रविकासमार्गाणां अनुसरणं कर्तुं दृढतया समर्थनं कुर्मः तथा च "नव-उपनिवेशवादस्य" किमपि प्रकारस्य विरोधं कुर्मः स्वातन्त्र्यस्य आर्थिकविकासस्य च मार्गे मित्रं निश्छलं भागीदारं च।
संवाददाता : २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने ब्रिक्स-सदस्यराज्यानां संख्या ५ तः १० यावत् वर्धिता, यत्र दक्षिण आफ्रिका, मिस्र, इथियोपिया च त्रयः आफ्रिकादेशाः सन्ति
व्लादिमीर् शापोवालोवः - ब्रिक्सस्य १० सदस्यराज्येषु आधिकारिकविस्तारः विकासशीलदेशानां उदयमानबाजारदेशानां च सामान्यापेक्षाणां अनुरूपः अस्ति, विश्वबहुध्रुवीयतायाः ऐतिहासिकप्रवृत्तेः अनुरूपः अस्ति, तथा च ब्रिक्ससहकार्यतन्त्रस्य उज्ज्वलभविष्यस्य प्रदर्शनं करोति। इथियोपिया-इजिप्ट्-देशयोः सम्मिलितत्वेन अधिकाधिकाः आफ्रिकादेशाः ब्रिक्स्-सदस्यतां प्राप्तुं उत्सुकाः सन्ति, यत् पुनः आफ्रिकादेशानां विदेशनीतिषु चीनस्य सक्रियभूमिकां प्रदर्शयति अस्माकं अपेक्षां कर्तुं कारणं वर्तते यत् चीन-आफ्रिका-सहकार्यं ब्रिक्स-तन्त्रस्य परिधिमध्ये अधिका सक्रियभूमिकां निर्वहति, अन्तर्राष्ट्रीय-व्यवस्थायाः विकासं च अधिक-न्यायपूर्ण-उचित-दिशि प्रवर्धयिष्यति |.
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया