समाचारं

हुआङ्ग रेन्क्सन् इत्यनेन पुनः एन्विडिया इत्यस्य भागाः विक्रीताः, २०२४ तमस्य वर्षस्य जूनमासात् आरभ्य सः प्रायः ६० कोटि अमेरिकीडॉलर् नकदं कृतवान् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) ४ सितम्बर् दिनाङ्के स्थानीयसमये प्रदत्तदस्तावेजानां अनुसारं एनवीडिया-सीईओ जेन्-ह्सुन् हुआङ्ग् इत्यनेन ३० अगस्ततः ३ सितम्बर्-पर्यन्तं कुलम् २४०,००० भागाः विक्रीताः एनवीडिया-सामान्य-शेयराः विक्रयणं us$107.30 तः us$120.99 पर्यन्तं भवति, यस्य कुलमूल्यं प्रायः us$27.6 मिलियनं भवति (it home note: वर्तमानकाले प्रायः rmb 196 मिलियन) ।

एसईसी-दस्तावेजाः दर्शयन्ति यत् हुआङ्ग जेन्सेन् अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के एनवीडिया-भागस्य विक्रयं आरब्धवान्, तथा च सम्पूर्णे ग्रीष्मकाले प्रायः १४ मिलियन डॉलरस्य औसतदैनिकदरेण विक्रीतवान् विशेषतः, हुआङ्ग रेन्क्सुन जूनमासे प्रायः १७० मिलियन अमेरिकीडॉलर् मूल्यस्य स्टॉक्स् विक्रीतवान्, अगस्तमासात् आरभ्य प्रायः ११६ मिलियन अमेरिकीडॉलर् मूल्यस्य स्टॉक्स् विक्रीतवान्, यस्य सञ्चितविक्रयमात्रा ६०० मिलियन अमेरिकीडॉलर् अधिकं अस्ति सम्प्रति हुआङ्ग रेन्क्सन् इत्यस्य एनवीडिया इत्यस्य प्रायः ७६ मिलियनं भागाः अद्यापि सन्ति ।

अस्मिन् वर्षे मार्चमासस्य आरम्भे एव हुआङ्ग जेन्-ह्सुन् इत्यस्य स्टॉकविक्रययोजनायाः घोषणा अभवत् । तस्मिन् समये एनवीडिया इत्यनेन स्वस्य त्रैमासिकवित्तीयप्रतिवेदने उल्लेखः कृतः यत् हुआङ्ग रेन्क्सन् २०२५ तमस्य वर्षस्य मार्चमासस्य समाप्तेः पूर्वं १०b५-१ स्टॉकविक्रययोजनायाः माध्यमेन ६,००,००० यावत् भागाः विक्रयति इति