समाचारं

एशियादेशे विश्वकप-क्वालिफायर-क्रीडायाः तृतीयः चरणः : चीनदेशः ०:७ जापानम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमस्य वर्षस्य फीफा-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः तृतीयचरणस्य समूह-ग-समूहस्य प्रथम-परिक्रमे चीन-दलस्य गृहात् दूरं जापानी-दलस्य सामना अभवत् । अन्ते जापानीदलेन चीनदलं ७:० इति समये पराजय्य क्रीडायां विजयः प्राप्तः ।

१२ तमे मिनिट् मध्ये जापानी-क्रीडकः हैङ्ग एण्डो शिरः-प्रहारेन गोलं कृत्वा स्कोरः १-० अभवत्;

४५ तमे द्वितीये च निमेषे जापानी-क्रीडकः काओरु मिसाकी शिरः-प्रहारेन गोलं कृत्वा स्कोरः २-० अभवत्;

५२ तमे मिनिट् मध्ये जापानी-क्रीडकः ताकुमी मिनामिनो गोलं कृत्वा स्कोरः ३-० अभवत्;

५८ तमे मिनिट् मध्ये जापानी-क्रीडकः ताकुमी मिनामिनो गोलं कृतवान्, ततः स्कोरः ४-० अभवत्;

७८ तमे मिनिट् मध्ये जापानी-दलस्य खिलाडी इटो जुन्या एकं शॉट् कृतवान्, यत् चीनीय-दलस्य खिलाडी जियाङ्ग् गुआङ्गताई इत्यस्य उपरि आघातं कृत्वा रेखां परिवर्तयति स्म ।

८७ तमे मिनिट् मध्ये जापानी-क्रीडकः दारान् माएडा शिरः-प्रहारेन गोलं कृत्वा स्कोरः ६-० अभवत्;

९० तमे ५ तमे च निमेषे जापानीदलस्य क्रीडकः कुबो बो इत्यनेन गोलः कृतः, तस्य स्कोरः ७-० अभवत्;

चीनस्य २०२६ विश्वकप एशिया शीर्ष १८ कार्यक्रमः : १.

(स्रोतः : @fifaworld cup)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया